श्रीमद्भागवतमहापुराणाधिष्ठिता सकल देवता नामावलिः

श्रीमद्भागवतमहापुराणाधिष्ठिता सकल देवता नामावलिः

हरि श्रीगणपतये नमः अविघ्नमस्तु । ॐ वाग्देवतायै सरस्वत्यै नमः । वागर्थाविवसम्पृक्तौ वागर्थप्रतिपत्तये जगतःपितरौ वन्दे पार्वतीपरमेश्वरौ । ॐ श्री गुरुभ्यो नमः । ॐ नमो नारायणाय । ॐ ब्रह्मदेवाय नमः । देवर्षये श्री नारदमुनये नमः । सत्यवतीसुताय पाराशर्याय द्वैपायनाय बादरायणाय वेदव्यासाय अमिततेजसे विप्रर्षये नमः । व्याससूनवे बादरायणे अवधूतवेषाय भगवते श्रीशुकमहर्षये नमः । ॐ निर्मत्सराणां सतां वेद्याय प्रोज्झितकैतवपरमधर्माय वास्तवाय शिवदाय तापत्रयोन्मूलनाय श्रीमद्भागवतस्वरूपाय नमः । ॐ । सत्यं परं धीमहि । Serial No. Names (Skandha.Adhyaya.Shloka) क्रम सङ्ख्या नामानि (स्कन्धः.अध्याय.श्लोकः)

देवीनामानि

१. ॐ देव्यै नमः । (१.२.४) २. ॐ सरस्वत्यै नमः । (१.२.४) ३. ॐ मायायै नमः । (१.३.३४) ४. ॐ उमायै नमः । (२.३.७) ५. ॐ तुलस्यै नमः । (२.३.२३) ६. ॐ दुर्जयायै नमः । (२.५.१२) ७. ॐ सदसदात्मिकायै नमः । (३.५.२५) ८. ॐ गुणमय्यै नमः । (३.७.४) ९. ॐ आत्ममायायै नमः । (३.७.४) १०. ॐ अजायै नमः । (३.७.५) ११. ॐ विष्णुमायायै नमः । (३.१०.१२) १२. ॐ धियै वृत्यै उशनायै उमायै नियुषे सर्पिषे इलायै अम्बिकायै इरावत्यै सुधायै दीक्षायै इत्येकादशरुद्राण्यै नमः । (३.१२.१३) १३. ॐ श्रीदेव्यै नमः । (३.१५.२२) १४. ॐ भगवन्तं विविक्तचरितैरनुवर्तमानायै नमः । (३.१६.२१) १५. ॐ वैष्णवीं श्रिये नमः । (३.१६.२८) १६. ॐ भवान्यै नमः । (३.२३.१) १७. ॐ अनपायिन्यै नमः । (४.१.४) १८. ॐ भूत्यै नमः । (४.१.४) १९. ॐ सत्यै नमः । (४.१.६४) २०. ॐ सावित्र्यै नमः । (४.२.११) २१. ॐ दाक्षायण्यै नमः । (४.३.५) २२. ॐ शोभनायै नमः । (४.३.१६) २३. ॐ अधीश्वर्यै नमः । (४.४.९) २४. ॐ पुष्करनाभमायायै नमः । (४.६.४७) २५. ॐ अम्बिकायै नमः । (४.७.५९) २६. ॐ धरित्र्यै नमः । (४.१७.३) २७. ॐ धरण्यै नमः । (४.१७.१४) २८. ॐ अवनये नमः । (४.१८.१) २९. ॐ सर्वकामदुघायै नमः । (४.१९.७) ३०. ॐ भूम्यै नमः । (४.१९.७) ३१. ॐ लक्ष्म्यै नमः । (४.२१.३७) ३२. ॐ भद्रकाल्यै नमः । (५.९.१४) ३३. ॐ भगवद्पद्यै नमः । (५.१७.१) ३४. ॐ क्षितये नमः । (६.७.२९) ३५. ॐ पार्वतीदेव्यै नमः । (६.१७.५) ३६. ॐ भामिन्यै नमः । (६.१७.२४) ३७. ॐ रुद्राण्यै नमः । (६.१७.२६) ३८. ॐ विष्णुपत्न्यै नमः । (६.१९.६) ३९. ॐ महामायायै नमः । (६.१९.६) ४०. ॐ महापुरुषलक्षणायै नमः । (६.१९.६) ४१. ॐ महाभागायै नमः । (६.१९.६) ४२. ॐ लोकमात्रे नमः । (६.१९.६) ४३. ॐ दुरत्ययायै नमः । (६.१९.१३) ४४. ॐ मायाशक्त्यै नमः । (६.१९.१३) ४५. ॐ गङ्गायै नमः । (८.४.२३) ४६. ॐ ईश्वरस्य प्रभावज्ञायै नमः । (८.७.४१) ४७. ॐ रमायै नमः । (८.८.८) ४८. ॐ श्रियै नमः । (८.८.८) ४९. ॐ पद्मकरायै नमः । (८.८.१४) ५०. ॐ दिगिभैः पूर्णकलशैरभिषिक्तायै नमः । (८.८.१४) ५१. ॐ कृतस्वस्त्ययनायै नमः । (८.८.१७) ५२. ॐ उत्पलस्रग्विण्यै नमः । (८.८.१७) ५३. ॐ सुकपोलकुण्डलायै नमः । (८.८.१७) ५४. ॐ सव्रीडहासायै नमः । (८.८.१७) ५५. ॐ सुशोभनवक्त्रायै नमः । (८.८.१७) ५६. ॐ नवकञ्जमालिन्यै नमः । (८.८.२४) ५७. ॐ सव्रीडहासविकसन्नयनायै नमः । (८.८.२४) ५८. ॐ त्रिजगतः जनन्यै नमः । (८.८.२५) ५९. ॐ स्वाः प्रजाः सकरुणनिरीक्षकायै नमः । (८.८.२५) ६०. ॐ हरेः पादपूतजलगङ्गायै नमः । (९.९.९) ६१. ॐ अनन्तचरणाम्भोजप्रसूतायै नमः । (९.९.१४) ६२. ॐ प्रश्रयावनतायै नमः । (९.१०.५६) ६३. ॐ भर्तुः भावज्ञायै नमः । (९.१०.५६) ६४. ॐ सत्यै सीतादेव्यै नमः । (९.१०.५६) ६५. ॐ वैदेह्यै नमः । (९.११.४) ६६. ॐ भगवत्यै नमः । (१०.१.२५) ६७. ॐ विष्णोर्मायायै नमः । (१०.१.२५) ६८. ॐ सर्वकामवरेश्वर्यै नमः । (१०.२.१०) ६९. ॐ सर्वकामवरप्रदायै नमः । (१०.२.१०) ७०. ॐ दुर्गायै नमः । (१०.२.११) ७१. ॐ विजयायै नमः । (१०.२.११) ७२. ॐ वैष्णव्यै नमः । (१०.२.११) ७३. ॐ कुमुदायै नमः । (१०.२.१२) ७४. ॐ चण्डिकायै नमः । (१०.२.१२) ७५. ॐ कृष्णायै नमः । (१०.२.१२) ७६. ॐ माधव्यै नमः । (१०.२.१२) ७७. ॐ कन्यकायै नमः । (१०.२.१२) ७८. ॐ नारायण्यै नमः । (१०.२.१२) ७९. ॐ ईशान्यै नमः । (१०.२.१२) ८०. ॐ शारदायै नमः । (१०.२.१२) ८१. ॐ योगमायायै नमः । (१०.३.४७) ८२. ॐ विष्णोरनुजायै नमः । (१०.४.९) ८३. ॐ सायुधाष्टमहाभुजायै नमः । (१०.४.९) ८४. ॐ दिव्यस्रगम्बरालेपरत्नाभरणभूषितायै नमः । (१०.४.१०) ८५. ॐ धनुःशूलेषुचर्म्मासिशङ्खचक्रगदाधरायै नमः । (१०.४.१०) ८६. ॐ सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः स्तूयमानायै नमः । (१०.४.११) ८७. ॐ देवकीदारिकायै नमः । (१०.८.९) ८८. ॐ रजःसत्वतमोमय्यै नमः । (१०.१०.३१) ८९. ॐ सूक्ष्मप्रकृत्यै नमः । (१०.१०.३१) ९०. ॐ कात्यायन्यै नमः । (१०.२२.४) ९१. ॐ महायोगिन्यै नमः । (१०.२२.४) ९२. ॐ अधीश्वर्यै नमः । (१०.२२.४) ९३. ॐ इन्दिरायै नमः । (१०.३१.१) ९४. ॐ गिरिजायै नमः । (१०.५२.४२) ९५. ॐ गौर्यै नमः । (१०.५३.२५) ९६. ॐ भवपत्न्यै नमः । (१०.५३.४५) ९७. ॐ स्वसन्तानयुतायै नमः । (१०.५३.४६) ९८. ॐ शिवायै नमः । (१०.५३.४६) ९९. ॐ विष्णोर्महामायायै नमः । (१२.६.२९)

