पूर्वम्: ६।४।१६१
अनन्तरम्: ६।४।१६३
 
सूत्रम्
विभाषर्जोश्छन्दसि॥ ६।४।१६२
काशिका-वृत्तिः
विभाषा र्जोश् छन्दसि ६।४।१६२

ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतः छन्दसि विषये। रजिष्ठमनु नेषि पन्थाम्। त्वमृजिष्ठः।
न्यासः
विभाषर्जोश्छन्दसि। , ६।४।१६२