श्रीबलरामस्वामीप्रपत्तिः

श्रीबलरामस्वामीप्रपत्तिः

रीवाराज्यसमीपग्रामपटना विन्ध्याचले सन्निभम्, कौशिक्ये शुचिगोत्रवैष्णवकुले श्रीमिश्रवंशोद्भवम् ॥ शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्यदासात्मकम् । श्रीबलरामो विहाय भौतिकसुखं त्यक्त्वा बहिर्निर्गतः ॥ १॥ श्रीकामदगिरिचित्रकूटविपिने श्रीरामदेशिकगुरुं शङ्खचक्रभुजौ ग्रहीति परमं शरणागतिं श्रीहरिम् । क्षन्तव्यं मम मानसञ्च चपलं संसेव्य युष्मानपि, भक्तिप्राप्तगुरुं प्रसन्नवदनं बलरामदेशिकमुनिम् ॥ २॥ श्रीभाष्यादि प्रबन्धपाठपठने आचार्य पदवीं पदे, श्रीपरकाल अहोविलादिवचने विश्वासप्रेमास्पदम् । वेदान्तदेशिकनित्यपादकमले श्रीरामदेशिकपदे, मोक्षमयाचत श्रीनिवासयजने श्रीबलरामदेशिकगुरुम् ॥ ३॥ हरिसदनं भ्रमणं करोति सकलं बदरीवने चागतः । लब्ध्वा ज्ञानविरागभक्तिमतुलां सान्निध्यधानुर्धने । द्वादशवर्षगतो विचिन्य मनसा श्रीचित्रकूटागतः श्रीरामदेशिकपदप्राप्तहर्षिततनुः श्रीबलरामदेशिकगुरुम् ॥ ४॥ पुराणलङ्का च मनोहराणि ददर्श स्वामिन् गुरुपादसेवी । सत्पात्रसम्प्राप्तमठाधिकारं प्रदत्तवान् देशिकरामपूर्वम् । गुरुप्रभावाच्च तपोबलेन मठस्य वृद्धिं प्रकरोति नित्यम् ॥ ५॥ श्रीरामदेशिकपदे विन्यस्तभारं श्रीवेङ्कटेशपदपङ्कज नित्यसेवाम् । वेदान्तदेशिके विरागे निधाय कायं बलरामदेशिकसमानसमर्थकोऽपि ॥ ६॥ कलेवरं कालबलेन हित्वा मार्गेण गतो विकुण्ठे । मनः समाधाय श्रीरङ्गपादे प्रपन्नबलरामसुसूक्ष्मदेहे ॥ ७॥ पुरुषार्थो बलरामस्य बलराममिवापरः । श्रीनिवासपदे निष्ठा दृढा प्रीतिः समर्चने ॥ ८॥ आचार्यबलरामस्य चरितं परमाद्भुतम् । भागवताचार्यदासेन स्वबुद्ध्या सङ्ग्रहीकृतम् ॥ ९॥ इति श्रीबलरामस्वामी प्रपत्तिः ॥ Proofread by PSA Easwaran
% Text title            : balarAmasvAmIprapattiH
% File name             : balarAmasvAmIprapattiH.itx
% itxtitle              : balarAmasvAmIprapattiH
% engtitle              : balarAmasvAmIprapattiH
% Category              : deities_misc, rAmAnujasampradAya, prapatti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org