भगवतः मोहिन्यवतारनामानि

१. ॐ मोहिन्यै नमः । (१.३.१७) २. ॐ सर्वोपायविदोऽनिर्देशस्य विष्णोः योषिद्रूपायै नमः । (८.८.४१) ३. ॐ प्रेक्षणीयोत्पलश्यामायै नमः । (८.८.४२) ४. ॐ सर्वावयवसुन्दर्यै नमः । (८.८.४२) ५. ॐ समानकर्णाभरणायै नमः । (८.८.४२) ६. ॐ सुकपोलोन्नसाननायै नमः । (८.८.४२) ७. ॐ नवयौवननिर्वृत्तस्तनभारकृशोदरायै नमः । (८.८.४३) ८. ॐ मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनायै नमः । (८.८.४३) ९. ॐ उत्फुल्लमल्लिकामालां स्वकेशभारभृते नमः । (८.८.४४) १०. ॐ सुग्रीवकण्ठाभरणायै नमः । (८.८.४४) ११. ॐ सुभुजाङ्गदभूषितायै नमः । (८.८.४४) १२. ॐ विरजाम्बरसंवीतनितम्बद्वीपशोभया काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरायै नमः । (८.८.४५) १३. ॐ सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनायै नमः । (८.८.४६) १४. ॐ कञ्जपलाशाक्ष्यै नमः । (८.९.३) १५. ॐ वामोरुवे नमः । (८.९.३) १६. ॐ अस्पृष्टपूर्वायै नमः । (८.९.४) १७. ॐ सुमध्यमायै नमः । (८.९.६) १८. ॐ हरेः मायायोषिद्वपुषे नमः । (८.९.८) १९. ॐ उशद्दुकूलश्रोणितटायै नमः । (८.९.१७) २०. ॐ अलसगत्यै नमः । (८.९.१७) २१. ॐ मदविह्वलाक्ष्यै नमः । (८.९.१७) २२. ॐ कुम्भस्तन्यै नमः । (८.९.१७) २३. ॐ कलशपाणिन्यै नमः । (८.९.१७) २४. ॐ कनकनूपुरशिञ्जितकूजितपादायै नमः । (८.९.१७) २५. ॐ श्रीसख्यै नमः । (८.९.१८) २६. ॐ कनककुण्डलचारुकर्ण्णनासाकपोलवदनायै नमः । (८.९.१८) २७. ॐ परदेवताख्यायै नमः । (८.९.१८) २८. ॐ कन्दुकलीलया विक्रीडन्तीं वरस्त्रियै नमः । (८.१२.१८) २९. ॐ विष्णुमायायै नमः । (८.१२.१८) ३०. ॐ लसद्दुकूलपर्यस्तनितम्बमेखलायै नमः । (८.१२.१८) ३१. ॐ आवर्तनोद्वर्तनकम्पितस्स्तनप्रकृष्टहारोरुभरैः पदे पदे मध्यतश्चलत् पदप्रवालायै नमः । (८.१२.१९) ३२. ॐ प्रोद्विग्नतारायतलोललोचनायै नमः । (८.१२.२०) ३३. ॐ स्वकर्ण्णविभ्राजितकुण्डलायै नमः । (८.१२.२०) ३४. ॐ कपोलनीलालकमण्डिताननायै नमः । (८.१२.२०) ३५. ॐ आत्ममायया जगद्विमोहयन्तीं मोहिन्यै नमः । (८.१२.२१) ३६. ॐ रुचिरापाङ्ग्यै नमः । (८.१२.२४) ३७. ॐ दर्शनीयायै नमः । (८.१२.२४) ३८. ॐ मनोरमायै नमः । (८.१२.२४)

