याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनम्

याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनम्

महादेवः परो देवो महादेवः परात्परः । महादेवः परं ज्ञानं महादेवो महानतः ॥ ३४॥ महादेवरतस्तावन्महात्मा महतामपि । सेवनीयः प्रयत्नेन महादेवमनोहरः ॥ ३५॥ महादेवविहाराणां स्थलं शाम्भवमानसम् । अतः स पूज्यः सततं शाम्भवः शिवतत्परः ॥ ३६॥ शिवाभिमानस्थलमेकमेव तदेतदेकान्तशिवार्चकस्य । शिवार्चकादप्यधि कोऽस्ति लोके यतः स एवाप्रतिमप्रभावः ॥ ३७॥ तं भावमेवाप्रतिमप्रभावं मन्ये सुराणामपि सेवनीयम् । स एव मृत्युणञ्जयपूजनेन धन्योऽपि मान्योऽपि महानुभावः ॥ ३८॥ यो यस्तिष्ठति शाङ्करो भुवि स मे पूज्यः स पूजार्हतां प्राप्तः शङ्करपूजया सुरगणास्तत्पूजनैः पावनाः । तत्पादप्रणतास्तदङ्घ्रिजरजोलेशप्रसादं परं वाञ्छत्येव सुधां सुधामपि मुहुस्त्यक्त्वा वृथेत्यादरात् ॥ ३९॥ कालाद्भीतिः कालकालार्चनेन नाभूद्भीतः प्रत्युतास्माद्यमोऽपि । तस्मात् को वा कालकालान्यदेवं मोहाद्धातुं पूजितुं वा प्रमत्तः ॥ ४०॥ प्रवृत्तिरीशान्यसुरार्चनेषु न स्याच्छिवाराधनतत्पराणाम् । यस्माच्छिवान्यामररूपबुद्धिः हानाय तावद्भवतीति मन्ये ॥ ४१॥ असद्वस्तुहानाय ते वस्तुबुद्धिः प्रवृद्धापि तत्कार्यहेतुः स्वतः स्यात् । उपादानमप्यस्ति सद्दानवृद्धया सदित्येव बुद्धिः शिवब्रह्मणीति ॥ ४२॥ यद्ब्रह्म तत्तावदुमासहायस्वरूपमासाद्य हृदि प्रविष्टम् । कष्टानि दुष्टानि निराकरोति तत्कष्टनाशाय यतः प्रवृत्तम् ॥ ४३॥ अशिवार्चनभावनानिवृत्तिर्यदि जाता बहुपुण्यसञ्जयैः । शिव एव सदा विचिन्तनीयो मनसः सृष्टिरपीश पूजनीया ॥ ४४॥ मनो महेशेन यदा प्रकृष्टं सृष्टं तदा तस्य शिवार्चनेन । गता भवत्येव स कालवार्ता किं कालकालप्रवणस्य तस्य ॥ ४५॥ कालान्तकाराधकपादुकार्चचर्चापि वर्चश्चिरमातनोति । तेनैव पापौघलयोऽपि तेन स्वर्गोऽपि मुक्तिश्च भवत्यवश्यम् ॥ ४६॥ अहो वदन्ति प्रमथाधिनाथाः कृत्वा कथञ्चिद्गिरिशार्चनानि । धन्याः परं शङ्करपूजनेन नयन्ति तावद्दिवसानपीति ॥ ४७॥ इदं परं भाग्यमिति स्मरन्तः संसारवार्तामपि विस्मरन्तः । महेशनामानि सदा जपन्तः शिवालयेषु प्रचरन्ति सन्तः ॥ ४८॥ सन्तस्तावत्सन्ततं साम्बमीशं स्मृत्वा स्मृत्वा देवदेवं च मत्वा । दत्वा चित्तं शङ्करे साधु नत्वा कृत्वा पूजां यान्ति साम्बं महेशम् ॥ ४९॥ अपर्णास्मणं मत्वा कृपार्णवमनामयम् । महामृत्युञ्जयं शैवाः पूजयन्ति प्रयत्नतः ॥ ५०॥ कः शाम्भवेन सदृशस्तत्वज्ञो न भविष्यति । तेन तत्वं यथा ज्ञातं तथाऽन्येन न बुद्धयते ॥ ५१॥ शिवं शिवङ्करत्वेन ज्ञात्वा केवलमव्ययम् । सर्वमन्यत्परित्यज्य निरातङ्कोऽधितिष्ठति ॥ ५२॥ महद्भाग्यमिति ज्ञातं शाम्भवं जन्म केवलम् । जन्मनामुत्तमं जन्म शाम्भवं तत्किलोत्तमम् ॥ ५३॥ शाम्भवं जन्म सम्प्राप्य शम्भुपूजां करोति यः । स एव धन्यः श्रेष्ठश्च वरिष्ठोऽपि विशेषतः ॥ ५४॥ सर्वकष्टविनाशाय शिपिविष्टार्चने रताः । भवन्ति बहवो लोके मुक्तास्ते सर्वथा ध्रुवम् ॥ ५५॥ शिवस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः । शिवशब्दोच्चारणेन देवपूज्यो भविष्यति ॥ ५६॥ ॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३८। ३४-५६ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 38. 34-56 .. Proofread by Ruma Dewan
% Text title            : Yajnavalkyaproktam Shivaradhanamahimanuvarnanam 2
% File name             : yAjnavalkyaproktaMshivArAdhanamahimAnuvarNanam.itx
% itxtitle              : shivArAdhanamahimAnuvarNanam 2 yAjnavalkyaproktam (shivarahasyAntargatam)
% engtitle              : yAjnavalkyaproktaM shivArAdhanamahimAnuvarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 38 | 34-56 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org