पूर्वम्: ५।४।२६
अनन्तरम्: ५।४।२८
 
सूत्रम्
देवात्तल्॥ ५।४।२७
काशिका-वृत्तिः
देवात् तल् ५।४।२७

तादर्थ्ये इति निवृत्तम्। देवशब्दात् स्वार्थे तल्प्रत्ययो भवति। देव एव देवता।
न्यासः
देवात्तल्?। , ५।४।२७

तत्त्व-बोधिनी
देवात्तल् १५६१, ५।४।२७

देवतेति। "तलन्तं स्त्रियाम"।