ब्रह्मदेवनामानि

१. ॐ विरिञ्चाय नमः । (१.२.२३) २. ॐ विश्वसृजाम्पतये नमः । (१.३.२) ३. ॐ ब्रह्मणे नमः । (१.३.२) ४. ॐ धात्रे नमः । (१.३.३२) ५. ॐ कस्मै नमः । (१.७.१८) ६. ॐ आत्मयोनये नमः । (२.२.१) ७. ॐ ब्रह्मणस्पतये नमः । (२.३.२) ८. ॐ परमेष्ठिने नमः । (२.३.६) ९. ॐ पूर्वजाय नमः । (२.५.१) १०. ॐ सर्वज्ञाय नमः । (२.५.८) ११. ॐ सकलेश्वराय नमः । (२.५.८) १२. ॐ आत्मभुवे नमः । (२.८.२५) १३. ॐ जगतां परमगुरवे नमः । (२.९.५) १४. ॐ आदिदेवाय नमः । (२.९.५) १५. ॐ अमोघदर्शनाय नमः । (२.९.८) १६. ॐ विजितानिलात्मने नमः । (२.९.८) १७. ॐ विजितोभयेन्द्रियाय नमः । (२.९.८) १८. ॐ तपतां तपीयते नमः । (२.९.८) १९. ॐ अखिललोकतापनाय नमः । (२.९.८) २०. ॐ विश्वसृजे नमः । (२.९.१७) २१. ॐ वेदगर्भाय नमः । (२.९.१९) २२. ॐ वागीशाय नमः । (३.६.२३) २३. ॐ आदिकवये नमः । (३.६.३८) २४. ॐ स्वयम्भुवे नमः । (३.८.१५) २५. ॐ वेदमयाय नमः । (३.८.१५) २६. ॐ लोकपितामहाय नमः । (३.१०.१) २७. ॐ शब्दब्रह्मणे नमः । (३.११.३४) २८. ॐ गिरां पतये नमः । (३.१२.२०) २९. ॐ चतुर्मुखाय नमः । (३.१२.३४) ३०. ॐ व्यक्ताव्यक्तात्मने नमः । (३.१२.४८) ३१. ॐ शब्दब्रह्मात्मने नमः । (३.१२.४८) ३२. ॐ गुणत्रयात्मने नमः । (३.२२.९) ३३. ॐ शतधृतये नमः । (३.२४.२१) ३४. ॐ लोकगुरवे नमः । (४.२.७) ३५. ॐ अब्जसम्भवाय नमः । (४.६.३) ३६. ॐ प्रजापतिपतये नमः । (४.७.५५) ३७. ॐ विश्वसृक्पतये नमः । (४.२४.७२) ३८. ॐ विश्वसृजां पतये नमः । (५.२.२) ३९. ॐ भवभावनाय नमः । (५.२.१५) ४०. ॐ हिरण्यगर्भाय नमः । (५.१९.१३) ४१. ॐ कमलासनाय नमः । (५.२०.३०) ४२. ॐ ब्रह्मरूपिणे नमः । (५.२०.३३) ४३. ॐ भगवते नमः । (५.२०.३३) ४४. ॐ देवदेवाय नमः । (७.३.६) ४५. ॐ त्रिभुवनेश्वराय नमः । (७.३.१२) ४६. ॐ हंसवाहनाय नमः । (७.३.१६) ४८. ॐ आद्याय बीजाय नमः । (७.३.२८) ४९. ॐ ज्ञानविज्ञानमूर्तये नमः । (७.३.२८) ५०. ॐ प्राणेन्द्रियमनोबुद्धिविकारैः व्यक्तिं प्राप्ताय नमः । (७.३.२८) ५१. ॐ मुख्येन प्राणेन जगतः तस्थुषश्च ईशाय नमः । (७.३.२९) ५२. ॐ भूतगुणाशयेशाय नमः । (७.३.२९) ५३. ॐ अनन्तपाराय नमः । (७.३.३०) ५४. ॐ अन्तरात्मने नमः । (७.३.३०) ५५. ॐ कवये नमः । (७.३.३०) ५६. ॐ आत्मवतामात्मने नमः । (७.३.३०) ५७. ॐ अनादये नमः । (७.३.३०) ५८. ॐ अनिमिषाय नमः । (७.३.३१) ६०. ॐ जीवलोकस्य जीवात्मने नमः । (७.३.३१) ६१. ॐ कूटस्थाय नमः । (७.३.३१) ६२. ॐ महते नमः । (७.३.३१) ६३. ॐ सर्वविद्याकलातनवे नमः । (७.३.३२) ६४. ॐ त्रिपृष्ठाय नमः । (७.३.३२) ६५. ॐ बृहते नमः । (७.३.३२) ६६. ॐ पारमेष्ठ्ये धाम्नि स्थिताय नमः । (७.३.३३) ६७. ॐ पुराणपुरुषाय नमः । (७.३.३३) ६८. ॐ अव्यक्ताय नमः । (७.३.३३) ६९. ॐ आत्मने नमः । (७.३.३३) ७०. ॐ अनन्ताव्यक्तरूपेणाखिलं व्याप्ताय नमः । (७.३.३४) ७१. ॐ चिदचिच्छक्तियुक्ताय नमः । (७.३.३४) ७२. ॐ वरदोत्तमाय नमः । (७.३.३५) ७३. ॐ अमोघानुग्रहाय नमः । (७.४.३) ७४. ॐ असुरवर्येण पूजिताय नमः । (७.४.३) ७५. ॐ प्रजेश्वरैः स्तूयमानाय नमः । (७.४.३) ७६. ॐ पद्मसम्भवाय नमः । (७.१०.३०) ७७. ॐ कमलासनाय नमः । (७.१०.३३) ७८. ॐ पद्मजाय नमः । (७.१०.५०) ७९. ॐ पितामहाय नमः । (८.१६.५८) ८०. ॐ अब्जभवाय नमः । (८.२१.१) ८१. ॐ पद्मभवाय नमः । (८.२१.३) ८२. ॐ चतुराननाय नमः । (९.१.९) ८३. ॐ विश्वकृते नमः । (९.१४.८) ८४. ॐ अम्भोजन्मजनये नमः । (१०.१३.१५) ८५. ॐ ईरेशाय नमः । (१०.१३.५७) ८६. ॐ आत्मजैर्देवैः प्रजेशैरावृतब्रह्मणे नमः । (११.६.१)

