श्रीव्याघ्रालयेशशतकम्

श्रीव्याघ्रालयेशशतकम्

चित्रं कालस्य शक्त्या प्रशिथिलभुवनैश्चर्यभूम्ना समिन्धे- यत्र त्रैलोक्यनाथः पथि पथिकजनाराधनार्थं कपाली । पुत्रः श्रीषण्मुखश्चोत्तरभुवि भगवान् वासुदेवश्च शैवं सत्रं किं वर्ण्यते तच्चिवशिव शिवलोकायते व्यग्रदेशः ॥ १॥ सङ्केते योजनाभिस्तिसृभिरभिमिते शङ्करस्य प्रसिद्धे सन्त्यद्यापि प्रतिष्ठाः शतमखहरमष्टोत्तरं देवतानाम् । सङ्ख्या नास्ति द्विजानां सदनमिह सहस्त्राधिकं यत्र सर्वे सन्तुष्यन्त्याशु तं द्रागखिलभयहरं व्याघ्रदेशं प्रपद्ये ॥ २॥ आस्ताञ्चोरारिराजग्रहपरिभवभीरन्तकस्याप्यशङकं शास्ता यत्रास्ति संवत्सरभजनमृते मण्डलेनापि चित्रम् । भक्तानां भुक्तिमुक्ती वितरति भगवानाशुतोष्यस्तमेतं भक्त्या वैयाघ्रदेशं वयमपि शरणं प्राप्नुमो वाञ्छिताप्त्यै ॥ ३॥ शिष्टा यं यान्ति दिश्यः दिग्भ्यः स्वयमपि च यतो हन्त धावन्ति दिष्टया दुष्टाः सर्वेऽपि तस्मादभयदमनिशं व्याघ्रदेशं शरण्यम् । पुष्टं सम्प्राप्य शम्भुं शरणमुपगतोऽस्मीश्वरस्य प्रसादात् कष्टे कालेऽप्यकस्मात् कलयति करुणां केषुचित् कामवैरी ॥ ४॥ वन्दे वर्णानशेषान् परतरभगवद् ग्रामगानाश्रमान् वा वन्धान भक्तानभक्तानजमृगगजगोपक्षिसर्पादिजन्तून् । पुण्यानप्यग्रहारानखिलमठगणानापणान् वृक्षपङ्क्तिं तृण्यां च व्याघ्रगेहत्रिनयनकृतसान्निध्यसङ्केतरूढाम् ॥ ५॥ मा भृन्मे जन्मभूमौ मम यदि मरणानन्तरं व्याघ्रदेशे शोभातोतत्रिलोके भवतु भगवतो धाम्नि मानुष्यमास्ताम् । जीवोऽयं जङ्गमत्वेऽप्यनतिरतिरिह स्थावरत्वेऽपि जनन्मी देवैरप्यर्च्यते तद्विदुरजविदुरव्यासवाल्मीकिमुख्याः ॥ ६॥ पष्याम्यन्तः पवित्रं परमपशुपतिस्थानमानन्द भूम्ना विश्वं विस्मृत्य लीये विमलतरपरब्रह्मसायुज्यसौख्ये । नश्यत्त्राये समाधौ नगवरतनयावल्लभे भक्तिमैत्री- विश्वासान् प्रार्थये प्राञ्जलिरहमनिशं व्याघ्रगेहेश ईशे ॥ ७॥ यत्र त्रैलोक्यनाथत्रिनयनभगवन्नित्यसान्निध्ययोगात् सत्रं सान्द्रं समस्तास्सुरसुरमुनयो मानुषीभूय यात्वा । धन्यैः सर्वैर्मनुश्यैः सहचरभजनं कुर्वते सर्वलोकाः मन्ये यान्तीश्वरस्योदर इव सततं व्याघ्रगेहे च चित्रम् ॥ ८॥ ब्रह्मण्यास्तिक्यसत्यार्जवविनयदयौदार्यदाक्षिण्यभाजां साम्योनस्थानमानस्वजनधनवतां व्याघ्रदेशद्विजानाम् । योगो योग्येऽत्र पात्रे कलयतु करुणामर्थिने नीवृदन्त- र्भागे भाग्यैकलभ्ये दिशतु च शरणं नीलकण्ठोपकण्ठे ॥ ९॥ योगे यः सज्जनानां त्रिजगति महतां व्याघ्रदेशद्विजानां योगे यः सम्यगिन्धे रजनिकर इव व्योमदेशद्विजानाम् । भागेनेशो यदात्मा भवति स भगवत्कार्यकर्तैहिकान् मे भोगान् पुष्णातु शोणाचलनिलयमहादेवदेशद्विजन्मा ॥ १०॥ भस्मव्यालिप्तभक्तावलिपरिकलितस्नानपानादिपूते यस्मिन् स्नाता नरौघा यमपुरगमनं यातनाद्यं च हित्वा । सेवन्ते व्याघ्रगेहाधिपपरमशिवं प्राप्य सारूप्यवन्तो देवन्ते तत्र नित्यं भवतु भवतटाकोत्तमे मज्जनं मे ॥ ११॥ विश्वव्याप्तं विरिश्चादिभिरपि विचितं तत्त्वमत्यन्तशुद्धं शश्वच्छान्तं शशाङ्काङ्कितमतिधवलं दृष्टवान्यस्य मूले । विश्वामित्रप्रभावः शिव शिव भगवान् व्याघ्रपादः स भास्वः नश्वत्थोऽस्माकमंहो हरतु हरिहरब्रह्ममुख्यामरात्मा ॥ १२॥ यच्छाया पादभाजां हरति भवपरीतापमध्वश्रमान्तं तुच्छो वृक्षस्तुषारो मरुदपि कुरुते यस्य वेदिं पवित्राम् । अच्छामारुह्य लोकस्त्यजति परमधःपातशङ्कां स मुक्त्या- मिच्छामीशस्य शाखी दिशतु मम महान् व्याघ्रगेहान्तगाही ॥ १३॥ मूलं पाताललोके मुनिभिरपि नुतं सत्यलोके किलाग्रं भूलोके मध्यमात्रं मणिकटकदृढं दृश्यते यस्य पीनम् । सेवारोहावरोहानसुरसुरजना येन तन्वन्ति मन्ये देवस्य व्याघ्रगेहे बहिरूपनिहितं चिन्तयन्तं ध्वजेन्द्रम् ॥ १४॥ स्थूलं तुङ्ग गभीरं परिकलितमहावेदिमूलं पताका- मालाभिः किङ्किणीभिर्मणिमयकटकैः कङ्कणैश्चोल्लसन्तम् । तालाकारं कठोरं वृषभपरिवृढेनाङ्कितं काङ्कटीकं व्यालोक्यं व्याघ्रगेहे बहिरुपनिहितं भावये केतुदण्डम् ॥ १५॥ शिष्टानिष्टातिदुष्टासुररुधिरझरी तुन्दिला तुङ्गदंष्ट्रा तुष्टा रुष्टाट्टहासत्रुटितविधिकटाहोदरोदारवीर्या । तिष्ठन्ती तिन्दुकाधोभुवि भुजधृतनानायुधा भद्रकाली (तिन्दुकः कश्चित् वृक्षविशेषः) कष्टं तीव्रं कलिं नः शमयतु विशदं व्याघ्रदेशेशकन्या ॥ १६॥ भद्रान् भर्गस्य भक्तान भसितसितजटाभस्मरुद्राक्षमाला जालालङ्कारकान्तानभिनवपरिधानोत्तरीयाभिरामान् । दन्तश्रीभिर्दिगन्तानपि धवलयतः सन्ततं व्याघ्रपुर्या- मन्तर्भूताननन्तानहमनुकलये पावनान् पापशान्त्यै ॥ १७॥ प्रादक्षिण्यानिशाम्रेडिभिरतिनिबिडर्जङ्गमानेकपङ्क्ति प्राकारभ्रान्तिरीशाङ्गणभुवि मिषतां तन्यते यैर्जनानाम् । प्रातः प्रारभ्य शश्वत्प्रगुणितभगवन्नामसङ्कीर्तनाद्यान् प्राज्ञान् व्याघ्रालयाधीश्वरभजनजनान् प्राञ्जलीन् भावये तान् ॥ १८॥ दिव्या दीपा यदीया दिवि भुवि भुवने भोगिनां चान्धकारं प्रव्याप्तं द्रावयन्ति प्रबलतममलं बाह्यमाभ्यन्तरं च । नव्या नानाश्मक्लृप्ता नयनपथनभोनाकलोकातिगा सा भव्याय व्याघ्रगेहाम्बरवरसहजा वेदिका नोऽस्तु नित्यम् ॥ १९॥ कालारेः कार्यकाराः शिव शिव करदा वावनीन्द्राश्च काले काले नित्यान्नदानोत्सवनियमविधेः सर्वसम्भारजातम् । भूलोकात् कृत्स्नतोऽस्मादनवधिमनुजैराहरन्तीह यस्यां स्थूलाकारातुला सा लसतु मम हृदि व्याघ्रगेहापग्रशाला ॥ २०॥ राज्ञां कैङ्कर्यमास्ताममरपरिवृढा शङ्कराज्ञाकरत्वात् प्राप्य प्रायो यतन्ते यजनसदनतश्चातिपूते यदन्ते । शक्रः सर्वङ्कषोऽग्निः पचति पटुतरं वाति वायुर्यथेष्टं पाथः सूतेऽम्बुपालो लसतु मन हृदि व्याघ्रगेहायशाला ॥ २१॥ अन्येषां सक्तिरास्तामतिरजतगिरीनन्नशैलानसङ्खथा नह्नायैवोपदंशानपि विरचयतो यस्थ वह्नयाद्यपेक्षा । मन्ये मर्त्यत्वसिद्धथै भवतु भगवतो व्याघ्रगेहाग्रशाला धन्या यत्पादधूल्या धरणिरपि नमो भूमिदेवाय तस्मै ॥ २२॥ यातायातत्रिलोकीजनजनितजगत्कुड्यकुट्टाकघुष्टया प्रातः सायं सदापि प्रबलबहुलकोलाहलैर्यत्र नित्यम् । मध्याह्णे मान्यवर्णार्णवमणिमकुटान्यन्यवर्णार्णवेभ्यो वर्धन्ते व्याघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २३॥ विप्राः कत्यस्तसङ्ख्या अपि भुवि विबुधाश्चावतीर्य द्विजत्वं बिभ्राणा यत्र शङ्के सह सकलमहीदेवसङ्घेन भुक्त्वा । भुक्तीच्छाभूमनित्यक्षतनिजयजनांशामृतेच्छा भवन्ति- व्यक्तं वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २४॥ भक्तः श्रीबिल्वमाङ्गल्यक यैति भगवान् भक्तिसाक्षात्कृतश्री- कृष्णः कृत्स्नः प्रदेशं शिवशिवजटिलं वीक्ष्य देहेन गेहम् । गत्वा गौरीशमश्नु द्विजजनवनगं यत्र दृष्टवा सजग्धिं चक्रे वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २५॥ ब्रह्मक्षत्रार्यशूद्राद्यनवधिजनताभुक्तभूयिष्ठभिस्सा शिष्टोच्छिष्टान्नसम्भावितसकलचरस्थावरात्मप्रपञ्चम् । ब्रह्मज्योतिःस्वरूपं यदखिलमनघं शुद्धयशुद्धी न यस्मिन्न् सम्यग्वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २६॥ इन्द्राद्या लोकपाला प्रतिदिशमधिकारास्पदभ्रंशभीत्या तन्द्रां त्यक्त्वा तपस्यां विदधति हिमवातातपासारसाहाः । चन्द्रापीडस्य विष्वग्बहुलबलिशिलात्मना यत्र नित्यं रूपतां प्राप्य यत्र सन्द्रष्टव्यं तदाभ्यन्तरमजिरमवेद् व्याघ्रगेहेशितुर्माम् ॥ २७॥ स्तम्भौगैः शातकौम्भैः शमनजिदभिषेकाम्बुकुम्भैरसङ्ख्यैः शुम्भन्तं शम्भुभक्तैर्विगतभवभयैर्वीतडम्भैर्विभान्तम् । फुम्भिन्याधारमम्भोधरसरणिरुधं सम्भृताभोगयोगं गम्भीरं व्याघ्रगेहात्रिपुरहरमहामण्डपं गन्तुमीहे ॥ २८॥ श्रीमद्रामायण भागवतमपि महाभारतं सेतिहासं धीमत्सङ्घैः पुराणं सकलमपि सदा पठ्यते यत्र नित्यम् । सामाद्याम्नायमन्त्रव्रजजपभगवन्नामगानादिमन्तं सामोदं व्याघ्रगेहत्रिपुरहरमहामण्डपं चिन्तये तम् ॥ २९॥ भाट्टप्राभाकरव्याकरणविधिभिर्वेदवेदान्तचिन्ता भाम्भिर्भट्टारकौघैरमितमखिशतैः शास्त्रिभट्टैश्च भान्तम् । प्रेष्टुं ष्टं साष्टाङ्गयोगाभ्यसनकृतधियां प्रौढयोगीश्वराणां प्रेम्णा वैयाघ्रगेहत्रिपुरहरमहामण्डपं भावयेऽहम् ॥ ३०॥ कैलासं काशिका दुस्त्यजमसुरपतेर्गोपुरं भूयसा किं लोक्यान्तर्गतान्यस्थलकुलमखिलं प्रोज्य ञ्झप सर्वात्मनायम् । शैलापत्यस्य भर्ता भजति सविरगो ब्रह्मघोषेण मन्ये शैवोऽहं व्याघ्रगेहत्रिपुरहरमहामण्डपं भावये तम् ॥ ३१॥ विन्यस्ताश्वत्थदीपद्वितयविलसितं वीतमायाविरोधं- संन्यासिस्तोमसान्द्रं सनकमुखमुनिव्रातसञ्चिन्त्यमानम् । मन्ये वैयाघ्रगेहत्रिपुरहमहामण्डपं मण्डपानां धन्यं धर्मार्थकामाद्यविरलपुरुषार्थप्रदं पूजयेऽहम् ॥ ३२॥ धाम्नो धावल्यवृद्धया धवलितभुवनं स्थूलतातुङ्गताभ्यां स्थेम्ना चाणूकृताद्रीश्वरमतुलककुत्पुच्छशऋङ्गास्यनासम् । भूम्ना दैयाघ्रगेहत्रिपुरहरमहामण्डपे भासमानं नाम्ना नन्दीति गीतं नयनसुखकरं वृद्धमीडे वृषेन्द्रम् ॥ ३३॥ रुद्रं यद्रूपधारी वहति हरिरशेषाण्डमाण्डैकधुर्यं क्षुद्रैरन्यैरधार्यं हरमुपरि कथं कुर्युरैरावताद्याः । शक्तः सिंहोऽपि गौरीं शरणमुपययावेव किं भूयसा तं व्यक्तं व्याघ्रालयाधीश्वरवृषवपुषं भावये वासुदेवम् ॥ ३४॥ यास्यैकस्यैव हीह त्रिजगति सुमहत्यग्रपूजा तदास्ता- मस्मिन्वैयाघ्रगेहे निखिलजनमहातृप्तिकृत्यन्नवृष्ट्याम् । दस्युष्वप्यत्र भावादनुदिनमधिकं शिष्ययत्तदन्नम् । यसिन्धुं याति मन्ये सततमपि नमो विघ्नराजाय तस्मै ॥ ३५॥ मन्थाग्रं दध्यमत्रादिव कनकमयं यस्य रूपी वराग्रं हन्त ब्रह्माण्डभाण्डात् बहिरुपरि मुदा दृश्यते मुक्तभक्तैः । मन्तव्यो मध्यभागः सुरनरसुखदो मृलदेशोऽसुरौघं हन्ति श्रीव्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३६॥ निष्ठापात्युज्ज्वलाष्टापदमयमखिलं भाति यद्यस्य दिव्यो दिष्टयास्यां विष्टपाण्डोदरभुवि घटदीपायते दीप्तिभूमा । मृष्टानां यन्मषीनां द्युतिततिभिरिनो याति खद्योतभावं द्रष्टव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३७॥ श्रद्धालूनां नृणां यच्छ्रवणमननसन्दर्शनाद्यैरघौघं दग्ध्वाशूत्पाद्य भक्तिं भवमपि हृदये भावयित्वात्मसाम्यम् । दत्ते देवालयोघैरवनितलगतैरर्चनीयं जनानां स्मर्तव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३८॥ द्वीपत्वं दिव्यसेवारवरतभगवद्भक्तपाथोधिमध्ये दीपत्वं भक्तिभाजां मनसि च भजते भावनीयं यदैशम् । गोपानस्यातिगुप्तं गुरुगुणसुजनं क्रान्तसोपानमन्तं तापानां व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३९॥ पारं पश्यामि नाहं परमशिवापदाभ्यन्तरागाररत्न द्वारे सोपानपार्श्वद्वितयमितवतां भक्तपारावराणाम् । दारूर्म्याध्मातघण्टाघणघणरणिताघोषपुष्येषु तेषां पूरे वैयाघ्रगेहाधिपपुरुकृपया विन्दुभावं वहेयम् ॥ ४०॥ पीनाविच्छिन्नघण्टाघणरणिताम्रेडनाजेल्यभिख्या गानानन्दो द याभ्युच्चरितजयनमोनादवानान्यघौषैः । नानाभट्टादिभक्तैरविरतनिबिडं नीलकण्ठालयाग्र- स्थानं वैयाघ्रगेहोदरगतमनिशं मानसे नः समिन्धाम् ॥ ४१॥ नृत्तैर्गी तैश्च वाद्यध्वनिभिरपि जगन्मोहनैर्देहिनो ये नित्यं व्याघ्रालयेशं शमनरिपुमहोरात्रमाराधयन्ते । तेषां तौर्यत्रिकं नः शमयतु शमलं शश्वदन्तर्महान्तं तोषं पुष्णातु चोपर्युपरि पुरुपरब्रह्मसम्मोदकल्पम् ॥ ४२॥ सम्यग्वैयाघ्रगेहाधिपपदमखिलं शोधयन्तीह भक्त्या सम्मार्जन्यम्बुगोविट्प्रभृतिभिरपि ये कर्म येषामकामम् । सन्मानुष्यैकसाध्यं मुनिभिरपि मुहुः श्लाध्यते मुक्तिमूलं सन्मार्गस्थानहन्तानधशतशमनायानहन्तानुपास्ये ॥ ४३॥ निर्मायं व्याघ्रगेहोदरगतभगवद्गर्भगेहं गभीरं ब्रह्माद्यैरप्यगम्यं बहुमतमिह ये सम्प्रविश्यानुवेलम् । निर्माल्यौघं निरस्य स्वयममलजलैः शोधयन्ते वयं तान् । ब्रह्मप्रायान् प्रयामः शरणमशरणाश्चन्द्रचूडद्विजेन्द्रान् ॥ ४४॥ माल्यं पुष्पं च पूतं पुरुपुररिपवे दीयते यैरमूल्यं काल्यादिष्वत्र कालेष्वनुदिनमतुलं येषु दैवानुकूल्यम् । पाल्या वैयाघ्रगेहाधिपपरमशिवोदयानवाटीह यैस्तान् बाल्यादारभ्य भक्त्या कृतबहुसुकृतान् मालिकान् मानये तान् ॥ ४५॥ भक्त्या भर्गादवाप्तं शबलतुलसिकाशङ्खगङ्गापगाम्भो भस्मादिव्याजभाजं भवभयभिदुरं भासुरं भूसुरा ये । भक्तौघेभ्यः प्रसादं ददति भगवतो व्याघ्रमेहस्थगौरी- भर्तुर्गर्भालयस्थान् भवहृदयविदो देवलान् भावये तान् ॥ ४६॥ सन्त्वन्ये देवला ये भुवि भुवनभराः केवलं स्वार्थतन्त्रैः किं तैः कार्यं जनानां जगदुपकृतये यत्स्वरूपेण दिष्टया । हन्त श्रीशङ्करोऽवातरदिह कृपया शङ्कराख्योऽनुकम्पा- सिन्धुः स व्याघ्रगेहाधिप इव दयते देवलाद्योऽतिथीनाम् ॥ ४७॥ स्थूलं वैयाघ्रगेद्युतिततिततये नालमेतत्त्रिलोकं भूलोके तच्च दिव्याम्बरवरमनलं गर्भगेहांशुभूम्ने । गर्भागारं तदन्तर्गतमणिमहसां गर्वितानां प्रकाशं गर्भे धत्ते कथञ्चित् शिव शिव भगवत्प्राभवप्रौढिभूमा ॥ ४८॥ सन्ध्या रात्रिः प्रभातं दिनमपि सकलं यत्र साम्यं भजन्ते वन्ध्याः कालस्य भेदावरमणिमयता वञ्चितोदञ्चिताभाः । सन्ध्यादानेन दीपा विदधति विविधा यत्र रत्नातपौष्ण्यं तं ध्येयं व्याघ्रगेहेशितुरनुकलये गर्भगेहस्य गर्भम् ॥ ४९॥ किं दीपैः किं मणीन्द्रैः किरणिभिरिह किं किङ्करीभूतवद्भिः किं दा ग्ला नैरिन्दुसूर्यादिभिरपि सुषमाकन्दलीसुन्दराङ्गम् । सन्दीप्तं तुल्यकालोदिततुहिनकररादित्यकोटिप्रकाशं मन्दीकुर्यान्महोऽस्मन्मतितिमिरभरं व्याघ्रगेहस्थमैशम् ॥ ५०॥ किं भूम्ना भारतीनां भवतु भगवतो व्याघ्रगेहेशितुः श्री- शम्भोः पादारविन्दद्वितयतलयुगे भक्तिरस्माकमग्रया । सम्भाव्यं भाव्यतेऽम्भोरुहनयनमुखैरीश्वरैरन्तरङ्गे गम्भीरे यद्गभस्तिप्रतिहतगरुडभ्रातृकोटिप्रकाशम् ॥ ५१॥ लीयन्ते यत्र मुक्ता मुहुरहह मुदा यत्र लीना न भूयो जायन्ते यत्सितानप्यरुणयति नखानात्मरामाभिवृद्धया । व्यक्तैः श्रीशङ्खचक्राङ्कुशकलशसरोजादिरेखासहस्रै र्युक्तं तद्व्याघ्रगेहाधिपपदतलयोर्युग्ममव्यात् सदास्मान् ॥ ५२॥ इन्द्रोपेन्द्रादिवृन्दारकनिकरकिरीटाग्ररत्नारुणाना- मिन्दुप्रायत्वदा ये नतिषु सुषमया सुन्दरास्ते ममान्ध्यम् । सन्द्राव्य व्याघ्रगेहेश्वरचरणनखाः सन्ततं भान्तु भासां सन्दोहेन प्रदीपा इव हृदि महितस्नेहयोगेन हृद्ये ॥ ५३॥ धन्यैर्धायं धियैकं प्रपदमहिवराधारभूतादिकूर्मं मन्ये पादाग्रमन्यन्महदतिसुभगं मन्दरोद्धारकूर्मम् । हन्येते यन्न मुक्तिः कथमुपरि न चेत्तद् द्वयी जह्नुभूभूत्- कन्याढ्यं विश्वभारैरधितमिह बिभृयाव्द्याघ्रगेहेशदेहम् ॥ ५४॥ शङ्के वैयाघ्रगेहप्रभवितुरतुले शङ्करस्याभिजाते- जङ्घेपङ्केरुहेषोरिषुधियुगकृतौ मातृके प्रागभूताम् । न्याङ्कादह्नाय भस्मीकृतवति भगवत्यङ्गजं भग्नवाञ्छा- । सङ्घायङ्काधिरूढा भजति भवमुमा यद्वयाप्तस्मरार्त्या ॥ ५५॥ जानेऽहं व्याघ्रङ्गेहेशितुरलमतुले जानुनी जह्नुकन्या जानेरानन्दमूर्तेरखिलमुनिमनोमौक्तिकानां समुद्गौ । पीनावङ्कौ च चीनांशुकपरिपिहितौ नौमि तत्रापि मान्य- स्थानं वन्दे भवान्याः परममनुपमं वाममङ्क विशेषात् ॥ ५६॥ नग्नं केचित्किलाहुः कनकवसनिनं केचनान्येऽद्रिकन्या- मग्नं शार्दूलचर्माम्बरमपरे दन्तिचर्मान्तरीयम् । भग्नारिं व्याघ्रगेहेश्वरमभिदधते भाषणं भक्तिभाजा मग्नीन्द्वादित्यनेत्रो वितथमपि विभुर्भूषणं वेत्ति मन्ये ॥ ५७॥ कारुण्याभीष्टपट्टाम्बरपरिकलितस्वर्णकाञ्च्यञ्चितं वा कारुण्योपात्तकाकर्कोटककलितकरित्वग्वरालङ्कृतं वा । सारोदारोरुसर्पान्तरदृढघटितव्याघ्रचर्माम्बरं वा सारोग्यं व्याघ्रगेहाधिपतिकटितटं चिन्तये चित्तशुद्धयै ॥ ५८॥ अन्तःस्थानन्तकोटित्रिभुवनकृतया कार्श्यविश्लेषभीत्या सन्ध्यर्थं धार्यते यः सदुदरनहनव्याजभाजा हि भर्त्रा । हन्त श्रीनाभिरोमावलिवलिविलसन् विश्ववोहा ढा पि यो वा वन्ध्यापुत्रायते तं स्मरतु मम मतिर्व्याघ्रगेहेशमध्यम् ॥ ५९॥ हारं हाराहिमालापरिवृतवनमालास्थिमालादिमाला- धारं धाराधिकाक्तं विलसितभसितोद्धूलितं धूसराभम् । वारं वारं वरोरःस्थलमखिलमहापापपाथोधिपोतं स्मारं स्मारं स्मरारिं भजतु मम मतिर्व्याघ्रगेहेशितारम् ॥ ६०॥ गौर्या गाढाङ्कपालीपिशुनमतिशुभं भस्म यस्मादवाप्तं गौराभं कुङ्कुमाङ्के कठिनकुचतटे तारहारादिरम्ये । दिव्येभ्यो भूषणेभ्योऽप्यतिशयसुभगं भाव्यते मां पुनीता- मव्याजं व्याघ्रगेहत्रिपुरहरमहोरःस्थलं तद्विशालम् ॥ ६१॥ स्थूलस्थूणर्द्धिकूलङ्कषघनसुषमानायतानात्तशुम्भ- च्छूलश्रेष्ठासिटङ्काभयवरमृगरुद्राक्षभिक्षाकपालान् । लोलाँल्लोकैकपालानहिकटकधरानाकृतास्थ्यङ्गुलीयान् व्यालोकेऽन्तर्बलिष्ठान् व्ययजितबहुदान् व्याघ्रगेहेशबाहून् ॥ ६२॥ क्षीराब्धेः सर्वदेवासुरवरमथितादुत्थितान्यद्भुतानि स्त्रीरत्नादीनि तैस्तैरहमहमिकया स्वीकृतानि त्रिलोकीम् । भस्मीकर्तुं समर्थं सरभसमुदितं क्ष्वेलमद्यापि देवो यस्मिन् धृत्वावतीदं जगदवतु स मां व्याघ्रगेहेशकण्ठः ॥ ६३॥ हन्त श्रीकण्ठकार्ष्ण्योदयमधिकमधःकृत्य धावल्यमग्रयं दन्तश्रीसन्ततीनां तिरयति नितरां योऽरुणिम्नां महिम्ना । गन्धर्वार्च्याम्बिका यद्गतममृतरसं सम्यगापीय गङ्गा- गन्धायाप्यभ्यसूयत्यलमवतु स मां व्याघ्रगेहेश्वरोष्ठः ॥ ६४॥ कर्णौ सत्कुण्डलिभ्यां विरचितविलसत्कुण्डलौ कान्तिदानैः- कर्णौ कानीनतोऽन्यौ कपिलसितकपोलस्थलादर्शबिम्बे । बिब्वोकं बिन्बितत्वात् कमपि विदधतौ कम्रबिम्बाधरश्री- सम्बन्धाव्याघ्रगेहेशितुरतिसुभगौ सन्ततं चिन्तयेऽहम् ॥ ६५॥ व्यासाद्यैः कालिदासादिभिरपि कविभिर्वर्णिता कर्णपूर- व्यासक्त्यासन्नभास्वत्फणिफणमणिभामण्डलीमण्ड्यमाना । नासाराया यमारेरपि सरति यया प्राणवायुः सदा सा नासास्मान् व्याघ्रगेहेशितुरवतु चिरं चिन्मयस्यातिचित्रा ॥ ६६॥ आदित्याकारमाद्यं जनयति दिवसं चन्द्ररूपं द्वितीयं मेदिन्यामत्र रात्रिं रचयति मुहुरप्यग्निरूपं तृतीयम् । कालं सन्ध्याभिधानं कलयति जगतां भूतये येषु तेभ्यः कालारे व्याघ्रगेहत्रिपुरविजयिनो वीक्षणेभ्यो नमोऽस्तु ॥ ६७॥ ब्रह्मण्यं बन्धहीनं द्रुहिणहरिहरातीतमाद्यन्तशून्यं ब्रह्म व्याघ्रालयस्थं प्रकटयति यया स्वीयमैश्वर्यमस्यै । दृष्टित्रय्यै नमोऽस्तु त्रिपुरविजयिनस्त्रीक्षणस्य त्रिलोकी सृष्टिस्थित्यन्तकृत्त्रीश्वरविषयजुषे विश्वभूतिप्रदात्र्यै ॥ ६८॥ चिल्लीलीलालवोत्थापितविलसदसत्प्रायमायाप्रपञ्चं मल्लीबाणादिभस्मीकरणचणतृतीयेक्षणोद्भासमानम् । चिल्लीनस्याष्टमूर्तेरवतु चिरमरं व्याघ्रगेहेशितुः श्री- मल्लारीड्यस्य शम्भोरलिकतलमलीकाकुलं मामजस्रम् ॥ ६९॥ भ्रूवल्लीलास्यरङ्गं भुवनजनमनः क्षोभदं भूतिदिग्धं धावल्यावल्यगारं तिलकमिव तलेनाग्निनेत्रं दधानम् । सावर्ण्यातीतवर्णोज्ज्वलसजलजटाजूटसञ्जातनाना- लावण्यैकालवालं स्मरतु मम मतिर्व्याघ्रगेहेशफालम् ॥ ७०॥ प्रागद्भिर्विश्वमम्भोमयमिदमखिलं कर्तुकामेव वेग- प्रागल्भ्यच्यावितोच्चावचमकरमहामत्स्यनक्रोरगाभ्रात् । भागीरथ्यात्तपाता महितलमगता मार्गमध्ये यदन्त- र्भागग्रस्ता जटाटव्यवतु भगवतो व्याघगेहेशितुर्माम् ॥ ७१॥ सारा सा दिव्यसिन्धुर्यदुदरसरसीभावमाप्तापि भीमान्- सारासान् सर्वसिन्धुप्रचुरितसलिलान् सप्तसिन्धूनपीमान् । सारङ्गाद्युग्रयादोमुखरितजलभूम्नात्यधःकुर्वतीन्धे । सारं गुर्वी जटाटव्यवतु भगवतो व्याग्रगेहेशितुर्माम् ॥ ७२॥ दर्पान्धाबन्धसर्पप्रवरनिकरशूत्कारवातौघघूर्ण- त्कल्पान्ताम्भोधिकल्पद्युसरिदुदकसङ्घोषसम्पूर्णगर्भम् । कोटिश्लिष्टान्तरिक्षं विविधविधिशिरोमुण्डकोटीकुटीरं कोटीरं व्याघ्रगेहेशितुरतिरुचिरं चिन्तयामीन्दुचिह्नम् ॥ ७३॥ गर्भे गाङ्गं प्रगल्भं प्रलयजलनिधिप्रायमम्भः सशब्दं बिभ्रन्नीशेच्छयोपर्यपरिपिठरवद्ब्रह्ममुण्डांश्च पीनान् । बद्धत्वात् सर्पसङ्घान् बहिरपि मुकुटे मुग्धमिन्दुं कपर्दो बुद्धिव्यामोहकारी भवति शिवशिव व्याघ्रगेहेशभूमा (भूम्ना) ॥ ७४॥ प्रेङ्खत्प्राचीनमुण्डप्रकरसहचरासङ्ख्यगङ्गातरङ्ग प्रेङ्खाखेलत्किरीटामृतकिरणमहोमोहियादःकदम्बम् । दृप्तैर्दवीर्करेन्द्रैर्दृढपरिकलितं तप्तताम्राभमाभा लिप्ताशं व्याघ्रगेहत्रिपुरहरसटाबन्धमन्तः समीक्षे ॥ ७५॥ श्रीमन्मुग्धेन्दुचूडं जलमुखरजटाजूटजुष्टं त्रिनेत्रं नासालक्ष्मीविलासोज्ज्वलमुखकमलश्रीलसन्नीलकण्ठम् । भूयो भूयो भुजङ्गाङ्गदभुजगमृगाद्यञ्चितं चिन्तयेऽहं हारीभूतोरगोरः स्थलमुदरकृशं व्याघ्रगेहेशदेहम् ॥ ७६॥ कृत्तार्तिं कृत्तिचेलाकलितकटितटं सर्पकाञ्चीकलापं चारूरूरं सुजानुं सुजनजननभित्सुन्दराकारजङ्घम् । पादाग्रीदनभङ्गयश्चितममलनखं रागरन्योदराङ्घ्रिं वन्देऽहं देहमैशं मुहुरतिसुभगं व्याघ्रगेहस्थमाद्यम् ॥ ७७॥ भास्वद्भस्माङ्गरागाधिकधवलितसर्वाङ्गमयङ्घ्रिमूले दोस्सीमस्वोष्ठबिम्बेऽप्यरुणिमकलितं कण्ठनालेऽतिकालम् । भास्वत्सोमाग्निनेत्रोपरि शिरसि जटाजूदलक्ष्म्या लसन्त्या लास्येनानन्ददं मे हृदि मुहुरुदियाव्द्याघ्रगेहेशगात्रम् ॥ ७८॥ पातालाङ्घ्रिं वरोवीर्वलयकटितटं सत्यलोकोत्तमाङ्गं पातारं विष्टपानां परिकलितविराडात्मना चानुवेलम् । पातिव्रत्येन चिन्ता भजतु मम महापापापाकोपजातात् पातित्यात्तूर्णसुत्तारयतु च कृपया व्याघ्रगेहेश्वरो माम् ॥ ७९॥ शैवं पादादि केशावधि वपुरथ केशादिपादावसानं चैवं संस्तूय भूयो हृदयभुवि समाधाय सञ्चिन्त्य भक्त्या । कैवल्यं प्रार्थयामो मुहुरमितदयं व्याघ्रगेहस्थमाद्यं दैवं द्राक् नोऽकूलं भवतु भवभयापायदानन्दरूपम् ॥ ८०॥ सत्सङ्क्रान्त्युत्सवाष्टम्यभिनवशिवरात्रयादिकालेषु मन्ये यत्सायुज्यं प्रयातास्त्रिभुवनजनताः सम्यगम्भोजजन्मा । वत्सस्तेयेन कृष्णात् पुनरधिगतया पुष्टया सृष्टिशक्त्या चित्स्वच्छात्मा चरीकर्त्यवतु स भगवान् व्याघ्रगेहेश्वरो माम् ॥ ८१॥ धर्मार्थो काममोक्षावपि भुवि पुरुषार्था हि तेष्वर्थकामौ जन्मोपेक्ष्यापि गृह्णन्त्यलमखिलजना जीवितादप्यभीष्टौ । धर्मों मोक्षश्च श्व धात्रयामधिकमशरणौ णाः तद्द्वयार्थं यतन्ते सम्यग्व्याघ्रालयाधीश्वरकृतकृपया यत्र तेभ्यो नमोऽस्तु ॥ ८२॥ नित्यन्यायार्जिता यैरधिकतममनःशुद्धिपूर्वं विधेयो मत्यैर्धर्मस्तदर्थं विदधति विविधाधर्मवृन्दं वृथान्धाः । पृथ्वयां व्याघ्रालयाधीश्वरपुरहरमुद्दिश्य यैर्दिश्यतेऽन्नं पथ्यं भक्त्या यथाशक्त्यतिथिषु हृदि तान् कुर्महे धर्मशीलान् ॥ ८३॥ मोक्षोपायेषु मुख्यं त्रयमिह भगवत्प्रापकं प्राकृतानां साक्षाज्ज्ञानं च सत्कर्म च मदनरिपौ पुंसि भक्तिश्च भद्रा । राक्षस्या शिक्षया स्यादनवधिजनिभिर्ज्ञानमर्थाद्यशुद्धया रूक्षं कर्मापि भाक्तिर्भवतु मम भृशं व्याघ्रगेहाधिनाथे ॥ ८४॥ तर्कग्रन्थान्तराणामतिकठिनतया दुर्गमो ज्ञानयोगो निष्कामः कर्मयोगो भगवति निहितो दुष्करः किञ्च ताभ्याम् । भूयान्नानाभवान्ते त्रयसुलभतमे भक्तियोगेऽधिकारो भूयान् स व्याघ्रगेहत्रिनयनकरुणापाङ्गपातेन मे स्यात् ॥ ८५॥ गीतादीनामगाधादतिशयविशदं यस्य नारायणीये गीतं ज्ञानादियोगत्रयगुणगणने साम्यभाजोऽप्यसाम्यम् । भीतानां मादृशानां गतिरिह यमृते नास्ति तं भक्तियोगं भूतानामेकबन्धुर्वितरतु भगवान व्याघ्रगेहेश्वरो मे ॥ ८६॥ बाहुश्रुत्यं तपश्च व्रतकुलमखिलं ब्रह्मचर्य च वाचां याहुल्येनालमैन्द्रं सदनमपि विफलं यां विना यां प्रसिद्धाम् । (बाहुल्ये) प्राहुः प्रेमस्वरूपां त्रिजगति मुनयो मुक्तिमाप्ताः पुरा या- मू हुस्तां भक्तिमाशु प्रदिशतु भगवान् व्याघ्रगेहेश्वरो मे ॥ ८७॥ जायादायादवित्तादिषु विगतदयेष्वत्यधःपातपाश- प्राया मायामयेषु स्वयमदयति या सैव देवे दयाब्धौ । जायेत व्याघ्रपुयां वसतिविषयभेदोद्भवद्भक्तिसंज्ञा सायुज्यस्यापि दोग्ध्री सपदि मम रतिः कापि सर्वार्थसिद्धयै ॥ ८८॥ भक्तिः प्रेमैव हि प्रेम च सुभगजनेषूचितं दुर्भगस्त्री- सक्तास्तत्सौभगाब्धौ भगवति सुकरं स्त्रीषु कृच्छ्रेण कृत्वा । भुक्तेश्चाधःपतन्तीश्वरविमुखतया तादृशो मा स्म भूवं भक्तानां सङ्गमो मे भवतु च सततं व्याघ्रगेहेशभाजाम् ॥ ८९॥ सत्सङ्गावाप्तभक्तिर्भ ग वति हृदयं न्यस्य हृद्यष्टमूर्ते- रुत्सङ्गारूढगौरीकरकलितपरिष्वङ्गमङ्गं सगङ्गम् । चित्स्वच्छं व्याघ्रगेहस्थितमतिमहितं चिन्तयन् भस्मधूली- भृत्स्वच्छन्दं चरेयं चिरमिह शिवरामादिनामानि गायन् ॥ ९०॥ नाम्नां नानाकथानामपि निशमनया योदिताभाग्यभाजा माम्नायाचार्यबोधादपि परमतमन्तत्वसूक्ष्मं प्रसूते । धाम्ना संसारतापस्त्रिजगति परमानन्दतामेति यस्या भूम्ना किं व्याघ्रगेहाधिपमुपरि ततो भक्तितोऽन्यं न याचे ॥ ९१॥ कर्मज्ञानादिकक्ष्या दुरधिगमतमं सम्मतं साम्यहीनं ब्रह्मज्ञानं प्रसूते बत भुवि बधिरस्यापि या पातमात्रे । धर्मज्ञानां जनानां जनिमृतिहनने जाग्रतीस्ता वृणेऽहं ब्रह्मघ्नामप्यघघ्नीं व्यसननिरसनीं व्याघ्रगेहेशभक्तिम् ॥ ९२॥ यल्लाभे भाग्यमाजामहिजगदवनीचक्रमेकातपत्रं स्वलोकश्च स्वयं द्रागहमहमिकया पाहि पाहीत्यभीक्ष्णम् । संल्लापैः पादमूले पतति हि तरसा पारमेष्ठ्येन साकं दुर्लभ्याशैव तस्यै सततमपि नमो व्याघ्रगेहेशभक्त्यै ॥ ९३॥ निःस्वः पापोऽपि नेच्छाम्यहमवनिमिमां नापि वस्वौकसाराः न स्वर्ग नापवर्गं न नरकहरणं चार्थये चार्थमेकम् । सस्वातत्र्न्यो भवेयं प्रतिभवमितया व्याघ्रगेहेशभक्त्या दुःस्वप्नप्रायमङ्गं जगदपि सकलं विस्मरनासञ्चरेयम् ॥ ९४॥ सोऽहं देहात्मबुद्धिद्रढिमदमदनेन्धानमाहात्म्यमाया- मोहान्धो गेहगेहाधिकगहनतया साहसेनाभिभूये । द्रोहव्यूहावगाढव्यसनमकलयन् व्याघ्रगेहेशभक्त्या सो मो हापोहं सुसूक्ष्मं मनसि भगवतस्तत्त्वमुद्भावयेयम् ॥ ९५॥ दारिद्रैयवर्याधिभिश्चाधिभिरपि विविधैः शत्रभिश्वाभिभूये दारद्रव्याधिचौर्येच्छभिरतिपिशुनैर्दाम्भिकैः कालशक्त्या । कारुण्यार्द्रैः सुहृद्भिर्गुरुभिरपि दुरात्मेति दूरीक्रियेऽस्यां कारयां व्याघ्रगेहत्रिनयनकरुणापातकालं प्रतीक्षे ॥ ९६॥ भावे भावे भवानीपतिभजनमहावासना मेऽस्तु माता देवस्तातो गुरुश्चास्त्विह मम सुहृदः सन्तु भक्ताः सहस्रम् । भक्तिर्भार्यास्तु पुत्रो भवतु भगवतस्तत्त्वबोधो बुघैश्च त्यक्तो मा भूवमेवं व्यसनिनमवताव्द्याघ्रगेहेश्वरो माम् ॥ ९७॥ व्यक्तं व्यामोहदं च व्यसनमितमिदं साम्प्रतं मे चिराय त्यक्तं येनेश्वराराधनमतिकठिनानीश्वराराधनार्थम् । धिक् तं मां स्त्रैणमन्धं मुखरयति मुदा यः स्वभक्त्यर्थमित्थं भक्तः स्यां व्याघ्रगेहत्रिपुरविजयिनस्तस्य सर्वात्मनाहम् ॥ ९८॥ कल्पाद्युत्पन्नमेतत्रिभुवनमखिलं यस्पदाम्भोजधूली- कल्पं मन्ये महत्त्वं मधुरिपुरपि नो वेद साक्षाधती दी यम् । स्वःपाताजो हरिर्यः स्वयमपि भगवान् यत्कला यस्य भूम्नः स्वल्पा देवाश्च भक्त्या सततमपि भजे व्याघ्रगेहेश्वरं तम् ॥ ९९॥ वेदे शास्त्रे पुराणादिषु च बहुविधं वर्ण्यते वस्तु नाम्नां भेदेनाभिन्नमेकं यदिह हरिहरब्रह्मशक्रादयोऽमी । ये देवास्ते तदंशाः किमु पुनरपरे कृष्णरामार्जुनाद्या मोदायोदेतु तत्त्वं मनसि तदनिशं व्याघ्रगेहस्थितं मे ॥ १००॥ गात्रं कैलासगोत्रप्रभवमपि हृतं यस्य शास्त्रेण नेत्रं श्रोत्रं वेदेन लूनं रसनमपि पुराणेन नूनं क सोऽहम् । स्तोत्रं क्वाहो पवित्रं परतरभगवद्भक्तिमाहात्म्यपाली- पात्रं व्याघ्रालयाधीश्वरशतकमिदं कस्य काव्यं न जाने ॥ १०१॥ ॥ इति श्रीव्याघ्रालयेशशतकं सम्पूर्णम् ॥ Proofread by Gopalakrisnan
% Text title            : Vyaghralayesha Shatakam 06 33
% File name             : vyAghrAlayeshashatakam.itx
% itxtitle              : vyAghrAlayeshashatakam athavA vaikoma mahAdevashatakam
% engtitle              : vyAghrAlayeshashatakam
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-33
% Indexextra            : (Scan, Info)
% Latest update         : September 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org