पूर्वम्: ५।४।५८
अनन्तरम्: ५।४।६०
 
सूत्रम्
संख्यायाश्च गुणान्तायाः॥ ५।४।५९
काशिका-वृत्तिः
सङ्ख्यायाश् च गुणान्तायाः ५।४।५९

कृञः इति अनुवर्तते, कृषौ इति च। सङ्ख्यावाचिनः शब्दस्य गुनशब्दो ऽन्ते समीपे यत्र सम्भवति सा सङ्ख्या गुणान्ता इत्युच्यते। तादृशात् प्रातिपदिकात् कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे। द्विगुणं विलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम्। त्रिगुणाकरोति। कृषौ इति किम्? क्विगुणां करोति रज्जुम्।
बाल-मनोरमा
सङ्ख्यायाश्च गुणान्तायाः , ५।४।५९

सङ्ख्यायाश्च। शेषपूरणेन सूत्रं व्याचष्टे--कृञो योगे इति।