शैवनामानि

१. ॐ हराय नमः । (१.२.२३) २. ॐ रुद्राय नमः । (१.७.१८) ३. ॐ शिवाय नमः । (१.९.१९) ४. ॐ गिरिशाय नमः । (१.१२.२३) ५. ॐ गिरिजासमेताय नमः । (१.१५.१२) ६. ॐ शूलपाणये नमः । (१.१५.१२) ७. ॐ गिरित्राय नमः । (२.१.३५) ८. ॐ वामदेवाय नमः । (२.६.३७) ९. ॐ भवाय नमः । (२.६.४३) १०. ॐ गुहाय नमः । (३.१.३०) ११. ॐ मायाकिराताय नमः । (३.१.३८) १२. ॐ नीललोहिताय नमः । (३.१२.७) १३. ॐ मन्यवे मनवे महिनसे महते शिवाय ऋतुध्वजाय उग्ररेतसे भवाय कालाय वामदेवाय धृतव्रताय इत्येकादशरुद्रेभ्यो नमः । (३.१२.१२) १४. ॐ भूतराजे नमः । (३.१४.२३) १५. ॐ भूतभावनाय नमः । (३.१४.२३) १६. ॐ श्मशानचक्रानिलधूलिधूम्रविद्योतजटाकलापाय नमः । (३.१४.२४) १७. ॐ भस्मावगुण्ठामलरुक्मदेहाय नमः । (३.१४.२४) १८. ॐ निरस्तसाम्यातिशयाय नमः । (३.१४.२६) १९. ॐ ज्योतिब्रह्मणे नमः । (३.१४.३१) २०. ॐ भूतानां ऋषभाय नमः । (३.१४.३३) २१. ॐ भूतानां पतये नमः । (३.१४.३३) २२. ॐ मन्यवे नमः । (३.१४.३४) २३. ॐ धृतदण्डाय नमः । (३.१४.३४) २४. ॐ न्यस्तदण्डाय नमः । (३.१४.३४) २५. ॐ मीढुषे नमः । (३.१४.३४) २६. ॐ महते नमः । (३.१४.३४) २७. ॐ देवाय नमः । (३.१४.३४) २८. ॐ उग्राय नमः । (३.१४.३४) २९. ॐ सतीपतये नमः । (३.१४.३५) ३०. ॐ प्रभवे नमः । (३.२३.१) ३१. ॐ शङ्कराय नमः । (४.१.३३) ३२. ॐ चराचरगुरवे नमः । (४.२.२) ३३. ॐ निर्वैराय नमः । (४.२.२) ३४. ॐ आत्मारामाय नमः । (४.२.२) ३५. ॐ शान्तविग्रहाय नमः । (४.२.२) ३६. ॐ जगतः दैवताय नमः । (४.२.२) ३७. ॐ शर्वाय नमः । (४.२.६) ३८. ॐ प्रेतभूतगणैर्वृताय नमः । (४.२.१४) ३९. ॐ चिताभस्मकृतस्नानाय नमः । (४.२.१५) ४०. ॐ प्रेतस्रङ्न्रस्थिभूषणाय नमः । (४.२.१५) ४१. ॐ प्रमथभूतानां पतये नमः । (४.२.१५) ४२. ॐ नन्दीश्वराय नमः । (४.२.२०) ४३. ॐ भूतपतये नमः । (४.३.७) ४४. ॐ मृडाय नमः । (४.३.१०) ४५. ॐ शितिकण्ठाय नमः । (४.३.१२) ४६. ॐ अभवाय नमः । (४.३.१२) ४७. ॐ अमर्त्याय नमः । (४.३.१४) ४८. ॐ त्रिनेत्राय नमः । (४.४.४) ४९. ॐ देहभृतां प्रियात्मने नमः । (४.४.११) ५०. ॐ समस्तात्मने नमः । (४.४.११) ५१. ॐ मुक्तवैरकाय नमः । (४.४.११) ५२. ॐ ब्रह्मरसासवार्थिभिः महतां मनोलिभिः निषेवितपादपद्माय नमः । (४.४.१५) ५३. ॐ अव्यक्तलिङ्गाय नमः । (४.४.२१) ५४. ॐ अवधूतसेविताय नमः । (४.४.२१) ५५. ॐ वृषध्वजाय नमः । (४.४.२३) ५६. ॐ जगद्गुरवे नमः । (४.४.२७) ५७. ॐ धूर्जटये नमः । (४.५.२) ५८. ॐ घनरूपरुचे नमः । (४.५.३) ५९. ॐ अतिकायतनवे नमः । (४.५.३) ६०. ॐ वीरभद्राय नमः । (४.५.३) ६१. ॐ सहस्रबाहवे नमः । (४.५.३) ६२. ॐ त्रिसूर्यदृशे नमः । (४.५.३) ६३. ॐ करालदंष्ट्राय नमः । (४.५.३) ६४. ॐ विविधोद्यतायुधाय नमः । (४.५.३) ६५. ॐ कपालमालिने नमः । (४.५.३) ६६. ॐ ज्वलदग्निमूर्धजाय नमः । (४.५.३) ६७. ॐ भूतनाथाय नमः । (४.५.४) ६८. ॐ देवदेवाय नमः । (४.५.५) ६९. ॐ जगदन्तकान्तकाय नमः । (४.५.६) ७०. ॐ घोषणभूषणाङ्घ्रये नमः । (४.५.६) ७१. ॐ पशुपतये नमः । (४.५.२३) ७२. ॐ महायोगमयाय नमः। (४.६.३२) ७३. ॐ मुमुक्षुशरणाय नमः । (४.६.३२) ७४. ॐ त्यक्तामर्षाय नमः । (४.६.३२) ७५. ॐ संशान्तविग्रहाय नमः । (४.६.३३) ७६. ॐ विद्यातपोयोगपथमास्थिताय नमः । (४.६.३४) ७७. ॐ विश्वसुहृदे नमः । (४.६.