श्रीमल्लारिसहस्रनामावलिः

श्रीमल्लारिसहस्रनामावलिः

प्रणवाय ब्रह्मणे उद्गीथाय ॐकारार्थाय महेश्वराय मणिमल्लमहादैत्यसंहर्त्रे भुवनेश्वराय ॥१॥ देवाधिदेवाय ॐकाराय सन्तप्तामरतापघ्ने गणकोटियुताय कान्ताय भक्तर्चितामणये प्रभवे ॥२॥ प्रीतात्मने प्रथिताय प्राणाय ऊर्जिताय सत्यसेवकाय मार्तण्डभैरवाय देवाय गङ्गाह्मालसिकाप्रियाय ॥३॥ गुणग्रामान्विताय श्रीमते जयवते प्रमथाग्रणिये दीनानाथप्रतीकाशाय स्वयम्भूरजरामराय ॥४॥ अखण्डितप्रीतमनाय मल्लघ्ने सत्यसङ्गराय आनन्दरूपाय परमपरमाश्चर्यकृद्गुरवे ॥५॥ अजिताय विश्वसञ्जेत्रे समराङ्गणदुर्जयाय खण्डिताखिलाविघ्नौघाय परमार्थप्रतापवते ॥६॥ अमोघविद्याय सर्वज्ञाय शरण्याय सर्वदैवताय अनङ्गविजयिने ज्यायसे जनत्रात्रे भयापघ्ने ॥७॥ महाहिवलयाय धात्रे चन्द्रमार्तण्ड्कुण्डलाय हराय डमरुडाङ्कारिणे त्रिशूलिने खड्गपात्रवते ॥८॥ मणियुद्धमघ्ने हृष्टोमुण्डमालाविराजिताय खण्डेन्दुशेखरस्त्र्यक्षाय महामुकुटमण्डिताय ॥९॥ वसन्तकेलिदुर्धर्षाय शिखिपिच्छशिखामणये गङ्गाम्हालसिकाङ्काय गङ्गाम्हालसिकापतये ॥१०॥ तुरङ्गमसमारूढाय लिङ्गद्वयकृताकृतये ऋषिदेवगणाकीर्णाय पिशाचबलिपालकाय ॥११॥ सूर्यकोटिप्रतीकाशाय चन्द्रकोटिसमप्रभाय अष्टसिद्धिसमायुक्ताय सुरश्रेष्ठाय सुखार्णवाय ॥१२॥ महाबलाय दुराराध्याय दक्षसिद्धिप्रदायकाय वरदाय वीतरागाय कलिप्रमथनाय स्वराजे ॥१३॥ दुष्टहादानवारातवे उत्कृष्टफलदायकाय भवाय कृपालुर्विश्वात्माधर्मपुत्रर्षिभीतघ्ने ॥१४॥ रुद्राय विविज्ञाय श्रीकण्ठाय पञ्चवक्त्राय सुधैकभौवे प्रजापालाय विशेषज्ञाय चतुर्वक्त्राय प्रजापतये ॥१५॥ खड्गराजाय कृपासिन्धवे मल्लसैन्यविनाशनाय अद्वैताय पावनाय पात्रे परार्थैकप्रयोजनाय ॥१६॥ ज्ञानसाध्योमल्लहराय पार्श्वस्थमणिकासुराय अष्टदघ्ने भजनप्रीताय भर्गोमृन्मयचेतनाय ॥१७॥ महीमयाय महामूर्तये महीमलयसत्तनवे उल्लोलखड्गाय मणिघ्ने मणिदैत्यकृतस्तुतये ॥१८॥ सप्तकोटिगणाधीशाय मेघनाथाय महीपतये महीतनवे खड्गराजाय मल्लस्तोत्रवरप्रदाय ॥१९॥ प्रतापिणे दुर्जयाय सेव्याय कलावानाय विश्वरञ्जकाय स्वर्णवर्णोद्भुताकाराय कार्तिकेयाय मनोजवाय ॥२०॥ देवकृत्यकराय पूर्णाय मणिस्तोत्रवरप्रदाय इन्द्राय सुरार्चिताय राजसे शङ्कराय भूतनायकाय ॥२१॥ शीताय शाश्वताय ईशानाय पवित्राय पुण्यपूरुषाय अग्निपुष्टिप्रदाय पूज्याय दीप्यमानसुधाकराय ॥२२॥ भाविने सुमङ्गलाय श्रेयान्पुण्यमूर्तये यमाय मनवे जगत्क्षतिहराय हारशरणागतभीतघ्ने ॥