श्रीअखण्डानन्ददशकम्

श्रीअखण्डानन्ददशकम्

रामकृष्णगतप्राणमखण्डानन्दनामकम् । नमामि स्वामिपादं तं शुद्धसत्त्वसमन्वितम् ॥ १॥ सद्ब्राह्मणकुलोद्भूतं नानागुणविभूषितम् । वन्दे गङ्गाधरं चाहं बाल्यादेव विवेकिनम् ॥ २॥ अवतारवरिष्ठेन कृपा यस्मिन् स्वतः कृता । नमस्तस्मै कृतार्थाय नैष्ठिकब्रह्मचारिणे ॥ ३॥ विषयवीतरागाय संसारत्यागिने तथा । नमो मायाविमुक्ताय संन्यासव्रतधारिणे ॥ ४॥ साहसेनामितेनैव तीर्थभ्रमेण तत्परम् । परिव्राजमहं वन्दे युवानमकुतोभयम् ॥ ५॥ भ्रमणदति विज्ञं च दीन-दुःखेन कातरम् । नमामि जीवसेवायै सर्वार्थार्पितजीवनम् ॥ ६॥ दुर्भिक्ष पीड़ैतानां तु बहुधा प्राणरक्षकम् । नमामि नित्यं शिरसा अनाथबालसेविनम् ॥ ७॥ जीवेषु शिवबुद्धिश्चाप्यासीद् यस्य स्वभावतः । तस्य पादद्वयं चापि वन्दे नित्यं विशेषतः ॥ ८॥ बहूनामाश्रितानां तु भवव्याधिविनाशकम् । नमामि सङ्घाचार्यं तं सर्वेषां च हितैषिणम् ॥ ९॥ परिणामिवयस्येव त्यक्तपूतकलेवरम् । नौमि गङ्गाधरं चैव रामकृष्णे समाहितम् ॥ १०॥ इति स्वामिभावघनानन्दविरचितं ``श्रीमदखण्डानन्ददशकम्'' सम्पूर्णम् । प्रणाममन्त्रः- अखण्डानन्दसिन्धौ यः सततं वै मीनायते । कर्मयोगातिनिष्ठायाखण्डानन्दाय ते नमः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Akhandanandadashakam
% File name             : akhaNDAnandadashakam.itx
% itxtitle              : akhaNDAnandadashakam (svAmibhAvaghanAnandavirachitam)
% engtitle              : akhaNDAnandadashakam
% Category              : deities_misc, gurudev, rAmakRiShNa, dashaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Bhavaghanananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org