३४) ७८. ॐ वात्सल्यात् लोकमङ्गलाय चरते नमः । (४.६.३४) ७९. ॐ महादेवाय नमः । (४.६.३४) ८०. ॐ भस्मदण्डजटाजिनधराय नमः । (४.६.३५) ८१. ॐ चन्द्रलेखां बिभ्रते नमः । (४.६.३५) ८२. ॐ नारदाय सनातनं ब्रह्म प्रवक्त्रे शिवाय नमः । (४.६.३६) ८३. ॐ दक्षिणे ऊरौ सव्यं पादपद्मं जानुनि बाहुं प्रकोष्ठे अक्षमालां तर्कमुद्रया च आसीनाय नमः । (४.६.३७) ८४. ॐ लोकगुरवे नमः । (४.६.३७) ८५. ॐ ब्रह्मनिर्वाणसमाधिमाश्रिताय नमः । (४.६.३८) ८६. ॐ योगकक्षां व्युपाश्रिताय नमः । (४.६.३८) ८७. ॐ सुरासुरेशैरभिवन्दितांङ्घ्रये नमः । (४.६.३९) ८८. ॐ शशाङ्कशेखराय नमः । (४.६.४०) ८९. ॐ विश्वस्य जगतः योनिबीजयोः शक्तेः शिवस्य च परस्मै नमः । (४.६.४१) ९०. ॐ परमस्य पुंसः दुरन्तया माययास्पृष्टमतये नमः । (४.६.४८) ९१. ॐ समस्तदृशे नमः । (४.६.४८) ९२. ॐ यज्ञहन्त्रे नमः । (४.६.५२) ९३. ॐ मीढुष्टाय नमः । (४.७.६) ९४. ॐ मीढ्वांसाय नमः । (४.७.७) ९५. ॐ शम्भवे नमः । (४.७.६०) ९६. ॐ त्रिपुरहन्त्रे नमः । (४.१७.१३) ९७. ॐ अमरप्रवराय नमः । (४.२४.२४) ९८. ॐ विबुधानुगैरुपगीयमानाय नमः । (४.२४.२४) ९९. ॐ तप्तहेमनिकायाभाय नमः । (४.२४.२५) १००. ॐ त्रिलोचनाय नमः । (४.२४.२५) १०१. ॐ प्रसादसुमुखाय नमः । (४.२४.२५) १०२. ॐ धर्मवत्सलाय नमः । (४.२४.२६) १०३. ॐ प्रपन्नार्तिहराय नमः । (४.२४.२६) १०४. ॐ त्र्यक्षाय नमः । (५.१०.१८) १०५. ॐ भवानीनाथाय नमः । (५.१७.१७) १०६. ॐ हाटकेश्वराय नमः । (५.२४.१७) १०७. ॐ स्वपार्षदभूतगणावृताय नमः । (५.२४.१७) १०८. ॐ भगवते नमः । (५.२४.२८) १०९. ॐ पुरारये नमः । (५.२४.२८) ११०. ॐ सिद्धचारणैः परीताय नमः । (६.१७.४) १११. ॐ जटाधराय नमः । (६.१७.७) ११२. ॐ तीव्रतपस्विने नमः । (६.१७.७) ११३. ॐ ब्रह्मवादिने नमः । (६.१७.७) ११४. ॐ सभापतये नमः । (६.१७.७) ११५. ॐ महाव्रतधराय नमः । (६.१७.८) ११६. ॐ अतिवर्तिने नमः । (६.१७.१२) ११७. ॐ अनुध्येयपदाब्जयुग्माय नमः । (६.१७.१३) ११८. ॐ मङ्गलमङ्गलाय नमः । (६.१७.१३) ११९. ॐ निरञ्जनाय नमः । (६.१७.२२) १२०. ॐ सर्वत्र समस्मै नमः । (६.१७.२२) १२१. ॐ पुरहन्त्रे नमः । (७.१०.७०) १२२. ॐ विघ्नेशाय नमः । (८.७.८) १२३. ॐ सदाशिवाय नमः । (८.७.१९) १२४. ॐ त्रिलोक्या भवाय अद्रौ आसीनाय नमः । (८.७.२०) १२५. ॐ देववराय नमः । (८.७.२०) १२६. ॐ देवदेवाय नमः । (८.७.२१) १२७. ॐ भूतात्मने नमः । (८.७.२१) १२८. ॐ सर्वजगतः बन्धमोक्षयोः ईश्वराय नमः । (८.७.२२) १२९. ॐ प्रपन्नार्तिहराय नमः । (८.७.२२) १३०. ॐ गुरवे नमः । (८.७.२२) १३१. ॐ स्वदृशे नमः । (८.७.२३) १३२. ॐ भूम्ने नमः । (८.७.२३) १३३. ॐ सर्गस्थित्यप्ययाय गुणमय्या स्वशक्त्या ब्रह्मविष्णुशिवाभिधां धारिणे नमः । (८.७.२३) १३४. ॐ सदसद्भावभावनाय नमः । (८.७.२४) १३५. ॐ जगदीश्वराय नमः । (८.७.२४) १३६. ॐ परमगुह्याय नमः । (८.७.२४) १३७. ॐ ब्रह्मणे नमः । (८.७.२४) १३८. ॐ शब्दयोनये नमः । (८.७.२५) १३९. ॐ प्राणेन्द्रियद्रव्यगुणस्वभावाय नमः । (८.७.२५) १४०. ॐ सत्याय नमः । (८.७.२५) १४१. ॐ ऋताय नमः । (८.७.२५) १४२. ॐ धर्माय नमः । (८.७.२५) १४३. ॐ क्रतवे नमः । (८.७.२५) १४४. ॐ त्रिवृते नमः । (८.७.२५) १४५. ॐ अक्षराय नमः । (८.७.२५) १४६. ॐ जगदादये नमः । (८.७.२५) १४७. ॐ अखिलदेवतात्मने नमः । (८.७.२६) १४८. ॐ लोकभवाय नमः । (८.७.२६) १४९. ॐ त्रयीमयात्मने नमः । (८.७.२८) १५०. ॐ सर्वधर्महृदयाय नमः । (८.७.२८) १५१. ॐ पञ्चोपनिषदःमुखाय नमः । (८.७.२९) १५२. ॐ नेत्रत्रयाय नमः । (८.७.३०) १५३. ॐ साङ्ख्यात्मने नमः । (८.७.३०) १५४. ॐ शास्त्रकृते नमः । (८.७.३०) १५५. ॐ छन्दोमयाय नमः । (८.७.३०) १५६. ॐ पुराणाय नमः । (८.७.३०) १५७. ॐ ऋषये नमः । (८.७.३०) १५८. ॐ परंज्योतिषे नमः । (८.७.३१) १५९. ॐ निरस्तभेदाय नमः । (८.७.३१) १६०. ॐ कामाध्वरत्रिपुरकालगराद्यनेकभूतद्रुहक्षपणाय नमः । (८.७.३२) १६१. ॐ महेश्वराय नमः । (८.७.३५) १६२. ॐ सर्वभूतसुहृदे नमः । (८.७.३६) १६३. ॐ नीलकण्ठाय नमः । (८.७.४३) १६४. ॐ सर्वभूतगणैर्वृताय नमः । (८.१२.२) १६५. ॐ वृषारोहिताय नमः । (८.१२.२) १६६. ॐ देव्या सह चरते नमः । (८.१२.२) १६७. ॐ सुरर्षभाय नमः । (८.१२.३०) १६८. ॐ अमोघरेतसे नमः । (८.१२.३२) १६९. ॐ अवगतविष्णुमाहात्म्याय नमः । (८.१२.३६) १७०. ॐ विबुधश्रेष्ठाय नमः । (८.१२.३८) १७१. ॐ कलानां ऋषभाय नमः । (८.१२.४३) १७२. ॐ शक्तिधराय नमः । (८.१६.३२) १७३. ॐ सर्वविद्याधिपतये नमः । (८.१६.३२) १७४. ॐ उमया सह रममाणाय नमः । (९.१.२५) १७५. ॐ कृष्णदर्शनाय नमः । (९.४.६) १७६. ॐ सत्यवत्सलाय नमः । (९.४.११) १७७. ॐ कैलासवासिने नमः । (९.४.५५) १७८. ॐ सर्वलोकहिताय नमः । (९.९.९) १७९. ॐ सर्वभूतगणावृताय नमः । (९.१४.६) १८०. ॐ देव्या सह वृषस्थिताय नमः । (९.१८.९) १८१. ॐ मीडुषे नमः । (१०.३६.२६) १८२. ॐ भूतराजाय नमः । (१०.३६.२६) १८३. ॐ उमापतये नमः । (१०.५२.४३) १८४. ॐ सर्वभूतेशाय नमः । (१०.६२.५) १८५. ॐ लोकानां गुरवे नमः । (१०.६२.७) १८६. ॐ पुंसामपूर्णकामानां कामपूराङ्घ्रिपाय नमः । (१०.६२.७) १८७. ॐ पिनाकिने नमः । (१०.६३.१२) १८८. ॐ स्कन्दाय नमः । (१०.६३.१५) १८९. ॐ आशुतोषाय नमः । (१०.७६.५) १९०. ॐ शक्तियुताय नमः । (१०.८८.३) १९१. ॐ त्रिलिङ्गाय नमः । (१०.८८.३) १९२. ॐ गुणसंवृताय नमः । (१०.८८.३) १९३. ॐ त्र्यम्बकाय नमः । (१०.८९.३४) १९४. ॐ भूतभव्येशाय नमः । (११.६.१) १९५. ॐ सतां गतये नमः । (१२.१०.८) १९६. ॐ सर्वविद्यानां ईशानाय नमः । (१२.१०.८) १९७. ॐ सर्वदेहिनां ईश्वराय नमः । (१२.१०.८) १९८. ॐ जगतात्माभ्यां नमः । (१२.१०.९) १९९. ॐ साक्षात् ईशाभ्यां नमः । (१२.१०.९) २००. ॐ तडित्पिङ्गजटाधराय नमः । (१२.१०.११) २०१. ॐ दशभुजाय नमः । (१२.१०.११) २०२. ॐ प्रांशवे नमः । (१२.१०.११) २०३. ॐ धनुःशूलखट्वाङ्गचर्माक्षमाला डमरुककपालासि व्याघ्रचर्म्माम्बरधराय नमः । (१२.१०.१२) २०४. ॐ सगणाय नमः । (१२.१०.१४) २०५. ॐ सोमाय नमः । (१२.१०.१४) २०६. ॐ त्रिलोकैकगुरवे नमः । (१२.१०.१४) २०७. ॐ शान्ताय सत्वाय प्रमृडाय नमः । (१२.१०.१७) २०८. ॐ रजोजुषे अघोराय नमः । (१२.१०.१७) २०९. ॐ तमोजुषे नमः । (१२.१०.१७) २१०. ॐ आदिदेवाय नमः । (१२.१०.१८) २११. ॐ सतां गतये नमः । (१२.१०.१८) २१२. ॐ चन्द्रललामाय नमः । (१२.१०.२६) २१३. ॐ त्रिगुणाय नमः । (१२.१०.३२) २१४. ॐ गुणात्मने नमः । (१२.१०.३२) २१५. ॐ केवलाय नमः । (१२.१०.३२) २१६. ॐ अद्वितीयाय नमः । (१२.१०.३२) २१७. ॐ ब्रह्ममूर्तये नमः । (१२.१०.३२) २१८. ॐ शर्वायै च शर्वाय नमः । (१२.१०.३५) २१९. ॐ ईश्वराय नमः । (१२.१०.३८)

