तारोपनिषत्

तारोपनिषत्

ॐ नमः शिवाय । अथ हैनां ब्रह्मरन्ध्रे तारिणीमाप्नोति । तारयीतीति तारा । तारा स्यादर्द्वपञ्चाक्षररूपा ब्रह्मविष्णुमहेश्वरसदाशिवबिन्दुमेलनरूपा विद्या । तथा प्रथमं भुवनामुच्चरेत् । व्योमज्वलनेन्दिराकलाबिन्दुमेलनरूपा । ततो वधूमुच्चरेत् । षोडशहलतूर्यस्वरबिन्दुमेलनरूपा । ततः कूर्चम् व्योमषष्ठस्वरबिन्दुमेलनरूपम् । नीलाख्या सरस्वती । इमामधीयानस्तर्कागमपुराणाकाव्यादिवागीश्वरो भवति । तारादिकास्त्रान्ता चेत् तारा भवति । एतस्या ज्ञानमात्रेण जीवन्मुक्तो भवेद् वै । तामेत्य सर्वविद्याज्ञानवान् भवति । वारत्रयं यः पठेत् स सन्यासि शिव इव सर्वदेवमयो भवति । ताररहिता पुनरेकजटा भवति । एतद्रूपामधीयाना समानफलदा । नात्र मित्रामित्रादिविचारणा । सिद्धविद्यानामासां फलं दक्षिणावत् । अथातो मन्त्रान् जलसुद्धिक्षालनाचमनकराक्षतप्रक्षेप- त्रिविधविघ्नोत्सारणभूम्यभिमन्त्रणं जलाभ्युक्षणकुसुमशुद्धियन्त्रनिर्माणरूपानागमवादी लिखेत् । एकलिङ्गे पितृभूमौ चिरशून्यनिर्जने देवालये विजने चतुष्पथे उज्जटे भूधरतटे निर्जने देशे निर्जन देवागरि श्रीफलमूले विजने नदीतीरे चैत्यहट्टे वटाश्वत्थमूले स्वगृहे वा पूजा । पञ्चतत्वविधिना । अक्षोभ्यमुनिरस्यापि छन्दस्तु बृहती कूर्चं बीजं शक्तिर्भुवना वधूः कीलकम् । एकजटा तारिणी वज्रोदकैकोग्रजटा महाप्रतिसरा पिङ्गोग्रैकजटा आभिमुख्येन षडङ्गानि इन्द्रनीलावर्णाभा मूलमन्त्रभाञ्जि मूलाधारनाभिहृदयब्रह्मरनन्ध्रेषु भुवना वधूकूर्चशोषणदहनप्रोत्सारणामृताकृतिमूर्तिर्जननीया तत्त्वविधिना । सजलप्रावृषेण्यघनराजिनिभाह्यष्टवर्षा पीनोन्नतवक्षोरुहा नानाविधस्त्र्यलङ्कार विराजिता । सर्वा लम्बोदरी भीमा व्याघृत्वगावृता महाचीनगुरुकपालपञ्चमुद्रा विराजिता भीमदंष्ट्रा करालास्या पिङ्लोग्रैकजटा खड्गकर्तृदक्षिणकरयुगा कपालोत्पलवामकारयुगा अक्षोभ्यमौलीन्दुप्रज्वलिता पितृभूमिमध्यस्ठा ध्येया । चित्ततोष्णानन्तरं स्वयम् तारिणीति आत्मभेदतया आत्मनि सन्तोष्य पूर्वमोंकारं तत आकारः परे सुरेखे वज्ररेखे उत्तरे कूर्चं तदन्तास्त्रवह्निजाया । चतुरस्राष्टदलत्रिकोणरूपं यन्त्रम् । लक्ष्मी सरस्वती रतिः प्रीतिः कीर्तिः तुष्टिः शान्तिः सदाशिवश्चात्र गमागमवशात् पुष्पाञ्जलियोगमूलमन्त्ररूपपटलविहितकुसुमपरद्रव्यदानतर्पणम् । नैवेद्यभूतबलिदानादिमुख्यषडङ्गानि । गुरूनपि यथादेशम् । पूर्वादिदिशि गणेशवटुकक्षेत्रपालयोगिन्यः । आग्नेयादिषु शङ्खपाण्डर तारकान् । त्रिकोणेषु बीजत्रयम् । दिशि पद्मान्तकयमान्तकविघ्नान्तकनरान्तकान् । त्रिकोणेषु बीजत्रयम् ब्राह्मी वैष्णवी माहेश्वरी शक्तित्रययुता यथायोग्यं वस्त्रालङ्कार महाशङ्खमालया लक्ष नियमेनानियमेन वा सिद्धविद्यानाम् देवज्ञानप्रकाशकानाम् संज्ञानसङ्कान् । कालिकाविहितानि कल्पानि कुर्यात् । अथ हैनं भगवन्तम् परमेष्ठिनं सनत्कुमारः पप्रच्छ येन सर्वस्य सर्वं भवति तन्मन्त्रम् कथय भगवन् को हि मन्त्राणाम् परमा मन्त्रदेवतानाञ्च दैवतम् किमुतास्य विद्यायुगशोधनं पुत्रपौत्रकवित्वञ्च धनधान्यकवित्वञ्च निर्वाणमोक्षं च लभते बुधः । केन विधिना आराध्यते केन मन्त्रेण सर्वमिति । अथाह भगवान् ब्रह्मा मन्त्राणां परमो मन्त्रस्तारेति परमा तारा सा देवतानाञ्च देवता । सर्वदा स्त्रीषु मध्येषु जपेत् । स्त्रिया योनौ सदा जपेत् । ऋतुमतीं गच्छेत् । तुलसीम् त्यजेत् । एवम् कृत्वा गुरुः शिष्योऽयुतद्वयं निशायाम् एकाकी शून्यगृहे तिमिरालये । तदा सर्वस्य सर्वं तरति यशस्यन्ते नराः । ॐ । इति तारोपनिषत् समाप्ता । ॐ तारायै नमः । Proofread by V. Kumaran vkumaran at hotmail.com
% Text title            : tAropaniShat
% File name             : tAropaniShat.itx
% itxtitle              : tAropaniShat
% engtitle              : tAropaniShat
% Category              : upanishhat, devii, devI
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : V. Kumaran vkumaran at hotmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Latest update         : March 9, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org