श्रीशिवस्तुतिः १५

श्रीशिवस्तुतिः १५

(इयं स्तुतिः शिवविष्णुब्रह्मबुद्धपरा, अनन्वितपदार्था च भवति) त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले । रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयो नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ १॥ दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना योऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः । सोऽयं किं मम शङ्करो भयतृषारोषार्तिमोहक्षयं कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमङ्करः शङ्करः ? ॥ २॥ यत्नाद्येन विदारितं कररुहैर्दैत्येन्द्रवक्षस्स्थलं सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् । नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं विश्वं व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ ३॥ यो जग्ध्वा पिशितं समत्स्यकबलं जीवन्ती शून्यं पदं (?) कर्ता कर्मफलं न भुङ्क्त इति यो वक्ता स बुद्धः कथम् । यज्ज्ञानं क्षणवर्तिं वस्तु सकलं ज्ञातुं न शक्तं सदा यो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ४॥ पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनः पात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् । आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशं क्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ५॥ ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताः शम्भुः खट्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः । विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा- दस्मिन् विध्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ ६॥ यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा (?) पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधु वन्धं सकलगुणनिधिं ध्वस्तदोषं द्विषन्तो बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ७॥ ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात् नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च । आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं सङ्क्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ८॥ नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्ध्या मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो बौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ ९॥ ॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shiva Stuti 02 11
% File name             : shivastutiH15.itx
% itxtitle              : shivastutiH 15 (trailokyaM sakalaM trikAlaviShayaM)
% engtitle              : shivastutiH 15
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-11
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org