बहुमूर्तिनामानि

१. ॐ स्थित्युद्भवप्रलयहेतुभ्यो नमः । (३.९.१६) २. ॐ वृषहंससुपर्णस्थविबुधर्षभेभ्यो नमः । (४.१.२३, २४) ३. ॐ ब्रह्मविष्णुगिरिशेभ्यो नमः । (४.१.२७) ४. ॐ ब्रह्मेन्द्रत्र्यक्षनायकेभ्यो नमः । (४.७.२२) ५. ॐ ब्रह्मेन्द्रगिरिशादिभ्यो नमः । (७.८.३७) ६. ॐ त्रिभुवनाधीशेभ्यो नमः । (९.२१.१५) ७. ॐ ब्रह्मविष्णुशिवेभ्यो नमः । (१०.८८.१२)

आदित्यसोमाग्न्यादि नामानि

१. ॐ सूर्याय नमः । (३.२६.५५) २. ॐ सकलजगत्क्षेमोदयाय नमः । (५.८.२०) ३. ॐ त्रय्यात्मने नमः । (५.८.२०) ४. ॐ आत्मने नमः । (५.२०.४) ५. ॐ वेदमयाय नमः । (५.२०.१२) ६. ॐ सोमाय नमः । (५.२०.१२) ७. ॐ जातवेदसे नमः । (५.२०.१७) ८. ॐ अद्भ्यः अमीवघ्नीभ्यः नमः । (५.२०.२४) ९. ॐ वाय्वात्मकाय नमः । (५.२०.२८) १०. ॐ सर्वजीवनिकायानां आत्मने दृशे ईश्वराय नमः । (५.२०.४७) ११. ॐ तपतां पतये नमः । (५.२१.४) १२. ॐ तपनाय नमः । (५.२१.४) १३. ॐ आदित्याय नमः । (५.२१.९) १४. ॐ अर्काय नमः । (५.२२.१३) १५. ॐ ईश्वराय नमः । (१२.६.६६) १६. ॐ आम्नाय विधिनोपतिष्ठमानानामखिलदुरितवृजिन बीजावभर्जनाय नमः । (१२.६.६८) १७. ॐ अन्तर्यामिणे नमः । (१२.६.६९) १८. ॐ त्रिभुवनगुरुभिः वन्दितभगवतः चरणनलिनयुगलाय नमः । (१२.६.७२)

वैष्णवनामानि

भागवतोपक्रमः भागवतकथनश्रवणमाहात्म्यञ्च

१. ॐ अस्य जन्मादि यतस्तस्मै नमः । (१.१.१) २. ॐ अर्थेषु अभिज्ञाय नमः । (१.१.१) ३. ॐ स्वराजे नमः । (१.१.१) ४. ॐ य आदिकवये हृदा ब्रह्म तेने तस्मै नमः । (१.१.१) ५. ॐ स्वेन धाम्ना सदा निरस्तकुहकाय नमः । (१.१.१) ६. ॐ सत्यं परं इति ध्येयाय नमः । (१.१.१) ७. ॐ ईश्वराय नमः । (१.१.२) ८. ॐ भगवते नमः । (१.१.१२) ९. ॐ सात्वतां पतये नमः । (१.१.१२) १०. ॐ वसुदेवस्य देवक्यां जाताय नमः । (१.१.१२) ११. ॐ भूतानां क्षेमाय भवाय चावतीर्णाय नमः । (१.१.१३) १२. ॐ पुण्यश्लोकेड्यकर्मणे नमः । (१.१.१६) १३. ॐ केशवाय नमः । (१.१.२०) १४. ॐ रामाय नमः । (१.१.२०) १५. ॐ गूढाय नमः । (१.१.२०) १६. ॐ कपटमानुषाय नमः । (१.१.२०) १७. ॐ हरये नमः । (१.१.२१) १८. ॐ कृष्णाय नमः । (१.१.२३) १९. ॐ ब्रह्मण्याय नमः । (१.१.२३) २०. ॐ धर्मवर्मणे नमः । (१.१.२३) २१. ॐ नारायणाय नमः । (१.२.४) २२. ॐ नराय नमः । (१.२.४) २३. ॐ नरोत्तमाय नमः । (१.२.४) २४. ॐ अधोक्षजाय नमः । (१.२.६) २५. ॐ वासुदेवाय नमः । (१.२.७) २६. ॐ विष्वक्सेनाय नमः । (१.२.८) २७. ॐ ब्रह्मणे नमः । (१.२.११) २८. ॐ परमात्मने नमः । (१.२.११) २९. ॐ अद्वयज्ञानाय नमः । (१.२.११) ३०. ॐ श्रोतव्याय नमः । (१.२.१४) ३१. ॐ कीर्तितव्याय नमः । (१.२.१४) ३२. ॐ ध्येयाय नमः । (१.२.१४) ३३. ॐ पूज्याय नमः । (१.२.१४) ३४. ॐ पुण्यश्रवणकीर्तनाय नमः । (१.२.१७) ३५. ॐ हृद्यन्तस्थाय नमः । (१.२.१७) ३६. ॐ उत्तमश्लोकाय नमः । (१.२.१८) ३७. ॐ आत्मने नमः । (१.२.२१) ३८. ॐ परस्मै पुरुषाय नमः । (१.२.२३) ३९. ॐ सत्वतनवे नमः । (१.२.२३) ४०. ॐ हरिविरिञ्चिहरेतिसंज्ञाधारिणे नमः । (१.२.२३) ४१. ॐ सत्वाय नमः । (१.२.२५) ४२. ॐ विशुद्धाय नमः । (१.२.२५) ४३. ॐ विभवे नमः । (१.२.३०) ४४. ॐ विज्ञानेन विजृम्भिताय नमः । (१.२.३१) ४५. ॐ विश्वात्मने नमः । (१.२.३२) ४६. ॐ लीलावतारानुरताय नमः । (१.२.३४)