२३॥ मल्लद्वेष्ट्रे मणिदेष्ट्रे खण्डराड् म्हालसापतये आधिअघ्ने व्याधिअघ्ने व्यालिने वायवे प्रेमपुरप्रियाय ॥२४॥ सदातुष्टाय निधीशाग्र्याय सुधनश्चिन्तितप्रदाय ईशानाय सुजयाय जय्योभजत्कामप्रदाय पराय ॥२५॥ अनर्घ्याय शम्भुरार्तिघ्नाय मैरालाय सुरपालकाय गङ्गाप्रियाय जगत्त्रात्रे खड्गराण्णयकोविदाय ॥२६॥ अगण्याय वरदाय वेदघ्ने जगन्नाथाय सुराग्रण्यै गङ्गाधराय अद्भुताकाराय कामघ्ने कामदोमृताय ॥२७॥ त्रिनेत्राय कामदमनाय मणिमल्लदयार्द्रहृते मल्लदुर्मतिनाशाङ्घ्रिर्मल्लासुरकृताय स्तुतये ॥२८॥ त्रिपुरारिर्गणाध्यक्षाय विनीतोमुनिवर्णिताय उद्वेगघ्ने हरिर्भीमाय देवराजसे बुधाय अपराय ॥२९॥ सुशीलाय सत्त्वसम्पन्नाय सुधीराय अधिकभूतिमते अन्धकारिर्महादेवाय साधुपालाय यशस्कराय ॥३०॥ सिंहासनस्थाय स्वानन्दाय धर्मिष्ठाय रुद्राय आत्मभौवे योगीश्वराय विश्वभर्त्रे नियन्त्रे सच्चरित्रकृते ॥३१॥ अनन्तकोशाय सद्वेषाय सुदेशाय सर्वताय जयी । भूरिभाग्याय ज्ञानदीपाय मणिप्रोतासनाय ध्रुवाय ॥३२॥ अखण्डिताय श्रिये प्रीतात्मने महामहात्म्यभूषिताय निरन्तरसुखीजेत्रे स्वर्गदाय स्वर्गभूषणाय ॥३३॥ अक्षयाय सुग्रहाय कामाय सर्वविद्याविशारदाय भक्त्यष्टकप्रियाय ज्यायसे अननन्ताय अनन्तसौख्यदाय ॥३४॥ अपाराय रक्षित्रे अनादयो नित्यात्मने आक्षयवर्जिताय महादोषहराय गौराय ब्रह्माण्डप्रतिपादकाय ॥३५॥ म्हालसेशाय महाकीर्त्वयो कर्मपाशहराय भवाय नीलकण्ठाय मृडाय दक्षाय । अक्षीणय मृत्युञ्जयाय उदारधिये ॥३६॥ कपर्दिने काशिकावासाय कैलासनिलयाय महते कृत्तिवाससे शूलधराय गिरिजेशाय जटाधराय ॥३७॥ वीरभद्राय जगद्वन्द्याय शरणागतवत्सलाय आजानुबाहवे विश्वेशाय समस्तभयभञ्जकाय ॥३८॥ स्थाणवे कृतार्थाय कल्पेशाय स्तवनीयाय महोदयाय स्मृतमात्राखिलाभिज्ञाय वन्दनीयाय मनोरमाय ॥३९॥ अकालमृत्युहरणाय भवपापहराय मृदवे त्रिनेत्राय मुनिहृद्वासाय प्रणताखिलदुःखघ्ने ॥४०॥ उदारचरिताय ध्येयाय कालपाशविमोचकाय नग्नाय पिशाचवेषाय सर्वभूतनिवासकृते ॥४१॥ मन्दराद्रिकृतावाससे कलिप्रमथनाय विराजे पिनाकिने मानसोत्साहिने सुमुखाय मखरक्षित्रे ॥४२॥ देवमुख्याय शम्भुवै आद्याय खलघ्ने ख्यातिमते कवये कर्पूरगौराय कृतधिये कार्यकर्त्रे कृताध्वराय ॥४३॥ तुष्टिप्रदाय/पुष्टिप्रदाय तमोहन्त्रे नादलुब्धाय स्वयंविभवे सिंहनाथाय योगनाथाय मन्त्रोद्धाराय गुहप्रियाय ॥४४॥ भ्रमघ्ने भगवते भव्याय शस्त्रधृते क्षालिताशुभाय अश्वारूढाय वृषस्कन्धाय धृतिमते वृषभध्वजाय ॥