सर्वरक्षाकरं शिवकवचम्

सर्वरक्षाकरं शिवकवचम्

श्रीदेव्युवाच - भगवन्देवदेवेश सर्वाऽऽम्नायप्रपूजितः । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सर्वरक्षाकरं देवं यदि स्नेहोऽस्ति सम्प्रति ॥ २॥ श्रीभगवानुवाच - प्रासादमन्त्रकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, सदाशिवो देवता, साधकाभीष्टसिद्धये विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः । षडक्षरस्वरूपो मे वदनं च महेश्वरः ॥ ३॥ पाञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ४॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ५॥ द्वाविंशार्णात्मको रुद्रः कुक्षौ मे परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६॥ चिन्तामणिर्बीजरूपे सर्वनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७॥ एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः । मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ ८॥ ओमित्याख्यो महाबीजस्वरूपस्त्रिपुरान्तकः सदा मां रणभूमौ तु रक्षतु त्रिदशाधिपः ॥ ९॥ ऊर्ध्वमूर्धानमीशानो मम रक्षतु सर्वदा । दक्षिणस्यां तत्पुरुषो अव्यान्मे गिरिनायकः ॥ १०॥ अघोराख्यो महादेवः पूर्वस्या परिरक्षतु । वामदेवः पश्चिमस्यां सदा मे परिरक्षतु । उत्तरस्यां सदा पातु सद्योजातः स्वरूपधृक् ॥ ११॥ फलश्रुतिः । इत्थ रक्षाकरं देवि कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ॥ १२॥ पूजाकाले पठेद्यस्तु साधकों दक्षिणे भुजे । देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ॥ १३॥ कवचं यस्तु शिरसि धारयेद्यदि मानवः । करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ॥ १४॥ स्वर्णपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् । राजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः ॥ १५॥ सम्प्राप्य महतीं लक्ष्मीमन्त्रं च शिवरूपधृक् । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ १६॥ शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् । अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे ॥ १७॥ तव स्नेहान्महादेवि कथितं कवचं शुभम् । न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ १८॥ योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् । तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ १९॥ इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे सर्वरक्षाकरं कवचं समाप्तम् ॥ पञ्चदशः पटलः Proofread by Divya KS
% Text title            : sarvarakShAkarakavacham
% File name             : sarvarakShAkarakavacham.itx
% itxtitle              : shivakavacham sarvarakShAkaraM (kriyoDDIshatantrAntargatam)
% engtitle              : sarvarakShAkaram shivakavacham
% Category              : shiva, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Divya KS
% Proofread by          : Divya KS
% Description/comments  : kriyoDDIshamahAtantra paTalaH 15
% Indexextra            : (Scan 1, 2, 3)
% Latest update         : April 30, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org