श्रीसिद्धलिङ्गमहाशिवयोगिनक्षत्रमालिकास्तोत्रम्

श्रीसिद्धलिङ्गमहाशिवयोगिनक्षत्रमालिकास्तोत्रम्

(पण्डित श्री बसवराजशास्त्रिविरचितम्) विभ्राजत्सुजटाधिवास विभजद्गङ्गाविलासावृतम् राराजद्रजताद्रिवास विलसद्गरी भुजालङ्कृतम् । चन्द्रादित्यधनञ्जयाख्यनयनं सन्त्यज्य निर्मायिकम् सच्चिद्रूपमनादिदेवमतुलं श्री सिद्धलिङ्गं भजे ॥ १॥ आविर्भूय च भूतले सुमहसा श्री गोसलेशं चरम् संसेव्यामृतसेचनेन ज्वलनं दीपस्यकृत्वा मुदा । तेनावाप्य सुजङ्गमाधिकरणं सञ्चार्यलोकेचरैः भक्तोद्धारपरं समाधिनिरतं श्री सिद्धलिङ्गं भजे ॥ २॥ वैराग्यपूर्णं वरकामितार्थम् दातारमानन्दपरं दयालुम् । सन्तोषरत्नाकर पूर्णचन्द्रम् वन्दे महान्तं गुरुसिद्धलिङ्गम् ॥ ३॥ संसेव्य चन्नबसवेश महेश पादौ सम्पूर्य शम्बरमहो गुरुदीपपात्रे । सम्प्राप्य जङ्गमपदं गुरुदेव हस्तात् याचे कृपां गतिरतं गुरुसिद्धलिङ्गम् ॥ ४॥ मुक्तानां सृजमानिशीथसमये पञ्चावलीनां मुदा शोणाद्रेरधिनाथ हस्तकमलात्सम्प्राप्य तत्रस्थितम् । दृष्ट्वा योगिवरं तदर्चनपराः सङ्क्रुध्य राज्ञेऽब्रुवन् भूपालेन परीक्श्य वन्दितपदं श्री सिद्धलिङ्गं भजे ॥ ५॥ श्री त्र्यम्बकेशवदनेन महेश्वराय देयं प्रसादमिति जङ्गमभुक्त शेषम् । सम्बोध्यजङ्गमपदोद्भव तीर्थसेकम् जेतारमात्मनि भजे गुरुसिद्धलिङ्गम् ॥ ६॥ कः संसार विमोचको? गुरुवरः कोऽयं गुरुः? श्री महा सिद्धेशो एडेयूरवासनिरतो मग्नस्समादौ सदा । यत्पादाम्बुजसङ्गमेन महतीगङ्गा समुद्भाविता सह्याद्रिस्थ महाबलेश शिरसस्तं सिद्धलिङ्गं भजे ॥ ७॥ श्री माहेशव्रतयुतं वरसिद्धनाथम् वादप्रसक्तमनिशं विमुखं च कृत्वा । उत्तुङ्गयोगिनमलं परिरक्षितारम् योगीश्वरं खलु भजे गुरु सिद्धलिङ्गम् ॥ ८॥ क्षेत्रेवसानमुळवीति महाप्रसिद्धे दुर्वादसक्त हृदयस्य जनार्दनस्य । वाग्बन्धनं विदधतं श्रुति शास्त्रवाक्यैः सिद्धेन्द्रयोगिनमहं सततं नमामि ॥ ९॥ दुर्वादस्थान् जिनमतजनान् वाद भूमौ नितान्तम् श्रुत्याधारैर्विजयिनमलं भूरिदृष्टान्तपूर्वम् । नानारीत्या सरसवचनैर्भङ्गयन्तं महान्तम् सिद्धेन्द्राख्यं यतिकुल गुरुं चन्द्रचूडं नमामि ॥ १०॥ कन्दर्पदर्पहरमानतरक्षितारम् वात्सल्यपूर्णहृदयं करुणासमुद्रम् । श्रीमल्लिनाथ वरजङ्गम सत्कृतं च योगीश्वरं हृदि भजे गुरुसिद्धलिङ्गम् ॥ ११॥ गिरिशजङ्गमपूजितमादरात् सरसभाषण तोषित मानसम् । वरसमाधिरतं चरपुङ्गवम् हृदि भजे गुरुसिद्धयतीश्वरम् ॥ १२॥ वल्मीकस्थितयोगिराजमनघं नम्बेण्ण भक्तस्य वै गोदोहेन विबोध्य साधु जनता क्षीरेणसंलीयतम् । कुम्भेष्वेव शतेषु सञ्चितवता शान्तं महान्तं यतिम् सम्प्राप्याति तुतोष तं गुरुवरं वन्दे सदा सौख्यदम् ॥ १३॥ सिद्धेन्द्रं वरकग्गेरीयजनतासंसेव्यमानं मुदा सन्दश्याशु मृतं करालभुजगं सञ्जीवयन्तं यतिम् । भूताभ्यां वरमुक्तिदं हि सहसा नम्बेण्णभक्तस्य वै दासीदत्तमहो पिबन्तमनघं क्षीरं सदा प्रार्थये ॥ १४॥ लिङ्गण्णार्यात्परमकुटिलात् धूर्तभावेनप्राप्तम् जानन् योगी परमदयया तस्य दौर्जन्यभावम् । आमूलाग्रन्निरसनधिया क्ष्वेडरूपात्तमन्नम् स्विकृत्यालं विमलमनसा वर्तमानं भजेहम् ॥ १५॥ भूतिं मुदा स्पटिकलिङ्गमहो विधाता वृष्टिं च द्रोणकुसुमैर्महतीं वितन्वन् । कासारनीरचलितं घटमानयन् मामम् पायात्सदा यतिवरो गुरुसिद्धलिङ्गः ॥ १६॥ रात्रौद्वारं विघटनपरं कल्लिनाथेन प्रीत्या मायादेवी रचितयजनं सादरं मानयन्तम् । द्वन्द्वातीतं त्रिदशनमितं सिद्धलिङ्गं यतीन्द्रम् वन्दे भाक्त्यानतसुरतरुं कालकालं महेशम् ॥ १७॥ जम्बालजाताम्बक नेत्रयुक्त पादारविन्दं शमनान्तकं तम् । अध्वन्यमाशं परिपूर्णनद्याम् भजेऽहमेतं गुरुसिद्धलिङ्गुम् ॥ १८॥ कामध्वंसी करणविजयी कामितार्थप्रदायी सौवर्णाद्रिं त्रिपुरविजये कार्मुकं संविधानः । द्वन्द्वातीतो निगमवचनैस्तूयमानो य ईशः तं वन्देऽहं यतिकुलपतिं लिङ्गपूजानिमग्नम् ॥ १९॥ तत्त्वं शक्तिविलासमद्वयममुं षद्भाग संशोभितम् लिङ्गाङ्गाभिधभेद भिन्नमतुलं चैकोत्तरावान्तरम् । श्रुत्यादिप्रतिपाद्यमानमनघं श्रीबोळदेवं प्रति बोधं तं गुरुसिद्धलिङ्गमनिशं सम्प्रार्थये भक्तये ॥ २०॥ तत्त्वं षट्स्थलमार्गयुक्तमनघं श्रीवीरशैवानुगम् संसृष्टिर्जगतः क्रमं च निखिलं वेदागमैरादृतम् । जिज्ञासुं नितरां हि बोळबसवं सम्बोधयन्तं मुदा वन्देऽहं सततं शिलामठगतं श्री सिद्धलिङ्गेश्वरम् ॥ २१॥ लिङ्गं वै वरवीरशैवसमये संसार सन्तारकम् षट्स्थानुनुगमं हि बोळबसवं सम्बोधयन्तं मुदा । सिद्धेन्द्रं वरशैलमण्टपगतं चानन्दपूर्णं सदा सद्भक्त्यासततं नमामि परमं वात्सल्यपूर्णं शिवम् ॥ २२॥ भक्तस्थलं चान्यविभागपूर्णं ह्याचारलिङ्गेन सुश्रद्धाया च । श्री बोळदेवं प्रति बोधयन्तं श्री सिद्धलिङ्गं सहितं भजेऽहम् ॥ २३॥ निष्ठाभक्तिसमन्वितं वरगुरोर्लिङ्गाश्रयं सन्ततम् सन्माहेश्वरनामकं स्थलमिदं श्री बोळदेवं प्रति । बोधं तं शिवलिङ्गयुक्तमवधान भक्ति संशोभितं प्रासादिस्थलमात्मभेदसहितं श्री सिद्धलिङ्गं भजे ॥ २४॥ श्री बोळदेवं ह्यनुभावभक्तया संशोभितं जङ्गमलिङ्गकेन । सम्भोधयन्तं वरप्राणलिङ्गिस्थलं भजेऽहं गुरुसिद्धलिङ्गम् ॥ २५॥ श्री सिद्धलिङ्गयति पञ्चप्रसादलिङ्गा- नन्दाख्य भक्तिसहितं शरणस्थलं हि । ऐक्यं च सामरसभक्ति, महात्मलिङ्गं सम्बोधयन्तमनिशं बसवार्यमीडे ॥ २६॥ श्री सिद्धलिङ्गं यतिवृन्दवन्द्यं भक्तानुरागाब्धि सुधाकरं तम् । लीलामसङ्ख्यां विरचय्य बाढं शान्तं महान्तं सततं नमामि ॥ २७॥ इति श्रीबसवराजशास्त्रिविरचितं श्रीमदविरळ-परञ्ज्योति- चरकुलचक्रवर्ति श्री जगद्गुरु श्रीसिद्धलिङ्ग महाशिवयोगिनां नक्षत्रमालिकास्तोत्रं सम्पूर्णम् । Proofread by Vani V.
% Text title            : Shri Siddhalingamahashivayogi Nakshatramalika Stotram
% File name             : siddhalingamahAshivayoginakShatramAlikAstotram.itx
% itxtitle              : siddhaliNgamahAshivayoginakShatramAlikAstotram (basavarAjashAstrivirachitam)
% engtitle              : siddhalingamahAshivayoginakShatramAlikAstotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : basavarAjashAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Indexextra            : (Kannada)
% Latest update         : October 31, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org