ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः

ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः

१. ॐ अजाय नमः । (अथ. ४-१४-६) २. ॐ अजराय नमः । (१-५८-२) ३. ॐ अजिराय नमः । (७-११-२) ४. ॐ अजुर्याय नमः । (१-६७-१) ५. ॐ अतन्द्राय नमः । (१-७२-७) ६. ॐ अग्नये नमः । (१-१-१) ७. ॐ अद्भुतक्रतवे नमः । (८-२३-८) ८. ॐ अङ्कूयते नमः । (६-१५-२७) ९. ॐ अङ्गिरसे नमः । (१-३१-१७) १०. ॐ अर्वते नमः । (६-१२-६) ११. ॐ सप्तहोतृभिरञ्जानाय नमः । (३-१०-४) १२. ॐ आश‍ृण्वते नमः । (४-३-३) १३. ॐ आशुहेमाय नमः । (२-३५-१) १४. ॐ अप्याय नमः । (१-१४५-५) १५. ॐ आसते नमः । (६-७-१) १६. ॐ असुराय नमः । (४-२-५) १७. ॐ आहुताय नमः । (२-८-२) १८. ॐ आदित्याय नमः । (४-१-२) १९. ॐ आपये नमः । (१-३१-१६) २०. ॐ आबाधाय नमः । (८-२३-३) २१. ॐ आकूतते नमः । (अथ. १९-४-२) २२. ॐ आघृणीवसवे नमः । (८-६०-२०) २३. ॐ इधानाय नमः । (१-७९-५) २४. ॐ इद्धाय नमः । (१-६६-९) २५. ॐ इन्धानाय नमः । (१-१४३-७) २६. ॐ इषः सहस्रिणीर्दधते नमः । (१-१८८-२) २७. ॐ ईड्याय नमः । (१-१-२) २८. ॐ ईळेन्याय नमः । (१-७९-५) २९. ॐ ईशानाय नमः । (७-१५-११) ३०. ॐ ईषयते नमः । (६-१-२) ३१. ॐ इळाय नमः । (१-१३-४) ३२. ॐ ईळिताय नमः । (१-१३९-७) ३३. ॐ उक्थ्याय नमः । (१-७२-२) ३४. ॐ उक्षते नमः । (१-१२२-४) ३५. ॐ उक्षमाणाय नमः । (२-२-४) ३६. ॐ उक्षान्नाय नमः । (८-४३-११) ३७. ॐ दिवमुत्पतते नमः । (अथ. १९-६५-१) ३८. ॐ ऊर्जःपुत्राय नमः । (१-९६-३) ३९. ॐ ऊर्जसनाय नमः । (६-४-४) ४०. ॐ ऊर्ध्वाय नमः । (१०-७०-१) ४१. ॐ ऊर्जोनपादे नमः । (१-५८-८) ४२. ॐ ऊशते नमः । (२-३६-४) ४३. ॐ पृथिवीमुतद्यामृजूयमानाय नमः । (१०-८८-९) ४४. ॐ ऋताय नमः । (१-६५-३) ४५. ॐ ऋत्वियाय नमः । (३-२९-१०) ४६. ॐ ऋतप्रवीताय नमः । (१-७०-७) ४७. ॐ ऋतचिदे नमः । (१-१४५-५) ४८. ॐ ऋतावते नमः । (४-१-२) ४९. ॐ ऋन्धाय नमः । (१०-११०-२) ५०. ॐ ऋग्मियाय नमः । (८-२३-३) ५१. ॐ ऋषूणां पुत्राय नमः । (५-२५-१) ५२. ॐ ऋषिकृते नमः । (१-३१-१६) ५३. ॐ ऋतवृधे नमः । (३-२-१) ५४. ॐ ऋतुपे नमः । (३-२०-४) ५५. ॐ ऋभवे नमः । (३-५-६) ५६. ॐ ऋषीणां पुत्राय नमः । (अथ. ४-३९-९) ५७. ॐ ऋषभाय नमः । (वा. य. २१-३८) ५८. ॐ ऋभ्वने नमः । (१०-२०-५) ५९. ॐ ऋतुपतये नमः । (१०-२-१) ६०. ॐ ऋषये नमः । (३-३१-३) ६१. ॐ ओषधीनां गर्भाय नमः । (३-१-१३) ६२. ॐ एकाय नमः । (१०-१-५) ६३. ॐ चर्षणीसदामोजिष्ठाय नमः । (वा. य. २८-१) ६४. ॐ ककुदे नमः । (८-४४-१६) ६५. ॐ ककुद्मते नमः । (१०-८-२) ६६. ॐ क्रतुविदे नमः । (१०-२-५) ६७. ॐ कृष्णयामाय