रतिकृता शम्भुस्तुतिः

रतिकृता शम्भुस्तुतिः

रतिरुवाच । नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च। यः पाति लोकान् खलु सत्त्वयुक्तो निर्माति लोकान् रजसा गुणेन ॥ ५॥ यः स्वेच्छया संहरतेऽखिलेशो जगत् तमोविष्टतनुर्महेशः । यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान् ॥ ६॥ दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् । कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्रोऽन्यथा कर्तुमपीह देवः ॥ ७॥ स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन । नो चेदहं प्राणविसर्जनेन यशः करिष्ये विपरीतमीश ॥ ८॥ ब्रह्मोवाच । एवं तया स्तुतः शम्भुः प्रसन्नस्तामथाब्रवीत् । शम्भुरुवाच । वरं वृणु महाभागे कामपत्नि ! शुभानने ॥ ९॥ ददामि तुष्टः स्तोत्रेण सर्वान् कामान् हृदि स्थितान् । इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम् ॥ १०॥ सौभाग्यकामा तं देवं निजगाद भृशातुरा । रतिरुवाच । स्वामिन् ! यदि प्रसन्नश्चेच्छृणु मे परमं वचः ॥ ११॥ रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः । मम लावण्यलेशो न तेषु क्वाऽपि त्रिलोचन ! ॥ १२॥ मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः । ततो मे महती लज्जा जाता मे तामपाकुरु ॥ १३॥ लावण्यं च वृथा जातं विना कामेन शङ्कर । अयशो दहते मह्यं रतिः सा विधेवति च ॥ १४॥ भर्तुदानेन देवेश ! मां जीवय दयानिधे ! । एवं तया प्राथितोऽसौ शङ्करो लोकशङ्करः ॥ १५॥ उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् । शिव उवाच । चिन्ता मां कुरु कल्याणि ! न लज्जां कर्तुमर्हसि ॥ १६॥ स्मृतमात्रस्त्वया बाले कामः स्याद् दृष्टिगोचरः । मनसा चिन्तितो वापि मनोभूरिति संज्ञितः ॥ १७॥ पूरयिष्यति ते कामान् मान्या त्वं चभविष्यसि । विष्णोः सकाशादुत्पत्तिं रमायां प्राप्स्यते यदा ॥ १८॥ भर्ता तव जने ख्यातो नाम्ना प्रद्युम्नसंज्ञितः । भविष्यति महाभागे ! गच्छेदानीं निजालयम् ॥ १९॥ साऽऽगता शिववाक्येन मन्दिरं भृशसुन्दरम् । सस्मार तं पतिं सा तु पुरोऽनङ्गः समाययौ ॥ २०॥ ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत । इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह ॥ २१॥ इति रतिकृता शम्भुस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ८८ । १.८८ ५-२१॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 88 . 1.88 5-21.. Proofread by Preeti Bhandare
% Text title            : Ratikrita Shambhu Stuti
% File name             : shambhustutiHratikRRitA.itx
% itxtitle              : shambhustutiH ratikRitA (gaNeshapurANAntargatA)
% engtitle              : shambhustutiH ratikRRitA
% Category              : shiva, gaNeshapurANa, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 88 | 1.88 5-21||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org