पूर्वम्: ५।२।१०९
अनन्तरम्: ५।२।१११
 
सूत्रम्
काण्डाण्डादीरन्नीरचौ॥ ५।२।११०
काशिका-वृत्तिः
काण्डाऽण्डादीरन्नीरचौ ५।२।१११

काण्ड अण्ड इत्येताभ्यां यथासङ्ख्यम् ईरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे। काण्दीरः। अण्दीरः।
न्यासः
काण्डाण्डादीरन्नीरचौ। , ५।२।११०

इनिठनोरपवादोऽयम्()॥
बाल-मनोरमा
काण्डाण्डादीरन्नीरचौ १८९२, ५।२।११०

काण्डाण्डादीरन्नीरचौ। काण्ड, आण्ड-आभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः।