अवलोकितेश्वरहयग्रीवधारणी

अवलोकितेश्वरहयग्रीवधारणी

नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमः सर्वसत्त्वव्यसनघातिने । नमः सर्वसत्त्वव्यसनावहारिणे । नमः सर्वसत्त्वभयोत्तारणाय । नमः सर्वभवप्रशमनकराय । नमः सर्वसत्त्वबोधिचिकित्सङ्कराय । नमः सर्वबन्धनच्छेदनपराय । नमः सर्वदुःखप्रमोक्षणकराय । नमः सर्वान्धकारविधमनकराय । नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय । तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम् । ऋषिविददादेवनागयक्षराक्षसशक्रब्रह्मलोकपालविष्णुमहेश्वरनारायण- स्कन्दकुबेरासुरेन्द्रमातृगण नमस्कृतं वज्रक्षुरमहीयं हयग्रीवब्रह्मपरमहृदयमावर्तयिष्यामि । अप्रमेयार्थसाधकमसह्यं सर्वभूतानां सर्वविघ्नविनाशकम् । अमोघं सर्वकर्मणां विषाणाञ्च विनायनम् । तद् यथा ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित चलितवसुधातल बज्रोदश्वसत हासितमरुतक्षतिप्रशमनकर परदुष्टविघ्नान् सम्भक्षणकर स्वविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामिति । भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि । खाद खाद महारौद्रमन्त्रेण । रक्ष रक्ष आत्मस्वहितान् मन्त्रेण । सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि । आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत । धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम । कृतकखोर्दो । दुर्लङ्घित मूषिक । विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण । सिध्य अञ्जन चक्षुर्मोहन । चित्तविक्षोभणकर । नित्यापरप्रेक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष । मम बुद्धधर्मसङ्घानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट् । हयग्रीवाय फट् । बज्रक्षुराय फट् । वज्रदंष्ट्रोत्कटभयभैरवाय फट् । परमन्त्रणनाशनकराय फट् । परदुष्टविघ्नान् सम्भक्षणकराय फट् । सर्वग्रहोत्सादनकराय फट् । सर्वग्रहेषु अप्रतिहताय फट् । पटलमुखाय फट् । ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोर्दं कुर्वन्ति । तेन सर्वेणाभिमुखेन वाक्रीहाय फट् । नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा । ॐ अमितोद्भवाय हुं फट् फट् स्वाहा । ॐ नमो हयाय स्वाहा । ॐ नमो विश्वमूर्तये स्वाहा । नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा ॥ ११॥ इति अवलोकितेश्वरहयग्रीवधारणी स्तोत्रं सम्पूर्णम् ॥
% Text title            : Avalokiteshvarahayagrivadharani
% File name             : avalokiteshvarahayagrIvadhAraNI.itx
% itxtitle              : avalokiteshvarahayagrIvadhAraNI
% engtitle              : avalokiteshvarahayagrIvadhAraNI
% Category              : deities_misc, buddha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org