गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः

गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः

भगवन् देवदेवेश भर्ग संसारभर्जक । प्रसीद करुणा सिन्धो वरं देहि ममेप्सितम् ॥ १॥ मन्त्रः शिवपदाभावे जपायोग्य इति श्रुतिः । प्रसिद्धा सा श्रुतिस्तावत् मान्या धन्यस्य केवलम् ॥ २॥ मन्त्रे शिवपदं यत्र तेन सिद्धिः प्रजायते । अतो मुनीश्वराः सर्वे शिवमन्त्रजपोत्सुकाः ॥ ३॥ शिवमन्त्रे विद्यमाने सर्वविद्याप्रकाशके । अविद्यानाशके तस्मिन् अन्यो मन्त्रो न विद्यते ॥ ४॥ (जप्यते, जायते) व्यर्थायासप्रदा मन्त्राः शिवशब्दविवर्जिताः । अतस्तैर्बहुधा जप्तैः अल्पं वा न फलं ध्रुवम् ॥ ५॥ नीरसैस्तरुभिः पुष्पं न फलं वा यथा तथा । शिवमन्त्रान्यमन्त्रेण प्रजप्तेनापि किं फलम् ॥ ६॥ किं वन्ध्या जरठा पुत्रं सूते विद्याविशारदम् । तथा मन्त्रास्तु ते वन्ध्याः शिवनामविवर्जिताः ॥ ७॥ शिवनामस्वरूपेण दोहदेन महेश्वर । फलं भक्तितरुः सूते भक्तिसिक्तः पुनः पुनः ॥ ८॥ शिवनामप्रवेशेन मन्त्रो भाति यथा रविः । उदयाचलमासाद्य सहस्रकिरणोऽपि सन् ॥ ९॥ शिवमन्त्राभावबद्धो न फलायोपयुज्यते । मन्त्राकारं दिनं भानुमपेक्ष्यासाद्य भासते ॥ १०॥ मन्त्ररूपदिनस्यायं भर्गशब्दस्तु भास्करः । दिनं न भास्कराभावे दिनत्वमपि यास्यति ॥ ११॥ यथा तथा मन्त्रताऽपि मन्त्रे तेन विना तु न । सृष्टं शिवपदं पूर्वं त्वया तावन्महात्मना ॥ १२॥ तद्यत्र मन्त्रे न भवेत् स मन्त्रो जप्य एव न । कण्ठे मङ्गलसूत्रं चेन्न नारी मङ्गलावहा ॥ १३॥ तथैव मन्त्रविद्याऽपि मङ्गलाय न तं विना । शिवमन्त्रस्तु मन्त्राणां तावन्मङ्गलसूत्रवत् ॥ १४॥ जातो मङ्गलदानाय किमन्यैः साधनैरपि । रत्नभूषणयुक्तापि न रण्डा भाति सर्वथा ॥ १५॥ विना मङ्गलसूत्रेण तथा मन्त्रो न तं विना । किं तया क्रियते धेन्वा न दोग्ध्री न च गर्भिणी ॥ १६॥ शिवमन्त्रविहीनेन जप्तेन मनुनाऽपि किम् । या गौः सगर्भा सा पोष्या साधनैर्विविधैस्तथा ॥ १७॥ शिवमन्त्रेण संयुक्तो मनुर्जप्यो मनीषिभिः । शिवमन्त्रात्मकं रत्नं मन्त्रः प्राप्य विराजते ॥ १८॥ यथा धरा रत्नगर्भा फलं सूते मनोहरम् । पतिव्रताऽपि या नारी पुत्रहीना न राजते ॥ १९॥ तथा शिवपदाभावे मन्त्रविद्या न राजते । मन्त्रो मन्त्रत्वमाप्नोति शिवमन्त्रप्रवेशनात् ॥ २०॥ तदभावे स मन्त्रः स्यादमन्त्रः केवलः शिवः । महिमा शिवशब्दानां न ज्ञातुं शक्यते मया ॥ २१॥ वेदैरपि न विज्ञातो मुनिभिश्च सुरैरपि । मन्मन्त्रे जपयोग्यत्वं नास्तीति मुनिभिः प्रभो ॥ २२॥ न जपाय प्रयुक्तोऽयं मनो दुःखमिदं मम । एतद्दुःखविनाशस्तु त्वत्प्रसादं विना कथम् ॥ २३॥ त्वयि प्रसन्ने भगवन् अप्राप्यमपि किं प्रभो । यन्न वेदैरपि ज्ञातं तव रूपं महेश्वर ॥ २४॥ ॥ इति शिवरहस्यान्तर्गते गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। ३३-५६ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 33-56 .. Proofread by Ruma Dewan
% Text title            : Gayatrikrita Shivamantrapraptyagrahah
% File name             : shivamantraprAptyAgrahaHgAyatrIkRRita.itx
% itxtitle              : shivamantraprAptyAgrahaH gAyatrIkRita (shivarahasyAntargataH)
% engtitle              : shivamantraprAptyAgrahaH gAyatrIkRita
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 2| 33-56 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org