४५॥ अवधूतसदाचाराय सदातुष्टाय सदामुनये वदान्याय म्हालसानाथाय खण्डेशाय शमवान्पतये ॥४६॥ अलेखनीयाय संसारिणे सरस्वत्यभिपूजिताय सर्वशास्त्रार्थनिपुणाय सर्वमायान्विताय रथिने ॥४७॥ हरिचन्दनलिप्ताङ्गाय कस्तूरीशोभितस्तनवे कुङ्कुमागरुलिप्ताङ्गाय सिन्दूराङ्कितसत्तनवे ॥४८॥ अमोघवरदाय शेषाय शिवनाम्ने जगद्धिताय भस्माङ्गरागाय सुकृतिने सर्पराजोत्तरीयवते ॥४९॥ बीजाक्षरंमन्त्रराजसे मृत्युदृष्टिनिवारणाय प्रियंवदाय महारावाय युवने वृउद्धाय अतिबालकाय ॥५०॥ नरनाथाय महाप्राज्ञाय जयवान्सुरपुङ्गवाय धनराट्क्षोभहृद्दक्षाय सुसैन्याय हेममालकाय ॥५१॥ आत्मारामाय वृष्टिकर्त्रे नराय नारायणःप्रियाय रणस्थाय जयसन्नादाय व्योमस्थाय मेघवान्प्रभवे ॥५२॥ सुश्राव्यशब्दाय सत्सेव्यस्तीर्थवासी सुपुण्यदाय भैरवाय गगनाकाराय सारमेयसमाकुलाय ॥५३॥ मायार्णवमहाधैर्याय दशहस्तोद्भुतङ्कराय ॥५४॥ गुर्वर्थदाय सतां नाथाय दशवक्त्रवरप्रदाय सत्क्षेत्रवासाय सद्वस्त्रोभूरिदाय भयभञ्जनाय ॥५५॥ कल्पनीहरिताय कल्पाय सज्जीकृतधनुर्धराय क्षीरार्णवमहाक्रीडाय सदासागरसद्गतये ॥५६॥ सदालोकाय सदावासाय सदापातालवासकृते प्रलयाग्नि जटोत्युग्राय शिवस्त्रिभुवनेश्वराय ॥५७॥ उदयाचलसर्द्वीपाय पुण्यश्लोकशिखामणये महोत्सवाय सुगान्धर्वाय समालोक्याय सुशान्तधिये ॥५८॥ मेरुवासाय सुगन्धाढ्याय शीघ्रलाभप्रदाय अव्ययाय अनिवार्याय सुधैर्यार्थिने सदार्थितफलप्रदाय ॥५९॥ गुणसिन्धवे सिंहनादाय मेघगर्जितशब्दवते भाण्डारसुन्दरतनुर्हरिद्राचूर्णाय मण्डिताय ॥६०॥ गदाधरकृतप्रैषाय रजनीचूर्णरञ्जिताय घृतमारिणे समुत्थानाय कृतप्रेमपुरस्थितये ॥६१॥ बहुरत्नाङ्किताय भक्ताय कोटिलाभप्रदाय अनघाय मल्लस्तोत्रप्रहृष्टात्मने सदाद्वीपपुरप्रभवे ॥६२॥ मणिकासुरविद्वेष्ट्रे नानास्थानावतारकृते मल्लमस्तकदत्तांघ्रिर्मल्लनामादिनामवते ॥६३॥ सतुरङ्गमणिप्रौढरूपसन्निधिभूषिताय धर्मवते हर्षवान्वाग्मिणे क्रोधवान्मदरूपवते ॥६४॥ दम्भरूपिणे वीर्यरूपिणे धर्मरूपिणे सदाशिवाय अहङ्कारिणे सत्त्वरूपिणे शौर्यरूपिणे रणोत्कटाय ॥६५॥ आत्मरूपिणे ज्ञानरूपिणे सकलागमकृच्छिवाय विद्यारूपिणे शक्तिरूपिणे करुणामूर्तये आत्मधिये ॥६६॥ मल्लजन्यपरितोषाय मणिदैत्यप्रियङ्कराय मणिकासुरमूर्द्धांघ्रय मणिदैत्यस्तुतिप्रियाय ॥६७॥ मल्लस्तुतिमहाहर्षाय मल्लाख्यापूर्वनामभाषे धृतमारिणे ध?घ? भवक्रोधाय मणिमल्लहितेरताय ॥६८॥ कपालमालितोरस्काय मणिदैत्यवरप्रदाय कपालमालिने प्रत्यक्षाय माणिदैत्यशिरोङ्घ्रिदाय ॥६९॥ धृतमारिणे भवक्त्रेभाय मणिदैत्यहितेरताय मणिस्तोत्रप्रहृष्टात्मने मल्लासुरगतिप्रदाय ॥७०॥ मणिचूलाद्रिनिलयाय मैरालाय प्रकराय/प्रकटाय त्रिगाय मल्लदेहशिरःपादतलाय एकादशाकृतये ॥७१॥ मणिमल्लमहागर्वहराय त्र्यक्षराय ईश्वराय गङ्गाम्हालसिकादेवाय मल्लदेहशिरोन्तकाय ॥७२॥ मणिमल्लवधोद्रिक्ताय धर्मपुत्रप्रियङ्कराय मणिकासुरसंहर्त्रेविष्णुदैत्यनियोजकाय ॥७३॥ अक्षराय मातृकारूपाय पिशाचगुणमण्डिताय / पिशाचगणमण्डिताय चामुण्डानवकोटीशाय प्रधानाय मातृकापतये ॥७४॥ त्रिमूर्तये मातृकाचार्याय साङ्ख्ययोगाय अष्टभैरवाय मणिमल्लसमुद्भूतविश्वपीडानिवारणाय ॥७५॥ हुंफटे वौषटे वषट्काराय योगिनीचक्रपालकाय/योगिनीचक्रचालकाय त्रयीमूर्तये सुरारामाय त्रिगुणाय मातृकामयाय ॥७६॥ चिन्मात्राय निर्गुणाय विष्णवे वैष्णवार्च्याय गुणान्विताय खड्गोद्यततनवे/आप्तायत्तनवे सोहंहंसरूपाय चतुर्मुखाय ॥७७॥ पद्मोद्भवाय मातृकार्थाय योगिनीचक्रपालकाय जन्ममृत्युजराहीनाय योगिनीचक्रनामकाय ॥७८॥ आदित्यागमाचार्याय योगिनीचक्रवल्लभाय सर्गस्थित्यन्तकृच्छ्रीदएकादशशरीरवते ॥७९॥ आहारवते हरिर्धात्रे शिवलिङ्गार्चनप्रियाय प्रांशवे पाशुपतार्च्यांघ्रिर्हुतभुग्यज्ञपूरुषाय ॥८०॥ ब्रह्मण्यदेवाय गीतज्ञाय योगमायाप्रवर्तकाय आपदुद्धारणाय ढुण्डिने गङ्गामौलि पुराणकृते ॥८१॥ व्यापिणे विरोधहरणाय भारहारिणे नरोत्तमाय ब्रह्मादिवर्णिताय हासाय सुरसङ्घमनोहराय ॥८२॥ विशाम्पतिर्दिशान्नाथाय वायुवेगाय गवाम्पतये अरूपिणे पृथिवीरूपस्तेजोरूपाय अनिलाय नराय ॥८३॥ आकाशरूपिणे नादज्ञाय रागज्ञाय सर्वगाय खगाय अगाधाय धर्मशास्त्रज्ञ एकराजे निर्मलोविभवे ॥८४॥ धूतपापाय गीर्णविषाय जगद्योनिर्निधानवते जगत्पित्रे जगद्बन्धुर्जगद्धात्रे जनाश्रयाय ॥८५॥ अगाधाय बोधवते बोद्धाय कामधेनुर्हतासुराय अणुर्महान्कृशस्थूलाय वशिने विद्वान्धृताध्वराय ॥८६॥ अबोधबोधकृते वित्तदयाकृते जीवसंज्ञिताय आदितेयाय भक्तिपराय भक्ताधीनाय अद्वयाय द्वयाय ॥८७॥ भक्तापराधशमनाय द्वयाद्वयविवर्जिताय सस्याय/शास्ताय/साङ्ख्याय विराटाय/विरागशमनाय शरणाय शरण्याय गणराजे गणाय ॥८८॥ मन्त्रयन्त्रप्रभावज्ञाय मन्त्रयन्त्रस्वरूपवते इति दोषहराय श्रेयसे/प्रेयसे भक्तचिन्तामणये शुभाय ॥८९॥ उझ्झितामङ्गलाय धर्म्याय/धूम्याय मङ्गलायतनाय कवये अनर्थज्ञाय अर्थदाय श्रेष्ठाय श्रौतधर्मप्रवर्तकाय ॥९०॥ मन्त्रबीजाय मन्त्रराजाय बीजमन्त्रशरीरवते शब्दजालविवेकज्ञाय शरसन्धानकृते कृतिने ॥९१॥ कालकालाय क्रियातीताय तर्कातीताय सुतर्ककृते समस्ततत्त्वविदे तत्त्वाय कालज्ञाय कलितासुराय ॥९२॥ अधीरधैर्यकृते कालाय वीणानादमनोरथाय हिरण्यरेतसे आदित्याय तुराषाहे शारदागुरवे/शारदागुणाय ॥९३॥ पूर्वाय कालकलातीताय प्रपञ्चकलनापराय प्रपञ्चकलनाग्रस्ताय सत्यसन्धाय शिवापतये ॥९४॥ मन्त्रयन्त्राधिपाय मन्त्राय मन्त्रिणे मन्त्रार्थविग्रहाय नारायणाय विधये शास्त्रे सर्वालक्षणनाशनाय ॥९५॥ प्रधानाय प्रकृतये सूक्ष्माय लघृवे विकटविग्रहाय कठिनाय करुणानम्राय करुणामितविग्रहाय ॥९६॥ आकारवते निराकाराय काराबन्धविमोचनाय दीननाथाय सुरक्षाकृते सुनिर्णीतविध्यये इङ्कराय ॥९७॥ महाभाग्योदध्ये वैद्याय करुणोपात्तविग्रहाय नगवासिने गणाधाराय भक्तसाम्राज्यदायकाय ॥९८॥ सार्वभौमाय निराधाराय सदसद्व्यक्तिकारणाय वेदविदे वेदकृते वैद्याय सवित्रे चतुराननाय ॥९९॥ हिरण्यगर्भस्त्रितनुवे विश्वसाक्षिणे विभावसवे सकलोपनिषद्गम्याय सकलोपनिषद्गतये ॥१००॥ विश्वपादे विश्वतश्चक्षुषे विश्वतोबाहवे अच्युताय विश्वतोमुखाय आधाराय त्रिपाद्दिक्पतये/त्रिवाक्पतये अव्ययाय ॥१०१॥ व्यासाय व्यासगुरवे सिद्धाय सिद्धिदाय सिद्धिनायकाय जगदात्मने जगत्प्राणाय जगन्मित्राय जगत्प्रियाय ॥१०२॥ देवभुवे वेदभुवे विश्वाय सर्गस्थित्यन्तखेलकृते सिद्धचारणगन्धर्वयक्षविद्याधरार्चिताय ॥१०३॥ नीलकण्ठाय हलधराय गदापाणये निरङ्कुशाय सहस्राक्षाय नगोद्धाराय सुरानीकजयावहाय ॥१०४॥ चतुर्वर्गाय कृष्णवर्त्मने कालनूपुरतोडराय ऊर्ध्वरेतसे वाक्पतीशाय नारदादिमुनिस्तुताय ॥१०५॥ चिदानन्दाय/चिदानन्दत्तनवे चतुर्यज्ञाय/यज्ञाय तपस्विने करुणार्णवाय पञ्चाग्न्ये यागसंस्थाकृते अनन्तगुणनामभृते ॥१०६॥ त्रिवर्गाय सूदितारातये सुररत्नन्त्रयीतनवे यायजूकाय चिरञ्जीविने नररत्नाय सहस्रपादे ॥१०७॥ भालचन्द्राय चितावासाय/चिरावासाय सूर्यमण्डलमध्यगाय अनन्तशीर्षाय त्रेताग्न्ये प्रसन्नेषुनिषेविताय/प्रसूनेषुनिषेविताय ॥१०८॥ सच्चित्तपद्ममार्तण्डाय निरातङ्काय परायणाय पुराभवाय निर्विकाराय पूर्णार्थाय/पुण्यार्थाय पुण्यभैरवाय ॥१०९॥ निराश्रयाय शमीगर्भाय नरनारायणात्मकाय वेदाध्ययनसन्तुष्टाय चितारामाय नरोत्तमाय ॥११०॥ अपारधिषणाय सेव्याय त्रिवृत्तये गुणसागराय निर्विकाराय क्रियाधाराय/क्रियापाराय सुरमित्राय सुरेष्टकृते ॥१११॥ आखुवाहाय चिदानन्दाय सकलप्रपितामहाय मनोभीष्टाय/मनोनिष्ठाय तपोनिष्ठाय मणिमल्लविमर्दनाय ॥