श्रीमुकुन्दवन्दनाष्टकम्

श्रीमुकुन्दवन्दनाष्टकम्

देवं प्रपन्नार्तिहरं शरण्यं सत्यं चिदानन्दमयस्वरूपम् ॥ मुक्तोपसृप्यं नवनीरदाभं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ १॥ सौशील्यवात्सल्यगुणाढ्यमीशं कुञ्जेश्वरं रासविहारशीलम् ॥ सखीसमूहैः परिगीयमानं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ २॥ माधुर्यभावे मधुरस्वरूपमैश्वर्यभावे भगवत्स्वरूपम् ॥ वात्सल्यभावे च सुबालरूपं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ३॥ वृन्दावने नित्य-निकुञ्जमध्ये रसात्मकं रासविहारिरूपम् । ब्रह्मेशवृन्दारकवृन्दवन्द्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ४॥ मोक्षप्रदानाद्धि मुकुन्दसंज्ञं ज्ञानक्रियाशक्तिबलादिपूर्णम् ॥ सञ्चिन्तनीयं शरणं प्रपन्नैः श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ५॥ ध्येयं कुमारैः सुमनोभिराद्यं गेयं वचोभिर्मुनिनारदाद्यैः ॥ आचार्यवर्यैश्च समर्चनीयं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ६॥ यत्पादपद्माश्रयणाद् विलीना भवन्ति जन्मादिविकारभावाः । तं सर्वपूज्यं परमं वरेण्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ७॥ वाणी मुकुन्दस्य गुणान् गृणातु मनस्तु तस्याङ्घ्रियुगं वृणोतु । करौ सदा पूजनतत्परौ स्तामन्यानि चाङ्गानि फलीभवन्तु ॥ ८॥ -वासुदेवशरण उपाध्याय, प्राचार्य- श्रीसर्वेश्वर संस्कृत महाविद्यालय निम्बार्कतीर्थ-सलेमाबाद, जि० अजमेर (राज०) इति वासुदेवशरण उपाध्यायविरचितं श्रीमुकुन्दवन्दनाष्टकम् Proofread by Mohan Chettoor
% Text title            : Shri Mukundavandana Ashtakam
% File name             : mukundavandanAShTakam.itx
% itxtitle              : mukundavandanAShTakam (vAsudvasharaNa upAdhyAyavirachitam)
% engtitle              : mukundavandanAShTakam
% Category              : vishhnu, nimbArkAchArya, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAsudvasharaNa upAdhyAya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org