सन्ध्याकृतं हरिस्तोत्रम्

सन्ध्याकृतं हरिस्तोत्रम्

सन्ध्योवाच - निराकारं ज्ञानगम्यं नरं य- न्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः । अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु ॥ ५१॥ शिवं शान्तं निर्मलं निर्विकारं- ज्ञानात्परं सुप्रकाशं विसारि । रविप्रख्यं ध्वान्तभागात् परस्ता- द्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ ५२॥ एकं शुद्धं दीप्यमानं विनोदं चित्तानन्दं सत्वजं पापहारिम् । नित्यानन्दसत्यं भूरिप्रसन्नं यस्य श्रीदं रूपमस्मै नमोऽस्तु ॥ ५३॥ विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छन्नं ध्येयमात्मस्वरूपम् । सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेयं नमस्ते ॥ ५४॥ नित्यार्जवं व्ययहीनं गुणौघै- रष्टाङ्गैर्यश्चिन्त्यते योगयुक्तैः । तत्त्वव्यापि प्राप्य यज्ज्ञानयोगे- परं यातां योगिनस्तं नमस्ते ॥ ५५॥ यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् । शङ्खं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् ॥ ५६॥ गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च । वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते ॥ ५७॥ प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः । तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते ॥ ५८॥ यः स्वयं पञ्चभूतानि यः स्वयं तद्गुणः परः । यः स्वयं जगदाधारस्तस्मै तुभ्यं नमो नमः ॥ ५९॥ परः पुराणः पुरुषः परमात्मा जगन्मयः । अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः ॥ ६०॥ यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् । संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ ६१॥ नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय । समस्तलोकान्तरमोहदाय प्रकाशरूपाय परात्पराय ॥ ६२॥ यस्य प्रपञ्चो जगदुच्यते महान् क्षितिर्दिशः सूर्य इन्दुर्मनोजवः । वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु ॥ ६३॥ त्वं परः परमात्मा च त्वं विद्या विविधा हरे । शब्दब्रह्म परम्ब्रह्म विचारणपरात्परः ॥ ६४॥ यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः । कथं स्तोष्यामि तं देवं वामनो गोचराद्बहिः ॥ ६५॥ यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः । न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ ६६॥ स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः । नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ ६७॥ नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय । प्रसीद भगवंस्तुभ्यं भूयो भूयो नमो नमः ॥ ६८॥ इति कालिकापुराणे द्वाविंशोऽअध्यायान्तर्गतं सन्ध्याकृतं हरिस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Sandhyakritam Hari Stotram
% File name             : haristotramsandhyAkRRitaM.itx
% itxtitle              : haristotram sandhyAkRitaM (kAlikApurANAntargatam nirAkAraM jnAnagamyaM)
% engtitle              : haristotram sandhyAkRitaM
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 22 shloka 51-68
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org