व्यासादिप्रोक्तं शिवरहस्यमहेतिहासमहिमवर्णनम्

व्यासादिप्रोक्तं शिवरहस्यमहेतिहासमहिमवर्णनम्

व्यासः - इयं शिवकथासुधामुहुरुमामनोहारिणी शिवेन कथिता पुरा त्रिपुरवैरिणा सादरम् । अपारसुकृतार्णवैः परमवाप भूमण्डलं महाघलयकारणं करणमाशु मुक्तेः परम् ॥ १५१॥ रहस्यमेतद्रहसि श्रुतं पुरा पुरारिवक्त्राम्बुरुहेण गौर्या । अनेककल्पावधिसावधानमात्रेडितं साधु सुधारसेन ॥ १५२॥ ततः कदाचिद्गणनायकेन श्रुतं शिवावक्त्रसरोरुहेण । स्कन्देन तस्मात् श्रुतमादरेण श्रीनन्दिकेशेन ततः श्रुतं च ॥ १५३॥ ततः सुरैरेतदतिप्रयत्नैः प्राप्तं रहस्यं मुनयो मयेदम् । नारायणेनोक्तमतिप्रयत्नात् आराधितेनैव मुहुर्मयापि ॥ १५४॥ इदं रहस्यं खलु गोपनीयं रत्नस्वरूपं खलु रत्नरत्नम् । भक्ताय देयं खलु शाम्भवाय ज्ञात्वा स्वरूपं पुनरादरेण ॥ १५५॥ एतद्यथा कर्णपथं प्रयाति शैवं रहस्यं परमं पवित्रम् । करोति तावत् सकलाघनाशं संसारघोराद्भुतराशिनाशम् ॥ १५६॥ पिशाचाः - एतत्पुस्तकमादरेण लिखितं यः पूजयेत् सन्ततं तत्सन्तानसमृद्धिरक्षयसुखावाप्तिर्महाघक्षयः । स्यादेवेति शिवप्रसाददमिदं शैवं रहस्यं परं श्रोतव्यं शिवपूजनादररसैर्माहेश्वरैरन्वहम् ॥ १८५॥ धन्यं भालतलं विभूतिललितं रुद्राक्षमालाङ्कितं धन्यं कर्णतलं च नेत्रयुगलं धन्यं शिवालोकनैः । धन्यं श्रोत्रयुगं च शङ्करकथापीयूषधारावृतं धन्यं मानसमम्बिकापतिपदध्यानानुरक्तं सदा ॥ १८८॥ धन्यं मन्दिरमिन्दुशेखरपदाचारादरात्यादर- व्याहारव्यवहारधीररुचिरव्यापारदाराकरम् । हारापारकुमारवीरसुकरासारप्रसाराचिरं प्राकारप्रवरं परं परमिदं किं धन्यमन्यद्भवेत् ॥ १८९॥ श्रीकालकालमहिलाबलकालकालहालाहलामलगलामलजालभाल । कल्लोललोलकमलामलपत्रजालमूलत्रिशूलममलं कलयेऽनुवेलम् ॥ १९०॥ श्रीगौरीरमणप्रभावकथनानन्देन मन्मानसं व्याप्तं प्राप्तमतः परं शिवपदाम्भोजार्चनानां फलम् । स्कन्दानन्ददमेतदेव परमं शैवं रहयं मुहुः मोहाग्निप्रलयाम्बुवाह इति मे वृद्धिः प्रवृद्धा मुदे ॥ १९१॥ ऋषयः - ये वाञ्छन्ति शिवं शिवामितकथारूपस्फुरत्स्वर्धुनी निर्धूताखिलपातकात्मकमलाः शीलाः सुशीलाः कलौ । ते सर्वे वयमेव सन्ततमुमाकान्तप्रसादात् परं सम्प्राप्यात्र शिवङ्करं शिवमिति ध्यात्वा शिवं यान्त्यपि ॥ १९९॥ अज्ञानोरुतरान्धकारलहरीपूरारुणः कोप्ययं विज्ञानामृतसागरः शिवकथारूपो विरूपं परम् । सर्वं शर्वरूपमेव कुरुते मुक्तानमुक्तानहो तद्बिन्दुस्फुरदिन्दिराकरकरं कर्तुं समर्थः श्रुतः ॥ २००॥ योगाभ्यासरता भवन्तु बहवः तीर्थाटनाद्युद्यताः तीर्थावासरताश्च निष्ठुरगिरिद्वारान्धकारादराः । तत्रास्था मम मास्त्वहं शिवरहस्यापारवर्णस्फुर- न्निश्रेणीशिखरेण शङ्करकुलालम्बी शिवं प्रार्थये ॥ २०१॥ कण्ठे तिष्ठति यस्य वा शिवरहस्यानन्तचिन्तामणिः नित्यं तद्वशतां प्रयान्ति विबुधाः कालान्विताः स्वान्विताः । तद्गेहाङ्गणमेत्य तिष्ठति रमा वाणीशचीसंयुता तद्भाग्यावधिमिन्दुखण्डविलसन्मौलिः परं वेत्त्यहो ॥ २०२॥ आरुह्यामहं मुहुः शिवरहस्यानन्ददं स्यन्दनं ऋग्वेदादिकवेदचक्रघटितं व्यासादिकैश्चाश्रितम् । हारापाखरध्वजं शिवकथाशय्यावितानान्वितं शर्वाधिष्ठितमन्तरायरहितव्यापारमानन्दये ॥ २०३॥ पश्यामः शतशः शिवङ्करशिवाकान्तातिकान्ता- मितानन्तानन्दकथासुधाकरकरव्यापारसाराकरम् । हारश्रीकरतारकं शिवरहस्यानन्दमत्यद्भुतं हाराचारचिराचिरद्युतिहरव्याहारगङ्गावृतम् ॥ २०४॥ अत्यल्पं फलमिन्दिरारमणतारूपं विधित्वात्मकं त्रैलोक्याधिपतित्वमप्यगसुताकान्तार्चकस्येत्यतः । अन्यत् तावदभूतपूर्वममराप्राप्यं किमप्यम्बिका- कान्तानन्दकथोत्सुकस्य च परं कल्प्यं फलं तद्विधेः ॥ २०५॥ श्रुत्वापि प्रयतो द्विजः शिवरहस्यार्धार्धभागाक्षरा पारश्रीकरधीरवीरवमप्यस्ताघकोटिर्भवेत् । मुक्तोऽपीति शपामि शङ्करपदाम्भोजे भुजावुन्नतौ कृत्वा देवगणस्तुतां शिवकथां मत्वापि नत्वा शिवौ ॥ २०६॥ सत्यं तावदिहोच्यते शिवरहस्यानन्दमन्दाकिनी कल्लोलानिलपोतपूतहृदयाम्भोजेषु मृत्युञ्जयः । नृत्यत्यम्बिकया सहामृतरसैः कैलासवासेन वा कृत्यं नेति मुहुर्मुहुः शिवरहस्यानन्दकन्दादरः ॥ २०७॥ श्रुत्यन्ताः प्रमथाधिनायककथापूतास्ततस्तत्कथा- मध्यस्थाक्षररूपमप्यघगिरिप्रध्वंसवज्रायुधम् । तत्पादाम्बुधिवाडवोऽप्यधकुलापारान्धकारा- मितानभ्रार्कामृतराशिमण्डलकुलं किं वा सुधासागरः ॥ कस्तूरीखल्यबिल्वश्वमिव सुकरापाररत्नाकरोरु (कस्तूरीस्वल्पखिल्यमिव सुकृतकरापार) श्रीयुक्तानन्तमुक्ताफलमिव विमलं शैवमेतद्रहस्यम् । धृत्वा भावोऽपि भाति प्रभुवि जगतां शम्भुभक्तप्रभावो भावो भाग्याम्बुराशिः शिवपदकमलाराधकः कोऽपि लोके ॥ २०९॥ किं तस्यावभृथाप्लवैः सुरसरिद्रेवादितीर्थाप्लवैः किं गोकोटितुलादिदाननिकरैः किं दिव्यतीर्थाटनैः । भक्तिश्चेद्गिरिशार्चने शिवरहस्यानन्दसिन्धुरफुर- द्धीरापारतरङ्गमङ्गलकथाभागार्धभागोऽपि वा ॥ २१०॥ संसाराद्भुतसागरं शिवरहस्योत्कृष्टलोकाश्रितः श्रीविश्वेश्वरकर्णधारकृपया तीर्त्वाद्य नक्रैर्भयम् । त्यक्त्वा तत्परपाररूपपरमानन्दस्वरूपाम्बिका कान्तानन्ददपादपद्मपुलिनासीनो न सीदाम्यहो ॥ २११॥ पायादन्वहमेव वः शिवरहस्याम्भोरुहं कन्दति स्कन्दो नालति तन्मनःशिवपदाम्भोजप्रभा कोशति । पत्रन्तीशगुणाः शिवाङ्घ्रिकमलं तत्कर्णिकारूपति स्वान्तं मे भ्रमरत्युमापतिकथा तत्केसरन्ति स्वतः ॥ २१२॥ पायादङ्कगताम्बिकाङ्कविलसत्पर्यङ्कलीलालता- पारानन्ददसिन्दुराननसुधादानाकरः शाङ्करः । स्कन्दालोकनसादरो गिरिसुतास्मेराधरास्वाद- नानन्दालोलितविग्रहो मुहुरुमादिव्याङ्गसङ्गप्रियः ॥ २१३॥ पायादव्ययभव्यभूरिविभवो भूभृत्कुमारीकरा- पारश्रीकरतारहाररुचिरालङ्कारशङ्काकरः । किं गौरीकरजाजिरातिरुचिरश्रीः पद्मरागाधरा- धारश्रीरियमित्युमापरिवृढो गाढं शिवालिङ्गितः ॥ २१४॥ पायादर्धेन्दुमौलिः श्रुतिकथितकथा कल्पवृक्षोऽतिदक्षो दिक्षु व्याप्तः क्षणं वा भवभवभवजापारतापापहारः । स्मृत्यारूढोऽपि योषित्परिवृढगिरिजारक्षितो वेदशाखः नन्दीशादिप्रसूनो मुनिजनमधुपो मोक्षलक्ष्मीफलाढ्यः ॥ २१५॥ पायादर्धाङ्गगौरीकरकमलकथारत्नसिन्धुर्यतोऽभूत् तत्वज्ञानामृतांशुः शिवभजनसुधाशैवकल्पद्रुमोऽपि । शङ्गश्रीलिङ्गपूजाव्रतनियममणिर्भक्तिभूकामधेनुः वैराग्यैरावृतोऽपि त्रिनयनचरणध्यानरूपापि लक्ष्मीः ॥ २१६॥ पायादर्धशशाङ्कशेखरकथाश्रीकामधेनुर्यया लिङ्गाराधनपुण्यलक्षणमभूत् क्षीरं तदप्यक्षरम् । आमिक्षापि विलक्षणा शिवयशोरूपा शिवाधिक्यता धीरूपं दधि शङ्कराङ्घ्रिकमलस्नेहावृतं तद्धृतम् ॥ २१७॥ कर्तव्या नगनिम्नगाब्धिसिकतानीरांशभूभृद्भवा पारांशांशधनांशभागगणना कालेन कालेन वा । ब्रह्माद्यैरपि सादरैः शिवरहस्योक्ताक्षरार्धाक्षर व्यक्ताकर्णनपुण्यशैलगणना कर्तुं न शक्या द्विजाः ॥ २१८॥ स्वस्त्यस्तु प्रियमस्तु शं शिवरहस्याकर्णने सन्ततं विश्वासोऽस्तु शिवार्चने शिवजने भूतित्रिपुण्ड्रे शिवे । रुद्राक्षाभरणे शिवार्चनरताः पुत्राः पवित्रास्ततः पौत्राद्या अपि सन्तु शोभनकुलान्याकल्पमायुश्च वः ॥ २१९॥ भो भो भवाद्भुतदवानलजालमाला- सन्तापभीः शिवरहस्यकथाभिवृष्ट्या । शान्ताः प्रशान्तहृदयाः सदया भवन्तः स्वात्मन्युमारमणपादरजो भजध्वम् ॥ २२०। संसारोरुवसन्तसूरकिरणव्यापारतापातुरापारं श्रान्तिविनाशिनीं शिवरहस्याभूतपूर्वप्रपाम् । को वा नेच्छति वाञ्छितं यदि भवेदिष्टं परं जीवनं त्यक्त्वा स्वात्मविघातकं कलिमलाक्रान्तं कलौ केवलम् ॥ २२१॥ स्कन्दः - आचन्द्रार्कमिदं रहस्यमनिशं शैवं शिवार्थे मुदा श्रोतव्यं सुखसन्ततिप्रदमुमाकान्तप्रियं सादरम् । एतत्पुस्तकदानमप्यघहरं पुण्याम्बुराशिप्रदं सर्वाभीष्टदमप्यतः शिवरतैः श्राव्यं श्रुतिव्याहृतम् ॥ २२७॥ ॥ इति शिवरहस्यान्तर्गते व्यासादिप्रोक्तं शिवरहस्यमहेतिहासमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ५०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 50. vAvRRittashlokAH .. Notes: Vyāsa व्यास et al speak about the merits of reading, listening to, and/or donating the book ŚivaRahasyaM शिवरहस्यम्. Proofread by Ruma Dewan
% Text title            : Vyasadiproktam Shivarahasyamahetihasamahimavarnanam
% File name             : vyAsAdiproktaMshivarahasyamahetihAsamahimavarNanam.itx
% itxtitle              : shivarahasyamahetihAsamahimavarNanam vyAsAdiproktaM (shivarahasyAntargatam)
% engtitle              : vyAsAdiproktaM shivarahasyamahetihAsamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 50 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org