नमः । (६-६-१) ६८. ॐ कनिक्रदते नमः । (१-१२८-३) ६९. ॐ कण्वतमाय नमः । (१०-११५-५) ७०. ॐ कण्वसखाय नमः । (१०-११५-५) ७१. ॐ केवलाय नमः । (१-१३-१०) ७२. ॐ कृष्णवर्तनये नमः । (अथ. ८-२३-१९) ७३. ॐ कपये नमः । (अथ. ६-४९-१) ७४. ॐ कवये नमः । (१-१२-६) ७५. ॐ कवितमाय नमः । (३-१४-१) ७६. ॐ कविशस्ताय नमः । (३-११-४) ७७. ॐ कविक्रतवे नमः । (१-१-२) ७८. ॐ कविप्रशस्ताय नमः । (५-१-८) ७९. ॐ कृष्णाध्वने नमः । (२-४-६) ८०. ॐ क्रव्यादाय नमः । (१०-१६९-१०) ८१. ॐ क्रव्यवाहनाय नमः । (१०-१६-११) ८२. ॐ क्षत्राणि धारयते नमः । (अथ. ७-७८-२) ८३. ॐ क्षत्राय नमः । (वा. य. २८-३४) ८४. ॐ क्षपावते नमः । (१-७०-५) ८५. ॐ क्षत्रभृते नमः । (अथ. ७-८४-१) ८६. ॐ क्षयाय नमः । (३-२-१३) ८७. ॐ गणश्रिये नमः । (८-२३-४) ८८. ॐ चरथां गर्भाय नमः । (१-७०-३) ८९. ॐ अपां गर्भाय नमः । (१-७०-३) ९०. ॐ गातुवित्तमाय नमः । (८-१०३।१) ९१. ॐ बह्वीनामपसां गर्भाय नमः । (१-९५-४) ९२. ॐ स्थातां गर्भाय नमः । (१-७०-३) ९३. ॐ गुहाहिताय नमः । (४-७-६) ९४. ॐ गृत्साय नमः । (३-१-२) ९५. ॐ गृहपतये नमः । (१-१२-६) ९६. ॐ गृध्नवे नमः । (१-७०-११) ९७. ॐ गोपे नमः । (२-९-६) ९८. ॐ घोराय नमः । (४-६-६) ९९. ॐ चनोहिताय नमः । (३-११-२) १००. ॐ जातवेदसे नमः । (१-४४-१) १०१. ॐ तपुर्मूर्ध्ने नमः । (७-३-१) १०२. ॐ दीर्घतन्तवे नमः । (१०-६९-७) १०३. ॐ धृतव्रताय नमः । (८-६४-२५) १०४. ॐ बृहद्भानवे नमः । (१-२७-१२) १०५. ॐ मधुवचसे नमः । (४-६-५) १०६. ॐ यज्ञाय नमः । (७-१६-२) १०७. ॐ रण्वाय नमः । (१-६५-५) १०८. ॐ वनस्पतये नमः । (१-१३-११) १०८ ॥ इति ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः समाप्ता ॥
% Text title            : Agni Ashtottarashatanamavalih 108 Names
% File name             : agnyaShTottarashatanAmAvaliH.itx
% itxtitle              : agnyaShTottarashatanAmAvaliH (sAmbadIkShitena saNkalitam)
% engtitle              : agnyaShTottarashatanAmAvaliH
% Category              : aShTottarashatanAma, deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Sambadikshita from Gokarna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : page 112.  See corresponding stotram. Names are compiled from Rigveda
% Indexextra            : (stotram, 1, 2)
% Acknowledge-Permission: Shri Kamakoti Kosha Sthanam, Madras, 1973
% Latest update         : August 21, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org