श्रीमदनगोपालस्तोत्रम्

श्रीमदनगोपालस्तोत्रम्

ईश्वर उवाच- श‍ृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिकानयनामृतम् ॥ १॥ सदा निषेवितं रागाद्भवद्विरहभीरुभिः । सत्यभामादिरूपाभिर्मायामूर्तिभिरष्टभिः ॥ २॥ ख्यातं मदनगोपालसंज्ञया भुवनत्रये । तस्य ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ ३॥ सर्वमोहमयं सर्वसम्पत्प्रदमनुत्तमम् । अणिमादिमहैश्वर्यप्रदमायुःप्रवर्धनम् ॥ ४॥ सौभाग्यदायकं नॄणां स्त्रीणां चैव विशेषतः । किमत्र बहुनोक्तेन ध्यानेनानेन भामिनि । यद्यदिच्छति तत्सर्वं नरः प्राप्नोत्यसंशयः ॥ ५॥ श्रीमद्बालार्कसङ्काशं पद्मरागमणिप्रभम् । बन्धूकबन्धुरालोकसन्ध्यारागारुणद्युतिम् ॥ ६॥ मकुटानेकमाणिक्यप्रभापल्लविताम्बरम् । किरीटोपान्तविन्यस्तबर्हिबर्हावतंसकम् ॥ ७॥ कस्तूरीतिलकाक्रान्तकमनीयालकस्थलम् । निस्तलस्थूलमाणिक्यचारुमौक्तिकमण्डलम् ॥ ८॥ दन्तांशुकुसुमाश्लिष्टचिबुकोद्देशशोभितम् । शशाङ्कबिम्बालङ्कारश्लाघातङ्ककराननम् ॥ ९॥ अनर्धरत्नग्रैवेयविलसत्कम्बुकन्धरम् । उदंशुमौक्तिकैर्हारैर्वैजयन्त्या च मालया ॥ १०॥ श्रीवत्सकौस्तुभाभ्यां च परिष्कृतभुजान्तरम् । छत्रं पुष्पं शरं पद्मं सृणिं शङ्खेक्षुकार्मुके ॥ ११॥ गदां पाशं च मुरलीं बिभ्राणं मोहनाकृतिम् । निम्ननाभिं रोमराजीविलसत्पल्लवोदरम् ॥ १२॥ विसङ्कटकटीदेशवाचालमणिमेखलम् । स्पुरत्सौदामनीछायादायादकनकाम्बरम् ॥ १३॥ मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजम् । शाणोल्लीढमणिश्रेणिरम्याङ्घ्रिनखमण्डलम् ॥ १४॥ आपादकण्ठमायुक्तभूषाशतमनोहरम् । कल्पकानोकहाराममहिते मणिमण्डपे ॥ १५॥ चिन्तामणिमहापीठमध्ये हेमसरोरुहे । कर्णिकापरिसन्दीप्तश्रीमञ्चक्रासने शुभे ॥ १६॥ तिष्ठन्तं देवदेवेशं त्रिभङ्गीललिताकृतिम् । वामांसशिखरोपान्तव्यालोलमणिकुण्डलम् ॥ १७॥ आकुञ्चितभ्रुवं किञ्चित्कुञ्चिताधरपल्लवम् । गानामृतरसास्वादनिष्पन्दनिखिलेन्द्रियैः ॥ १८॥ उपास्यमानमानन्दात् सदारैर्दिविषद्वरैः । सौरदुन्दुभिनिर्घोषैर्मुक्तप्रसववृष्टिभिः ॥ १९॥ ध्यायेन्मदनगोपालं मन्त्री शुचिरलङ्कृतम् । (यः) पठेन्मदनगोपालध्यानस्तोत्रं समाहितः । सर्वान् कामानवाप्नोति दुर्लभानप्ययत्नतः ॥ २०॥ इति श्रीमदनगोपालस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Madanagopala Stotram 05 04
% File name             : madanagopAlastotram2.itx
% itxtitle              : madanagopAlastotram 2 (shRiNu devi pravakShyAmi)
% engtitle              : madanagopAlastotram 2
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-04
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org