पूर्वम्: ५।४।१३२
अनन्तरम्: ५।४।१३४
 
सूत्रम्
वा संज्ञायाम्॥ ५।४।१३३
काशिका-वृत्तिः
वा संज्ञायाम् ५।४।१३३

धनुःशब्दान्ताद् बहुव्रीहेरन्डादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्रप्तः विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा।
न्यासः
वा संज्ञायाम्?। , ५।४।१३३

बाल-मनोरमा
वा संज्ञायाम् ८६२, ५।४।१३३

वा शंज्ञायां। "धनुषश्च" इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः। शतधन्वेति। शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध। जायाया निङ्। आदेश इति। "प्रत्ययः, परश्चे"त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः।

तत्त्व-बोधिनी
वा संज्ञायाम् ७५१, ५।४।१३३

शार्ङ्ग्धन्वेति। कथं तर्हि "स्वलालण्याशंसाधृतधनुषमह्नाय तृणव"दिति पुष्पदन्तप्रयोग इति चेदत्राहुः---समासान्तविधेरनित्यत्वान्नत्रानुपपत्तिः। अनीयत्वे प्रमाणं त्वं()आआदिगणे राजन्()शब्दपाठः। स हि "प्रतेरं()आदयस्तत्पुरुषे"इत्यन्तोदात्तार्थः। "राजाहःसखी"ति टचो नित्यत्वे तु किं तेनेति।