देवैः कृतं शिवस्तोत्रम्

देवैः कृतं शिवस्तोत्रम्

(सौरपुराणे ४५-अध्यायान्तर्गतम्) देवा ऊचुः- य एष भगवान्रुद्रो ब्रह्मा विष्णुर्महेश्वरः ॥ २१॥ स्कन्दश्चाग्निस्तथा चन्द्रो भुवनानि चतुर्दश । भूतानि च तथा सूर्यः सोमाद्यष्टौ ग्रहास्तथा ॥ २२॥ प्राणः कालो यमो मृत्युरमृतं परमेश्वरः । भूतं भव्यं भविष्यं च वर्तमानं महेश्वरः ॥ २३॥ विश्वं कृत्स्नं जगत्सर्व सत्यं तस्मै नमो नमः । ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥ २४॥ अन्ते त्वं विश्वरूपोऽसि शीर्षं च जगतः सदा । ब्रह्मैकस्त्वं द्वित्रिधोर्ध्वमधस्तत्त्वं सुरेश्वरः ॥ २५॥ शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् । विश्वं चैव तथाऽविश्वं दत्तं चादत्तमीश्वरः ॥ २६॥ ऋतं वाऽप्यथवा देव परमप्यपरं ध्रुवम् । परायणं सतां चैव असतामपि शङ्कर ॥ २७॥ अपाम सोगमभृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ एतज्जगद्वेदितव्यमक्षरं सूक्ष्ममव्ययम् । प्राजापत्यं पवित्रं वा सौम्यमग्राह्यमग्रियम् ॥ २९॥ आग्नेयेनापि चाऽऽग्नेयं वायव्येन समीरणम् । सौम्येन सौम्यं ग्रसते तेजसा स्वेन लीलया ॥ ३०॥ तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने । हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ॥ ३१॥ हृदि त्वमसि योनिस्त्वं तिस्रो मात्राः परस्तु सः । शिरश्चोत्तरतस्तस्य पादो दक्षिणतस्तथा ॥ ३२॥ स यो जीवोत्तरः साक्षात्स आकारः सनातनः । ओङ्कारो यः स वै देवः प्रणवो व्याप्य तिष्ठति ॥ ३३। अनन्ततारः सूक्ष्मश्च शुक्लं वैद्युतमेव च । परब्रह्म स इशान एको रुद्रः स एव च ॥ ३४॥ भवान्महेश्वरः साक्षान्महादेवो न संशयः । ऊर्ध्वमुन्नामयत्येवं स ओङ्कारः प्रकीर्तितः ॥ ३५॥ प्राणान्नयति यत्तस्मात्प्रणवः परिभाषितः । सर्वं व्याप्नोति यत्तस्मात्सर्वव्यापी सनातनः ॥ ३६॥ ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् । यथाऽन्ये च ततोऽनन्तो रुद्रः परमकारणम् ॥ ३७॥ यत्तारयति संसारात्तार इत्यभिधीयते । सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठति ॥ ३८॥ तस्मात्सूक्ष्मः सदा ख्यातो भगवान्नीललोहितः । नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ॥ ३९॥ स्कन्दतेऽस्य यतः शुक्रं ततः शुक्रमयीति च । विद्योतयति यत्तस्माद्वैद्युतं परिगीयते ॥ ४०॥ बृहत्त्वाद्बृंहणाद्ब्रह्म बृंहते च परापरस् । तस्माद्बृहति यत्तस्मात्परं ब्रह्मेति कीर्तितम् ॥ ४१॥ अद्वितीयोऽथ भगवांस्तुरीयः शिव ईशते (?) । ईशानमस्य जगतः स्वर्दृशं बभ्रुमीश्वरम् ॥ ४२॥ इशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ॥ ईशानः सर्वविद्यानां यत्तदीशानमुच्यते ॥ ४३॥ यदीक्षते च भगवान्निरीक्षयति चान्यथा । आत्मज्ञानं महादेवो योगो भ्रमयति स्वयम् ॥ ४४॥ भगवांश्चोच्यते तेन देवदेवो महेश्वरः । सर्वाल्लोकान्क्रमेणैव वो गृह्णाति महेश्वरः ॥ विसृजत्येष देवेशो वासयत्यपि लीलया ॥ ४५॥ एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ ४६॥ उपासितव्यं यत्नेन तदेतत्सद्भिरग्रियम् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ४७॥ तदग्रहणमेवेह याद्वाग्वदति यत्नतः । अपरं च परं चेति पारायणमिति स्वयम् ॥ ४८॥ वदन्ति वाचः सर्वज्ञ शङ्करं नीललोहितम् । एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ॥ ४९॥ स एकः स महारुद्रो विश्वं भूतं भविष्यति । भुवनं बहुधा जातं जायमानमितस्ततः ॥ ५०॥ हिरण्यबाहुर्भगवान्हिरण्यमपि चेश्वरः । अम्बिकापतिरीशानो हेमरेता वृषध्वजः ॥ ५१॥ उमापतिर्विरूपाक्षो विश्वभुग्विश्वभावनः । ब्रह्माणं विदधे योऽसौ पुत्रमग्नेः सनातनम् ॥ ५२॥ प्रहिणोति स्म तस्मै च ज्ञानमात्मप्रकाशकम् । तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ॥ ५३॥ वालाग्रमात्रं हृदयस्य मध्ये विश्वदेवं वह्निरूपं वरेण्यम् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५४॥ महतोऽपि महीयान्स अणोरप्यणुरव्ययः । गुहायां निहितश्चात्मा जन्तोरस्य महेश्वरः ॥ ५५॥ इति देवैः कृतं शिवस्तोत्रं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Devaih Kritam Shiva Stotram
% File name             : shivastotramdevaiHkRRitaM.itx
% itxtitle              : shivastotram devaiHkRitaM (saurapurNAntargatam)
% engtitle              : shivastotram devaiHkRitaM
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : From Saurapurana
% Indexextra            : (Scan)
% Latest update         : December 11, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org