११२॥ उदयाचलाय अश्वत्थाय अवग्रहनिवारणाय श्रोत्रे वक्त्रे शिष्टपालाय स्वस्तिदाय सलिलाधिपाय ॥११३॥ वर्णाश्रमविशेषज्ञाय पर्जन्याय सकलार्तिभिदे/सकलार्तिजिते विश्वेश्वराय तपोयुक्ताय कलिदोषविमोचनाय ॥११४॥ वर्णवते वर्णरहिताय वामाचारनिषेधकृते सर्ववेदान्ततात्पर्याय तपःसिद्धिप्रदायकाय ॥११५॥ विश्वसंहाररसिकाय जपयज्ञाय लोकदाय/विलोकदाय नाहंवादिने सुराध्यक्षाय नैषचूर्णसुशोभिताय ॥११६॥ अहोराजस्तमोनाशाय विधिवक्त्रहराय नदाय जनस्तपोमहःसत्यंभूर्भुवःस्वःस्वरूपवते ॥११७॥ मैनाकत्राणकरणाय सुमूर्दघ्ने भृकुटीचराय वैखानसपतये वैश्याय चक्षुरादिप्रयोजकाय ॥११८॥ दत्तात्रेयसमाधिस्थाय नवनागस्वरूपवते जन्ममृत्युजराहीनाय दैत्यभेत्ते/द्वैतक्षेत्रे इतिहासविदे ॥११९॥ वर्णातीताय वर्तमानाय प्रज्ञादाय तापितासुराय चण्डहासाय करालास्याय कल्पातीताय चिताधिपाय/चिताधिताय ॥१२०॥ सर्गकृते स्थितिकृते हर्त्रे अक्षराय त्रिगुणप्रियाय द्वादशात्मने गुणातीताय त्रिगुणाय/त्रिगुणप्रियाय त्रिजगत्पतये ॥१२१॥ ज्वलनाय वरुणाय विन्ध्याय शमनाय निरृतये पृथवे कृशानुरेतसे दैत्यारवे तीर्थरूपाय कुलाचलाय/कुलाबलाय ॥१२२॥ (निशादिप्ताय जगज्जीवाय विविधागमदक्षिणाय अनेकरूपकरणाय विचित्राय खेललालसाय देशकालापरिच्छेद्याय विश्वग्रासविलासकृते जठराय विश्वसंहर्त्रे विश्वादिगणनायकाय/वस्वादिगणनायकाय ॥१२३॥ श्रुतिज्ञाय ब्रह्मजिज्ञासुराय/धर्मजिज्ङासवे आहारपरिणामकृते आत्मज्ञानपराय स्वान्ताय व्यक्ताव्यक्तविभावनाय ॥१२४॥ समाधिगुरवे अव्यक्ताय भक्ताज्ञाननिवारणाय कृतवर्णसमाचाराय परिव्राडधिपाय गृहिणे ॥१२५॥ महाकालाय खगपतये वर्णावर्णविभागकृते कृतान्ताय कीलितेन्द्रारये क्षणकाष्ठादिरूपवते ॥१२६॥ विश्वजिते तत्त्वजिज्ञासुर्ब्राह्मणाय ब्रह्मचर्यवते सर्ववर्णाश्रमपराय वर्णाश्रमबहिस्थितये ॥१२७॥ दैत्यारये ब्रह्मजिज्ञासवे वर्णाश्रमनिषेविताय ब्रह्माण्डोदरभृते क्षेत्राय स्वरवर्णस्वरूपकाय/स्वरवर्णस्वरूपिताय ॥१२८॥ वेदान्तवचनातीताय वर्णाश्रमपरायणाय दृग्दृश्योभयरूपाय मेनापतिसमर्चिताय ॥१२९॥ सत्त्वस्थाय सकलद्रष्ट्रे कृतवर्णाश्रमस्थितये वर्णाश्रमपरित्राश्रे सकघ्ने/सख्यौ शूद्रादिवर्णवते ॥१३०॥ वसुधोद्धारकरणाय कालोपाधये सदागतये दैतेयसूदनाय अतीतस्मृतिज्ञाय वडवानलाय ॥१३१॥ समुद्रमथनाचार्याय वनस्थाय/धनस्थाय यज्ञदैवताय । दृष्टादृष्टक्रियातीताय हेमाद्रये हरिचन्दनाय ॥१३२॥ निषिद्धनास्तिकमत्तये यज्ञभुजे पारिजातकाय सहस्रभुजघ्ने शान्ताय पापार्ये क्षीरसागराय ॥१३३॥ राजाधिराजसन्तानाय कल्पवृक्षाय तनूनपादे । धन्वन्तर्ये वेदवक्त्रे चिताभस्माङ्गरागवते ॥१३४॥ काशीश्वराय श्रोणिभद्राय बाणासुरवरप्रदाय रजस्थाय खण्ढिताधर्माय आभिचारनिवारणाय ॥१३५॥ मन्दराय/मन्दाराय यागफलदाय तमस्थाय दमवते शमिने वर्णाश्रमानन्दपराय दृष्टादृष्टफलप्रदाय ॥१३६॥ कपिलाय त्रिगुणानन्दाय सहस्रफणसेविताय/सहस्रफलसेविताय कुबेराय हिमवते शत्राय/शास्त्राय त्रयीधर्मप्रवर्तकाय आदितेयाय यज्ञफलाय शक्तित्रयपरायणाय दुर्वाससे पितृलोकेशाय वीरसिंहाय पुराणविदे ॥१३८॥ अग्निमीळेस्फवे अन्मूर्तये सान्तर्ज्योतिःस्वरूपकाय सकलोपनिषत्कर्त्रे खांबराय ऋणमोचकाय/अरुणलोचनाय ॥१३९॥ तत्त्वज्योतिषे सहस्रांशवे इषेत्वोर्जे लसत्तनवे योगज्ञानाय महाराजाय सर्ववेदान्तकारणाय ॥१४०॥ योगज्ञानसदानन्दाय अग्नायाहिरूपवते ज्योतिषे इन्द्रियसंवेद्याय स्वाधिष्ठानविजृम्भकाय ॥१४१॥ अखण्डाय ब्रह्मखण्डश्रिये शन्नोदेवीस्वरूपवते योगज्ञानमहाबोधाय रहस्यक्षेत्रगोपकाय ॥१४२॥ भ्रूमध्यवेक्ष्याय गरलिने योगज्ञान सदाशिवाय चण्डाय अचण्डाय बृहते भानुनर्यनस्त्वरितापतये/भानुनयनाय/अतितापनाय ॥१४३॥ ज्ञानमहायोगिने/योगज्ञानमहायोगिने तत्त्वज्योतिचिषे सुधारकाय फणिबद्धजटाजूटाय बिन्दुनादाय कलात्मकाय ॥१४४॥ योगज्ञानमहासेनाय लम्बिकास्याय अभिषिञ्चिताय अन्तर्ज्योतिषे मूलदेवताय अनाहताय सुषुमाश्रयाय ॥१४५॥ भूतान्तविदे ब्रह्मभूतये योगज्ञानमहेश्वराय शुक्लज्योतिषे स्वरूपश्रीयोगज्ञानमहार्णवाय ॥१४६॥ पूर्णविज्ञानभरिताय सत्त्वविद्यावबोधकाय योगज्ञानमहादेवाय चन्द्रिकाद्रवसुद्रवाय ॥१४७॥ स्वभावयन्त्रसञ्चाराय सहस्रदलमध्यगाय ॥१४८॥ The stotra is not found in the Padmapurana text. The colophon is retained as was found in the handwritten manuscript.
% Text title            : Shri Mallari Sahasranama 1000 names
% File name             : mallArisahasranAmAvalI.itx
% itxtitle              : mallArisahasranAmAvalI
% engtitle              : Mallari or Malhari Sahasranamavali
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : See malhArI sahasranAmastotram
% Indexextra            : (stotram, Video chanting, Scan 1, 2, 3)
% Latest update         : March 3, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org