अद्वैताष्टकम्

अद्वैताष्टकम्

हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् । धूपदीपकस्तुरी च चन्द्रनादिलेपनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ १॥ गङ्गावारि मनोहारि तुलस्यादि मञ्जरी कृष्णज्ञानसदाध्यान प्रेमवारिझर्झरी । कृपाब्धिः करुणानाथ भविष्यति प्रार्थनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ २॥ मुहुर्मुहुः कृष्ण कृष्ण उच्चैः स्वरे गायतं अहे नाथ जगत्त्रातः मम दृष्टिगोचरम् । द्विभुज करुणानाथ दीयतां सुदर्शनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ३॥ श्री अद्वैतप्रार्थनार्थ जगन्नाथालयं शचीमातुर्गर्भजात चैतन्यकरुणामयम् । श्री अद्वैतसङ्गरङ्गकीर्तनविलासनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ४॥ अद्वैतचरणारविन्दज्ञानध्यानभावनं सदाद्वैतपादपद्मरेणुराशिधारणम् । देहि भक्तिं जगन्नाथ रक्ष मामभजनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ५॥ सर्वदातः सीतानाथ प्राणेश्वर सद्गुणं ये जपन्ति सीतानाथपादपद्मकेवलम् । दीयतां करुणानाथ भक्तियोगः तत्क्षणं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ६॥ श्री चैतन्य जयाद्वैत नित्यानन्द करुणामयं एक अङ्ग त्रिधामूर्ति कैशोरादि सदा वरम् । जीवत्राण भक्तिज्ञान हुङ्कारादि गर्जनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ७॥ दीनहीननिन्दकादि प्रेमभक्तिदायकं सर्वदातः सीतानाथ शान्तिपुरनायकम् । रागरङ्गसङ्गदोषकर्मयोगमोक्षणं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ८॥ इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।
% Text title            : Hymn to Advaitacharya
% File name             : advaitAShTakam.itx
% itxtitle              : advaitAShTakam (sArvabhauma bhaTTAchAryavirachitaM huhuNkAragarjanAdi)
% engtitle              : advaitAShTakam
% Category              : deities_misc, krishna, gurudev, aShTaka, sArvabhaumabhaTTAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sarvabhauma Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Advaitacharya
% Indexextra            : (Meaning)
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org