सूर्यस्तुतिः

सूर्यस्तुतिः

(अनुष्टुप्छन्दः) प्रातः काले च यो ब्रह्मा मध्याह्ने विष्णुरुच्यते । सायङ्काले च यो रुद्रस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १॥ सृष्टिस्थितिलयादीनां कारणं यस्त्रिमूर्तितः । जगदात्मेति यः प्रोक्तस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ २॥ अञ्चतीत्यात्मनो लक्ष्म यस्मिन् स्पष्टं विभासते । स्वयं प्रकाशरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ३॥ बाह्यं बाह्यप्रकाशेन ज्ञानेनैवान्तरं च यः । प्रकाशयति विश्वात्मा तं सूर्यं प्रणतोऽस्म्यहम् ॥ ४॥ यं विनैवात्र चैतन्यं न कोऽपि लभते यतः । सर्वचैतन्यरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ५॥ क्रियाशक्तिस्तथोत्साहश्चोष्णता प्राणधारणं यस्मात्तेजः प्रेरणा च तं सूर्यं प्रणतोऽस्म्यहम् ॥ ६॥ यस्यैव तपनाद्वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रत्यक्षं दृश्यते लोके तं सूर्यं प्रणतोऽस्म्यहम् ॥ ७॥ सूयतेऽनेन विश्वं यत्सविता तेन कथ्यते सर्वसृष्टेः कारणं यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ८॥ सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । यस्मादुपनिषद्ब्रूते तं सूर्यं प्रणतोऽस्म्यहम् ॥ ९॥ यत्प्रभा शान्तिदा रात्रौ चन्द्रे तारागणेषु च । निखिलं भाति यद्भासा तं सूर्यं प्रणतोऽस्म्यहम् ॥ १०॥ आदित्योऽसौ यतो ब्रह्म श्रुतिभिर्गीयते मुहुः । एकमेवाद्वयं तस्मात्तं सूर्यं प्रणतोऽस्म्यह्यम् ॥ ११॥ मृत्योर्मामृतं यस्तु तमसो ज्योतिरुत्तमम् । गमयत्यसतः सच्च तं सूर्यं प्रणतोऽस्म्यहम् ॥ १२॥ य ओमिति स्वरन्नेति स सूर्य इति कथ्यते । स्वरूपं यो दिशत्येवं तं सूर्यं प्रणतोऽस्म्यहम् ॥ १३॥ रज्जुसर्पस्य रज्जुर्हि सत्यरूपं यथा तथा । विश्वस्य सत्यरूपो यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १४॥ यथैकस्मिन्द्विचन्द्रत्वं तथैवाज्ञानयोगतः । यस्मिन् जीवेश्वराभास्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १५॥ यथैव व्योग्नि नीलत्वं यथा नीरं मरुस्थले । यस्मिन् माया तथा मिथ्या तं सूर्यं प्रणतोऽस्म्यहम् ॥ १६॥ प्रद्योतनाच्च खद्योतो लोकबन्धुस्त्रयी तनुः । इत्यादिनामधर्ता यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १७॥ मित्राय रवये तुभ्यं सूर्यायामिततेजसे । नमो भ्राजिष्णवे तुभ्यं भानवे विश्व हेतवे ॥ १८॥ खगाय पूष्णे भर्गाय स्वर्णगर्भाय ते नमः । नमो मरीचये तुभ्यमादित्याय नमो नमः ॥ १९॥ दिवाकराय चार्काय सवित्रे भास्कराय च । नमो ज्योतिः स्वरूपाय नमो वै जातवेदसे ॥ २०॥ सहस्ररश्मये तुभ्यं घृणिने च नमो नमः । हिरण्मयाय दिव्याय नमो वै विश्वचक्षुषे ॥ २१॥ मार्ताण्डाय नमस्तुभ्यं नमो द्युमणयेऽनिशम् । चैतन्याय नमस्तुभ्यं विश्वप्राणाय ते नमः ॥ २२॥ नमस्ते ब्रह्मरूपाय नमस्ते कर्मसाक्षिणे । नमोऽज्ञानविनाशाय नमो ज्ञानप्रदाय च ॥ २३॥ पाहि मे पुरतो नित्यं पृष्ठतोऽधस्तथोर्ध्वतः । वामतस्सव्यतश्चैव सर्वतः पाहि मे सदा ॥ २४॥ अहं त्वं च त्वमेवाहं ब्रह्मणश्चैकरूपतः । आवयोरन्तरं नास्ति चावां सच्चित्सुखात्मकौ ॥ २५॥ आरोग्यमैश्वर्यमपारविद्यां सद्बुद्धिमेवं च सतां सुसङ्गम् । भक्तिं च भुक्तिं च विमुक्तभावं प्राप्नोति सूर्यस्तुतिपाठतश्च ॥ २६॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचिता सूर्यस्तुतिः सम्पूर्णा । काल - रथसप्तमी रचनास्थानं - श्री काशीक्षेत्रं संवत्सरः - १९६२ Proofread by Manish Gavkar
% Text title            : Surya Stuti 4
% File name             : sUryastutiH4.itx
% itxtitle              : sUryastutiH 4 (shrIdharasvAmIvirachitA prAtaH kAle cha yo brahmA)
% engtitle              : sUryastutiH 4
% Category              : navagraha, shrIdharasvAmI, stuti
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org