नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनम्

नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनम्

मान्योऽन्यो न शिवार्चकादिति मतिर्धन्याऽस्य सञ्जायते पुण्यानां परिपाकतः कथमपि प्रायः स धन्योत्तमः । लोके दुर्लभ एव शाम्भव इति प्रामाणिकानां वचो- वीची सञ्चरति प्रभाकरकराकारा तमोनाशिका ॥ १॥ कोऽपि प्राणिषु कालकालभजनं कर्तुं प्रवृत्तो भवेत् तं वन्दे पुनरेव तत्पदरजःपुञ्जैर्मनोरञ्जनम् । कर्तुं यो यतते कृतातिसुकृतैः तत्पादुके मस्तके कृत्वा नृत्यति कोऽपि पुण्यविभवो भावः सभावग्रियः ॥ २॥ लोके दुर्लभ एव शाम्भव इति ज्ञात्वाऽतिपुण्यार्जितैः लब्धश्चेत् भुवि शाम्भवः स्वविभवैरभ्यर्चनीयो मुहुः । मोहात् तद्भजनं त्यजेद्यदि तदा स्याद्दुर्भगो दुर्भगा तन्माता जनकोऽपि दुर्भग इति ज्ञेयोऽपि तस्य ध्रुवम् ॥ ३॥ शम्भुः शाम्भवजिह्वया रसमयं गृह्णाति नैवेद्यमि त्यन्नं शाम्भवपुङ्गवाय विविधं देयं तदाराधनात् । स्यादाराधित एव तेन स महादेवोऽतितुष्टः सदा तं पुष्णाति धनादिभिर्वितनुते तां मुक्तिकान्तामिति ॥ ४॥ किं तद्वेदशिरोविचारनिरतस्वान्तेन तीर्थोदक- स्नानेनापि तपस्यया शिवपुरावासेन यागैरपि । योगैर्वा नियमेन शाम्भवपदाम्भोजार्चनं चेन्न तैः आवृत्तैरपि कोटिशोऽपि न फलं स्वर्गापवर्गप्रदम् ॥ ५॥ शम्भुर्मे प्रभुरित्यवैति बहुभिः पुण्याब्धिभिर्भूतले कालोन्मूलककालकालकलनाव्यासक्तशीलः खलु । तं कालप्रलयेऽपि पूजय महामृत्युञ्जयस्तं प्रियं ब्रह्मानन्दमयं विधाय विविधोपायैर्मुदा वर्धते ॥ ६॥ भाग्यं तस्य तदित्यवैमि बहुधा येनार्चितः शाम्भवः सन्तुष्टो निलयः शिवस्य सुतरामम्बासमेतस्य सः । तस्मादप्यधिको न कोऽपि भुवनेष्वित्यादरादन्वहं तं दृष्ट्वा प्रणमन्ति पुण्यनिवहैः सिद्धा मुनीन्द्रा अपि ॥ ७॥ योऽयं शाम्भवपुङ्गवः स मनुजः सिद्धा मुनिः किन्नरो गन्धर्वो न सुरोऽपि कल्पतरुरप्याढ्यो न चिन्तामणिः । पीयूषं सुरधेनुरम्बुनिधिरप्यद्रीश्वरो वा परं त्वन्यः कोऽपि महानुभाव इति मे भावोऽपि भावो भवः ॥ ८॥ किञ्चान्यत् यम भावलिङ्गनिलयं मृत्युञ्जयं योऽर्चयेत् प्रस्तौति प्रणमत्यपारविभवं कृत्वा प्रदोषे प्रगे । हृष्टस्तन्निलयं न याहि न भटाः सम्प्रेषणीयास्त्वया तन्मार्गेऽपि न याहि तत्कुलगृहत्यागं कुरुष्वादरात् ॥ ९॥ मोहाद्वा भवभावलिङ्गभजनासक्तालयाध्वन्यपि व्यासङ्गादपि वा गतिर्यदि तदा श्रीकालकालः स्वयम् । संहारं तव कर्तुमिच्छति ततः तन्मन्दिराध्वाध्वनां सङ्गो मास्तु यमायमस्तु नियमस्ते जीवनेच्छा यदि ॥ १०॥ श्रीशैलात् समुपेत्य शाम्भववरः तद्भावलिङ्गार्चनं कृत्वा तस्य नुतिं करिष्यति नुतिः सा तावदभ्यस्यताम् । तं तावन्मुहुरादरेण विनयात् नत्वा कृतार्थो भव त्वामापन्न समेति तेन न भयं ते कालकालादपि ॥ ११॥ कालाद्यावधि कालकालकलनासक्तान् विभूतिप्रभा- रुद्राक्षाभरणान् शिवार्चनरतान् शैवोत्तमानादरात् । दृष्ट्वा हृष्टमनाः प्रणम्य बहुधा दूरादरादादरा- त्तत्तत्सुन्दरमन्दिराण्यपि मुहुर्नत्वा यथेष्टं वस ॥ १२॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। ५६-६७॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 56-67.. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Shivarchana Mahimakathanam
% File name             : shivArchanamahimakathanaMnandikeshaproktam.itx
% itxtitle              : shivArchanamahimakathanaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : shivArchanamahimakathanaM nandikeshaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 42| 56-67||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org