श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनम्

श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनम्

श्रीशङ्करः - शिवनामसुधापाने प्रीतिः स्यात् कस्यचिद्भुवि । अपारपुण्यपुञ्जस्य सा नान्यस्येति निश्चयः ॥ ७०॥ मनुष्यदेहमासाद्याप्यास्वाद्य मुहुरादरात् । शिवनामसुधां धन्यः प्रयाति शिवमेव सः ॥ ७१॥ स्वाधीना रसना शिवामृतरसं पातुं प्रवृत्ता कथं नासीदेव दुरात्मना कथमिदं भाग्यं महाघान्वये । को वा जीवति तत्सुधाशनमहोरात्रं क्षणं वा सकृत् यस्य स्यादघकोटिनाशकतया ख्यातं स वन्द्यः सुरैः ॥ ७२॥ अघकोटिविनाशनाय दक्षं शिवनाम श्रुतमेकमेव वेदैः । अनुवारमिदं जनाः कथं वा न वदन्ति स्मृतिमात्रतोऽपि मुक्तेः ॥ ७३॥ मुक्ताफलामलमिदं शिवनाम लोके सृष्टं शिवेन सकलार्तिविनाशनाय । तत्कोऽपि पुण्यपुरुषः श्रवणे निधाय नृत्यत्युमापतिपदाम्बुजदर्शनाय ॥ ७४॥ नामानि सन्ति बहुधा गिरिशस्य तानि तुल्यानि नैव शिववर्णयुगेन तत्र । प्रीतिः शिवस्य शिवरूपमिति प्रसिद्धं नामापि तद्रुचिकरं खलु शङ्करस्य ॥ ७५॥ शिवा वाणी लोके शिवपदसमेता शिवपदं ददात्युक्ता तावत् स्मरणपथमाप्तापि शिवदा । अतो धन्यैर्नित्यं शिव शिव शिवेति प्रजनने नयन्त्यायुः प्रायः शिवपदसरोजार्चनबलात् ॥ ७६॥ यो वक्तुं यतते शिवाक्षरयुगं सायं प्रगे वा मुदा मध्याह्नेऽपि समर्चयन्ति विबुधाः सर्वे मुनीन्द्रा अपि । तस्मादभ्यधिको न कोऽपि भुवनेष्वालोडितं भूतलं ब्रह्माण्डान्यखिलानि तावदसकृन्नालोडितान्येव किम् ॥ ७७॥ जम्बूद्वीपे जन्म सम्प्राप्य को वा जारादन्यो जारजादप्यपारः । शैवं वक्तुं नाम वै चाद्य तस्य पापिष्ठानां तत्र तावन्न भक्तिः ॥ ७८॥ आकण्ठं शिवनामधेयसुसुधां पीत्वातिपीनो मुदा यो वा नृत्यति शङ्गलिङ्गनिलये तत्पादपद्मं सुराः । दृष्ट्रवैव प्रणताः स्तुवन्ति बहुधा तत्पादुकाराधने राधामाधवयोर्विधेरपि मनस्तावत्प्रवृत्तं मुहुः ॥ ७९॥ तञ्जन्मैव मनोहरं च सुकरं चानन्ददं सर्वदा यस्य स्याद्रसना शिवाक्षरसुधापानप्रवृत्ता मुहुः । तन्माता सुभगा पिता च सुभगस्तस्यैव तत्पादुके लोकानामुपकारिके स्मृतिपदं प्राप्ते विमुक्तिप्रदे ॥ ८०॥ अघकोटियुतोऽपि दैवयोगात् शिवनामस्मरणेन पूत एव । स पुनाति जगत्त्रयं सकृद्वा श्रुत एव स्मृत एव वा विशेषात् ॥ ८१॥ शिवनामसमानमस्ति किं वा भुवनेषु प्रथितेषु भूतलेषु । गिरिसुन्दरकन्दरेषु भूयोऽप्यटनेनापि न लभ्यते समानम् ॥ ८२॥ शिवाभिधानामृतपानपीनानदीनमानानभिमानगानान् । पश्यत्यवश्यान् शमनोऽपि नत्वा नारायणस्तान् कमलासनोऽपि ॥ ८५॥ शिवपदं पदमीप्सितसम्पदां पदमिदं पदमात्मसुखस्य च । अपदमेतदहो सकलापदां पदमनुत्तममुक्तिपदं पदम् ॥ ८६॥ सुधाधाराकारा शिवपदसरूपाऽपि भुवने तया जन्मापायो न भवति जनिः किं शिवपदे । श्रुते जन्मापायो भवति न जरा नापि मरणं स्मृते मुक्तिस्तेनेत्यपि वदति वेदोऽपि सततम् ॥ सुधाराशिः कोऽयं विजयति(?)शिवाख्यात्मकतया महानन्दाकारान् जनयति सुधांशूनगणितान् । पुनस्तैरप्यन्थेऽप्यमृतकिरणा एव जनिताः समाहारस्तेषां शिवचरणपङ्केरुहगतः ॥ ८८॥ न विज्ञातं सिद्धैः परममृतरूपं शिवपदं न वा देवैः कैरप्यपरमुनिसङ्घैरपि गणैः । न वा वेदैर्ज्ञातं शिवपदमिदं वेद स शिवो महानन्दाकारो निरुपमशिवज्ञानमहिमा ॥ ८९॥ इदं तावद्रूपं शिवपदमिदं तावदमृतं परं नातः किञ्चित् जगति सकलाघक्षयकरम् । अनेनैवानन्दो भवति शिवपादाम्बुजरजः प्रसादात् केषाञ्चित् गिरिशचरणाम्भोजभजनात् ॥ ९०॥ न जानीमस्तत्वं शिवपदमहिम्नः परमिदं परां मुक्तिं दास्यत्यनुपदमविज्ञातविभवम् । कृतं वा केनापि श्रुतमपि किमेतादृशमिदं पुरा सृष्टं दिव्यं जनिमरणनाशार्थमनिशम् ॥ ९१॥ अहो कल्पान्ते वा न भवति कथञ्चिद्विवरणं महाकुम्भीपाकप्रभृतिषु महाक्लेशविरतिः । अकस्मादेतस्मात् जननमरणापायजनको महारोगापायो भवति शिवशब्दस्मरणतः ॥ ९२॥ यद्गोपनीयं बहुभिः प्रयत्नैः तन्नामरत्नं तदिदं शिवस्य । कण्ठे सदा तिष्ठति यस्य तस्य पादाम्बुजाराधनतोऽपि मुक्तिः ॥ ९३॥ न ज्ञायते शङ्करनामशक्तिः केनापि तद्वस्तुनिभं न वस्तु । इतः समस्तामयनाश एव स्यादित्यवश्यं भजनीयमार्यैः ॥ ९४॥ स एव तावद्भुवि पावनश्च यः शङ्करं नाम मुहुर्मनःस्थम् । कृत्वा स्मरत्यन्वहमादरेण स एव तावत् परमोऽस्ति कश्चित् ॥ ९५॥ शिवशब्दसमानशब्दमस्मिन् भुवने वेदगणेऽपि नैव विद्मः । अमुमेव महौषधं विदित्वा भुवि धन्याः प्रचरन्ति रोगहीनाः ॥ ९६॥ मन्ये रोगविनाशनं शिवपदं धन्यैकभाव्यं सदा धन्यानामपि धन्यता शिवपदं धन्येषु धन्यं परम् । मन्ये तं शिवशब्द एवं सततं धन्यं करोति स्मृतः सद्यः पावयतीति तत्पदमहो दिव्यौषधं सौख्यदम् ॥ ९७॥ किमौषधाभासविचारणेन दिव्यौषधे शङ्करनामरूपे । तिष्ठत्यपारामयनाशकेऽस्मिन् अन्यं न वाञ्छा विषयीकरोति ॥ ९८॥ करोतु पापान्यमितानि किं तैः अपारसंसारमहामयेऽस्मिन् । किं तद्यतः शङ्करनामरूपं दिव्यौषधं तिष्ठति कण्ठभागे ॥ ९९॥ संसाररोगहरणाय शिवाभिधानं दिव्यौषधं तन्मुहुरादरेण । संसेवनीयं सकलाघशान्तिः तेनैव संसारभयापहारः ॥ १००॥ संसाररोगमपहर्तुमशक्त एव यः कोऽपि शङ्करपदस्मरणानुरक्तः । तं तारयत्यनुदिनं पदमेकमेव तन्नान्यदिच्छति तदीयभयापनुत्त्यै ॥ १०१॥ अहो केऽपि संसाररोगापहारप्रयासप्रवृत्ताः प्रमत्ताः परं ते । अनायाससिद्धेऽपि विश्वेशनाम्नि प्रकृष्टाघनाशाय के वा प्रवृत्ताः ॥ १०२॥ संसाररोगविनिवारकमेकमेव दिव्यौषधं शिवपदाभिधमामनन्ति । तेनैव तस्य विलयो भवतीति सिद्धं सिद्धान्त एव मम तावदसंशयोऽत्र ॥ १०३॥ विष्णुः - शिवाख्या श्रुता तेन तस्पापराशिः महासर्परूपेण दग्धः प्रयाति । अतः पुण्यवानेव सोऽयं महात्मा मया पूज्य एव त्वयाऽप्यत्र काल ॥ १४२॥ अनेनान्तकाले श्रुतं नाम शैवं तदेवाघकोटिप्रणाशाय शक्तम् । न तत्कृत्यमेतावदेवेति मन्ये शिवाग्रेऽपि नृत्यं करिष्यत्ययं हि ॥ १४३॥ अयं पुण्यवानस्य पुण्यस्य नान्तो यतो नाम दिव्यं श्रुतं शाम्भवं हि । कथं वा न धन्योऽपि पूज्यश्च देवैर्महद्भाग्यमेतस्य सौभाग्यमेवम् ॥ १४४॥ पुण्यानि सन्ति विविधानि तथापि किं तैरन्ते कृतान्त जनिदुःखकराणि तानि । पुण्यप्रणाशमुपयान्ति पुनश्च गर्भे वासो भवत्यपि पुनर्मरणं जनिश्च ॥ १४५॥ एकं शङ्करनामरूपमनघं दिव्यास्त्रमत्यद्भुतं तद्येन श्रुतमन्ततः स्मृतमपि ध्यातं च दैवात् स तु । तेर्नैवाशु विनाशयत्यघकुलाकारान् रिपून् कोटिशः संसारार्णवलक्षणं रिपुमपि स्वच्छन्दवृत्तिः स्वतः ॥ १४६॥ ध्यातं पुण्यमहाम्बुधिं जनयति ज्ञातं स्मृतं वा श्रुतं नामेदं यम शाम्भवं महदिदं शस्त्रं रिपूणां क्षये । संसारामयशत्रुरूपविलयोपायः परं तत्पदं मुक्तिं दातुमपि प्रवृत्तमसकृद् यद्वा सकृद्वा स्मृतम् ॥ १४७॥ दत्तं शङ्करनामरूपममृतं सेव्यं सुरैः सर्वदा पुण्यैः सर्वसमाश्रयैर्मुनिवरैः सिद्धैः फणीन्द्रादिभिः । गन्धर्वैरपि किन्नरैर्नरवरैः संसारभूरिव्यथाव्यर्था- यासकदर्थनाय बहुधा तत्तुल्यमन्यत्तु न ॥ १४८॥ मुक्तिश्चेत् समवेक्षिता शिवपदध्याने रताः सन्ततं सन्तः सन्तु सहस्रशोऽपि निगमप्रोक्ताश्च धर्माः परम् । किन्तैर्मुक्तिरवाप्यते यदि भवेत् स्वर्गः परं तैर्भवेत् अन्ते जन्म जरा च मृत्युरपि तैर्मुक्तिः कथं वा भवेत् ॥ १४९॥ शिवस्मरणलालसं यदि भवेत् तदा मानसं पुनर्न जनिसाध्वसं मरणसाध्वसं वा यम । ततस्तदमृतामृतं मृतजनस्य सञ्जीवनं जरामरणजन्मनामपि विनाशने साधनम् ॥ १५७॥ ॥ इति शिवरहस्यान्तर्गते श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Shri Shankaravishnuproktam Shivanamamahimanuvarnanam
% File name             : shivanAmamahimAnuvarNanam.itx
% itxtitle              : shivanAmamahimAnuvarNanam (shivarahasyAntargatam)
% engtitle              : shivanAmamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 20 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org