गोपालविंशतिस्तोत्रम्

गोपालविंशतिस्तोत्रम्

श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् । जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १॥ वाचं निजाङ्करसिकां प्रसमीक्षमाणो वक्त्रारविन्दविनिवेशितपांचजन्यः । वर्णः त्रिकोणरूचिरे वरपुण्डरीके बद्धासनो जयति वल्लवचक्रवर्ती ॥ २॥ आम्नायगन्धरुदितस्फुरिताधरोष्ठम् आस्राविलेक्षणमनुक्षणमन्दहासम् । गोपालडिम्भवपुषं कुहना जनन्याः प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ ३॥ आविर्भवत्वनिभृताभरणं पुरस्तात् आकुंचितैकचरण निभृहितान्यपादम् । दध्नानिबद्धमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ४॥ कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिः संदश्य मातुरनिशं कुचचूचुकाग्रम् । नन्दस्य वक्त्रमवलोकयतो मुरारेर्- मन्दस्थितं मममनीषितमातनोतु ॥ ५॥ हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् । पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन् मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥ ६॥ व्रजयोषिदपाङ्ग वेधनीयं मथुराभाग्यमनन्यभोग्यमीडे । वसुदेववधू स्तनन्धयं तद्- किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८॥ परिवर्तितकन्धरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि । विटपित्वनिरासकं कयोश्चिद्- विपुलोलूखलकर्षकं कुमारम् ॥ ९॥ निकटेषु निशामयामि नित्यं निगमान्तैरधुनाऽपि मृग्यमाणम् । यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ॥ १०॥ पदवीमदवीयसीं विमुक्ते- रटवीं सम्पदम्बु वाहयन्तीम् । अरूणाधरसाभिलाषवंशां करूणां कारणमानुषीं भजामि ॥ ११॥ अनिमेषनिवेष्णीयमक्ष्णो- रजहद्यौवनमाविरस्तु चित्ते । कलहायितकुन्तलं कलापैः करूणोन्मादकविग्रहं महो मे ॥ १२॥ अनुयायिमनोज्ञवंशनालै- रवतु स्पर्शितवल्लवीविमोहैः । अनघस्मितशीतलैरसौ माम् अनुकम्पासरिदम्बुजैरपाङ्गैः ॥ १३॥ अधराहितचारूवंशनाला मकुटालम्बिमयूरपिञ्च्छमालाः । हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ १४॥ अखिलानवलोकयामि कालान् महिलादीनभुजान्तरस्यूनः । अभिलाषपदं व्रजाङ्गनानाम् अभिलाक्रमदूरमाभिरूप्यम् ॥ १५॥ महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे । कलयामि विमुग्धवल्लवी- वलयाभाषितमञ्जुवेणवे ॥ १६॥ जयतु ललितवृत्तिं शिक्षितो वल्लवीनां शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः । अखिलभुवनरक्षागोपवेशस्य विष्णो- रधरमणिसुधायामंशवान् वंशनालः ॥ १७॥ चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः । गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८॥ लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या- मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः । मेघश्यामो जयति ललितो मेखलादत्तवेणु- र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥ १९॥ प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः । भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद् वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥ २०॥ वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् । सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ २१॥ इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन् । दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यौवतप्रियम् ॥ २२॥ ॥ इति श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं सम्पूर्णम् ॥ This is a stotra containing twenty fine and unforgettable pen-pictures of that Darling of Humanity, gopAla, not the mature kR^iShNa but the Child of Gokulam with countless pranks to his credit, and the pre-adolescent boy dallying with damsels. The navanIta-nATyam (dance with butter in hand) portrayed in shloka 341, the navanIta-chaurya (theft) the mother’s ire and the child’s fear (342), his lovely face turned aside out of fear yet with a ravishing smile lurking on his lovely lips (344), the playing on the flute accompanied by lovely glances shining like lotuses floating on a river of mercy (348) the venugopAla Vision of a split green emerald with flute on the lips and peacock-feather on the head (349) — these and several other sweet and alluring portraits are sure to gladden our hearts and souls for ever. Side by side, his transcendence as a parama puruSha (340) which still eludes the quest of the Vedas (345), his being an unfailing upaya or means near at hand for attaining mokSha (346) his being the protector of all the worlds (353) and the life of his devotees (356) - these are also finely sung about. Different vR^ittams (metres) are employed to suit the respective topic. The 20th shloka (357) lets out the secret of this avatAra (incarnation) as enshrined in the charama-shloka of the bhagavad gItA, viz., that the Lord expects man to surrender (sharaNam vraja) to Him before ever He wipes out his sins and takes him unto Himself. gopAla begs of the gopIs for an a~njali (folding of palms together in worship). That a~njali is the mudra (mark) indicative of surrender.
% Text title            : gopAlavi.nshatistotram
% File name             : gopaala20.itx
% itxtitle              : gopAlavi.nshatistotram (shrIvedAntadeshikakRitam)
% engtitle              : gopAlavi.nshatistotram
% Category              : viMshati, vishhnu, krishna, stotra, vedAnta-deshika, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Balaji
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : November 22, 2001
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org