आदिशेषाष्टकम्

आदिशेषाष्टकम्

नित्यशय्या श्रीपतेर्यः आदिरोष इति श्रुतः फणासहस्रमूर्धां च शङ्खचक्रगदाऽसिधृत् । हस्तेश्चतुर्भिः श्रीकान्तनित्यकैङ्कर्यदीक्षितः भातु मे हदये नित्यं नागराजो महाद्युतिः ॥ जगज्नन्मस्थितिलयान् कुर्वन् श्रीरमया सह । यस्मिन् शेते मोदमानस्तस्मै शेषाय ॐ नमः ॥ १॥ प्राणान् सप्तगतीन्यस्तु सप्तप्राकारमातनोत् । श्रीशमण्टपनिर्माणे तस्यै शेषाय ॐ नमः ॥ २॥ स्वस्वामिसेवाकरणे अपवर्णनिवारकम् । ततान यो महाभाष्यं तस्मै शेषाय ॐ नमः ॥ ३॥ स्वफणामण्डलं यो वै भूषाच्छत्रं चकारह । स्वामिने स्वस्य मधुरं तस्मै शेषाय ॐ नमः ॥ ४॥ आदिः किङ्करकूटानां पराराधनरूपिणाम् । आदिशेष इति ख्यातस्तस्मै शेषाय ॐ नमः ॥ ५॥ श्रीशसेवाभिवृद्ध्यर्थं गात्रचित्तविशोधकम् । अष्टाङ्गयोगं तेनेयस्तस्मै शेषाय ॐ नमः ॥ ६॥ स्वतो भास्वत्स्वरूपस्य शेष कैङ्कर्यरूपकम् । चक्रे फणामणिज्योति तस्मै शेषाय ॐ नमः ॥ ७॥ मृदुल धवलं चाल्पशीतलं विस्तृतं तथा । आसनं पुच्छविन्यासात् तस्मै शेषाय ॐ नमः ॥ ८॥ आदिशेषाष्टकमिदं कृष्णयोगिकृतं मुदे । शायिनो आदिशेषे हि भवत्विति कृताञ्जलिः ॥ श्री आदिशेषशायिने रङ्गनाथाय नमो नमः । इति आदिशेषाष्टकं सम्पूर्णम् । Encoded and proofread by Ruma Dewan
% Text title            : AdisheShAShTakam
% File name             : AdisheShAShTakam.itx
% itxtitle              : AdisheShAShTakam (kRiShNayogikRitam)
% engtitle              : AdisheShAShTakam 
% Category              : deities_misc, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Krishnayogi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scan, meaning)
% Latest update         : July 15, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org