अवलोकितेश्वरस्तवः

अवलोकितेश्वरस्तवः

ॐ नमोऽवलोकितेश्वराय । भुवनत्रयवन्दितलोकगुरुममराधिपतिस्तुतब्रह्मवरम् । मुनिराजवरं द्युतिसिद्धिकरं प्रणमाम्यवलोकितनामधरम् ॥ १॥ सुगतात्मजरूपसुरूपधरं बहुलक्षणभूषितदेहवरम् । अमिताभतथागतमौलिधरं कनकाब्जविभूषितवामकरम् ॥ २॥ कुटिलामलपिङ्गलधूम्रजटं शशिबिम्बसमुज्ज्वलपूर्णमुखम् । कमलायतलोचनचारुवरं हिमखण्डविपाण्डुरगण्डयुगम् ॥ ३॥ अधरं जितपङ्कजनाभिसमं शरदम्बुदगर्जितमेघरुतम् । बहुरत्नविभूषितबाहुयुगं तनुकोमलशाद्वलपाणितलम् ॥ ४॥ मृगचर्मविवेष्टितवामतनुं शुभकुण्डलमण्डितलोलधरम् । विमलं कमलोदरनाभितलं मणिमण्डितमेखलहेमवरम् ॥ ५॥ कटिवेष्टितचित्रसुवस्त्रधरं जिनबोधिमहोदधिपारगतम् । बहुपुण्यमुपार्जितलब्धवरं ज्वरव्याधिहरं बहुसौख्यकरम् ॥ ६॥ शुभशान्तिकरं त्रिभवास्यकरं सचरं खचरं स्तुतिदेहधरम् । विविधाकुलनिर्जितमारबलं दशपारमितापरमार्थकरम् ॥ ७॥ चतुरस्रविहारविवेकपरं तथताद्वयबोधविबोधकरम् । मणिनूपुरगर्जितपादयुगं गजमन्दविलम्बितहंसगतिम् ॥ ८॥ परिपूर्णमहामृतलब्धधृतिं क्षीरोदजलार्णवनित्यगतिम् । श्रीपोतलकाभिनिवासरतिं करुणामयनिर्मलचारुदृशम् ॥ ९॥ इति श्रीमदार्यावलोकितेश्वरभट्टारकस्य चन्द्रकान्ताभिक्षुणीविरचितः स्तवः समाप्तः ॥
% Text title            : Avalokiteshvara Stava
% File name             : avalokiteshvarastavaH.itx
% itxtitle              : avalokiteshvarastavaH
% engtitle              : avalokiteshvarastavaH
% Category              : deities_misc, buddha, stava
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org