देवैः कृतः शिवस्तवः

देवैः कृतः शिवस्तवः

को भवांस्तव किं रूपं नानाश्चर्यैकभावनः । नग्नोऽसि देवदेवेश ब्रह्ममुण्डलसद्गलः ॥ १६॥ त्रिणेत्रश्च गरादश्च नीलकण्ठश्च शङ्करः । महाहिवलयोद्भासिरत्नमालागलद्युतिः ॥ १७॥ पितृकाननसम्भूतभस्मधार्यसि सर्वदा । जटिलोऽसि महादेव महावृषभवाहनः ॥ १८॥ मत्स्यकूर्मवराहादिनरसिह्याजिनप्रियः । गजकृत्तिधरो नित्यं चन्द्रमूर्धासि शाश्वतः ॥ १९॥ मृगवालमहाशूलधारकोऽसि महेश्वरः । वामभागैकविलसत्कामिनीनोऽसि विश्वभुक् ॥ २०॥ सदा गिरिप्रियश्चासि ह्यसङ्गश्च चरिष्यसि । गणौघगणनां देव गणितुं ते न शक्यते ॥ २१॥ का निष्ठा तव देवेश वद त्वं करुणानिधे । सशरीरोऽसि चारित्र्यं तव ज्ञातुं न शक्यते ॥ २२॥ तव मायामयैः पाशैर्मोहिताश्चैव भूसुराः । (तव मायामयैः पाशैर्मोहिताश्च वयं सुराः) । शरीरिणं त्वां दृष्ट्वैव ह्यस्माभिस्समुपास्यसे ॥ २३॥ पुत्राभ्यां प्रीतियुक्तोऽसि द्विपाननषडानने । षडूर्मिरहितं देवदेवं त्वां मन्महे वयम् ॥ २४॥ वयञ्च लोकपास्सर्वे ब्रह्मविष्णुमहेश्वराः । रुद्रादयश्च दिक्पाला ग्रहर्क्षमनवस्सुराः ॥ २५॥ ब्रह्मा सृजति लोकांश्च विष्णुः पालयते जगत् । रुद्रस्संहरते चान्ते चन्द्रेन्द्रसुरनायकैः ॥ २६॥ (रुद्रस्संहरते चान्ते इन्द्रोऽयं सुरनायकः) ॥ २६॥ हन्त्याजौ सर्वदैत्यांश्च मखभुग्विष्टपाधिपः । विश्वे च ऋभवस्सोमं तेऽपि यज्ञे पिबन्त्यपि ॥ २७॥ सोमं तवाज्ञया शम्भो ह्यश्विनौ सोमपीथिनौ । वसवश्च ततश्शम्भो सूर्यःपाति गभस्तिभिः ॥ २८॥ निशानाथस्सदा चन्द्रस्ताराश्चान्ये ग्रहादयः । इन्द्रोऽग्निस्सूर्यतनयो निऋतिर्वरुणोमरुत् ॥ २९॥ यक्षेन्द्रोऽयं धनाधीश ईशानोऽयं (ईदृशोऽयं) महेश्वरः । मनवो ऋषयश्चैव स्वं स्वं कार्यमुपासते ॥ ३०॥ ताराचक्रमिदं सर्वं लोकाश्चैव चतुर्दश । एतेषामतिरिक्तस्त्वं कस्त्वं देव वदाधुना ॥ ३१॥ चरित्राण्यपि ते देव विश्वातीतानि दर्शय । नैव विश्वपरोऽसि त्वं देवो विश्वाधिको ह्यसि ॥ ३२॥ तव देव कथं रूपं रूपवानिव दृश्यसे । न सज्जसे गुणेषु त्वं गुणवानिव दृश्यसे ॥ ३३॥ विश्वातिगोऽसि भूतेश विश्ववानिव दृश्यसे । निर्गुणोऽपि च देवेश सगुणेष्विव दृश्यसे ॥ ३४॥ देव्यानया विहरसे कैलासाचलमूर्धगः । निष्किञ्चनोऽसि च सदा सर्व भाग्यसुधोदयः ॥ ३५॥ वत दृक्कोटिसंलग्ना भवन्त्येवेश्वरा हि ते । ससुरासुरगन्धर्वमानवाः पशवोऽपि हि ॥ ३६॥ यत्न यत्रोत्कृष्टतमास्तवकारुण्यतोऽखिलाः । रमसे प्रमथाधीशैस्स्कन्दहेरम्बसंयुतः ॥ ३७॥ तवापारचरित्राणां ज्ञेयताद्य महेश्वर । वेदैरीड्योऽसि भगवन्नैव किञ्चित्करोऽपि च ॥ ३८॥ तवलिङ्गं सुरैस्सर्वैरसुरैर्मुनिपुङ्गवैः । पूज्यसे बिल्वपत्रैश्च तेषां त्वं मोचको ह्यसि ॥ ३९॥ भवजालमयैः पाशैः किन्ते रूपं महेश्वर । भस्मप्रियोऽसि भगवन्यस्मनिष्ठे तु ते कृपा ॥ ४०॥ रुद्राक्षधारिणो ये तु तेऽपि त्वद्भक्तसत्तमाः । पञ्चाक्षरपराणाञ्च त्वं सदा मोक्षदो ह्यसि ॥ ४१॥ रुद्राध्यायार्थकथनतज्जपासक्तचेतसाम् । तेषां त्वं पापजालानि विनाशयसि शङ्कर ॥ ४२॥ भक्तिप्रियोऽसि भगवन्मोहितास्तव मायया । संशयाविष्टहृदयास्त्वां पृच्छामो महेश्वर ॥ ४३॥ तवैवरूपं देवेश कृपया वद तच्छिव । अस्माभिरिव लोकेषु रूपवानिव दृश्यसे ॥ ४४॥ स्त्र्यन्नपानादिभोगैश्च विहरस्य जरामरः । अरिमित्रेष्वपि सदा तुल्यो ह्यसि महेश्वर ॥ ४५॥ स्मरत्रिपुरदैत्येन्द्रयमान्धकगजादिहृत् । उत्तमोऽसि कथं देव ह्यस्माभिरपि ते सदा ॥ ४६॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवैः कृतं शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४९ - देववाक्यम् । १६-४६॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 49 - devavAkyam . 16-46.. Notes: Devā-s देवाः eulogize and beseech Śiva शिव to reveal to them His Ture Nature. Encoded and proofread by Ruma Dewan
% Text title            : Devaih Kritah Shiva Stava
% File name             : shivastavaHdevaiHkRRitaH.itx
% itxtitle              : shivastavaH devaiHkRitaH (shivarahasyAntargataH)
% engtitle              : shivastavaH devaiHkRitaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 49 - devavAkyam | 16-46||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org