संक्षिप्तावतारवर्णनम्

४७. ॐ सहस्रपादोरुभुजाननाय नमः । (१.३.४) ४८. ॐ सहस्रमूर्धश्रवणाक्षिनासिकाय नमः । (१.३.४) ४९. ॐ सहस्रमौल्यम्बरकुण्डलधारिणे नमः । (१.३.४) ५०. ॐ यज्ञेशाय नमः । (१.३.७) ५१. ॐ सौकरवपुषे नमः । (१.३.७) ५२. ॐ नरनारायणाभ्यां नमः । (१.३.९) ५३. ॐ ऋषिभ्यां नमः । (१.३.९) ५४. ॐ कपिलाय नमः । (१.३.१०) ५५. ॐ सिद्धेशाय नमः । (१.३.१०) ५६. ॐ अनसूयया वृताय अत्रिसूनवे नमः । (१.३.११) ५७. ॐ रुचेः आकूत्यां जाताय यज्ञाय नमः । (१.३.१२) ५८. ॐ नाभेः मेरुदेव्यां जाताय उरुक्रमाय नमः । (१.३.१३) ५९. ॐ सर्वाश्रमनमस्कृताय नमः । (१.३.१३) ६०. ॐ उशत्तमाय पार्थिववपुषे नमः । (१.३.१४) ६१. ॐ चाक्षुषोदधिसम्प्लवे मात्स्यरूपधारिणे नमः । (१.३.१५) ६२. ॐ कमठरूपेण मन्दराचलं पृष्ठे धृताय नमः । (१.३.१६) ६३. ॐ धन्वन्तरीमूर्तये नमः । (१.३.१७) ६४. ॐ मोहिन्यै नमः । (१.३.१७) ६५. ॐ नरसिंहाय नमः । (१.३.१८) ६६. ॐ वामनाय नमः । (१.३.१९) ६७. ॐ महीं निक्षत्रां कृताय रामाय नमः । (१.३.२०) ६८. ॐ पराशरात् सत्यवत्यां जाताय नमः । (१.३.२१) ६९. ॐ सुरकार्यचिकीर्षया नरदेवत्वं प्राप्ताय श्रीरामाय नमः । (१.३.२२) ७०. ॐ भूभारहरणार्थं जाताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (१.३.२३) ७१. ॐ बुद्धाय नमः । (१.३.२४) ७२. ॐ कल्किने नमः । (१.३.२५) ७३. ॐ सत्वनिधये नमः । (१.३.२६) ७४. ॐ अरूपाय नमः । (१.३.३०) ७५. ॐ चिदात्मने नमः । (१.३.३०) ७६. ॐ अकर्त्रे नमः । (१.३.३५) ७७. ॐ अजन्माय नमः । (१.३.३५) ७८. ॐ हृत्पतये नमः । (१.३.३५) ७९. ॐ आत्मतन्त्राय नमः । (१.३.३६) ८०. ॐ षड्गुणेशाय नमः । (१.३.३६) ८१. ॐ धात्रे नमः । (१.३.३७) ८२. ॐ रथाङ्गपाणये नमः । (१.३.३८) ८३. ॐ अखिललोकनाथाय नमः । (१.३.३९)

नारदव्याससमागमः तयोः संवादश्च

८४. ॐ ब्रह्मवर्चसां सत्तमाय नमः । (१.४.३०) ८५. ॐ अच्युताय नमः । (१.४.३१) ८६. ॐ पुराणपुरुषाय नमः । (१.५.६) ८७. ॐ परावरेशाय नमः । (१.५.६) ८८. ॐ गुणैः विश्वं सृजत्यवत्यत्त्यप्यसङ्गाय नमः । (१.५.६) ८९. ॐ अनन्तपाराय नमः । (१.५.१६) ९०. ॐ मुकुन्दाय नमः । (१.५.१९) ९१. ॐ परस्मै पुंसे नमः । (१.५.२१) ९२. ॐ प्रियश्रवसे नमः । (१.५.२६) ९३. ॐ वेधसे नमः । (१.५.३१) ९४. ॐ प्रद्युम्नाय नमः । (१.५.३७) ९५. ॐ अनिरुद्धाय नमः । (१.५.३७) ९६. ॐ सङ्कर्षणाय नमः । (१.५.३७) ९७. ॐ अमूर्तिकाय नमः । (१.५.३८) ९८. ॐ मन्त्रमूर्तये नमः । (१.५.३८) ९९. ॐ यज्ञपुरुषाय नमः । (१.५.३८) १००. ॐ अविपक्वकषायाणां कुयोगिनां दुर्दर्शाय नमः । (१.६.२२) १०१. ॐ नभोलिङ्गाय नमः । (१.६.२६) १०२. ॐ अलिङ्गाय नमः । (१.६.२६) १०३. ॐ महद्भूताय नमः । (१.६.२६) १०४. ॐ अनन्ताय नमः । (१.६.२७) १०५. ॐ महाविष्णवे नमः । (१.६.३२) १०६. ॐ तीर्थपादाय नमः । (१.६.३४) १०७. ॐ शार्ङ्गधन्वने नमः । (१.६.३९)

व्यासेन भागवतरचनारम्भः अर्जुनेन द्रौणीशिरोमुण्डनञ्च

१०८. ॐ परमपूरुषाय नमः । (१.७.७) १०९. ॐ विष्णवे नमः । (१.७.२१) ११०. ॐ भक्तानामभयङ्कराय नमः । (१.७.२२) १११. ॐ महाभागाय नमः । (१.७.२२) ११२. ॐ आद्याय नमः । (१.७.२३) ११३. ॐ पुरुषाय नमः । (१.७.२३) ११४. ॐ साक्षादीश्वराय नमः । (१.७.२३) ११५. ॐ प्रकृतेः परस्मै नमः । (१.७.२३) ११६. ॐ चिच्छक्त्या मायां व्युदस्य कैवल्ये आत्मनि स्थिताय नमः । (१.७.२३) ११७. ॐ देवाय नमः । (१.७.२६) ११८. ॐ अम्बुजेक्षणाय नमः । (१.७.३४) ११९. ॐ देवकीपुत्राय नमः । (१.७.५०)

श्रिकृष्णेन उत्तरागर्भरक्षणं कुन्तीस्तुतिश्च

१२०. ॐ महायोगिने नमः । (१.८.९) १२१. ॐ देवदेवाय नमः । (१.८.९) १२२. ॐ जगत्पतये नमः । (१.८.९) १२३. ॐ ईशाय नमः । (१.८.१०) १२४. ॐ नाथाय नमः । (१.८.१०) १२५. ॐ भक्तवत्सलाय नमः । (१.८.११) १२६. ॐ सुदर्शनाय नमः । (१.८.१३) १२७. ॐ सर्वभूतानामन्तस्थाय नमः । (१.८.१४) १२८. ॐ योगेश्वराय नमः । (१.८.१४) १२९. ॐ सर्वाश्चर्यमयाय नमः । (१.८.१६) १३०. ॐ अजाय नमः । (१.८.१६) १३१. ॐ अलक्ष्याय नमः । (१.८.१६) १३२. ॐ सर्वभूतानामन्तर्बहिरवस्थिताय नमः । (१.८.१८) १३३. ॐ मायाजवनिकाच्छन्नाय नमः । (१.८.१९) १३४. ॐ देवकीनन्दनाय नमः । (१.८.२१) १३५. ॐ नन्दगोपकुमाराय नमः । (१.८.२१) १३६. ॐ गोविन्दाय नमः । (१.८.२१) १३७. ॐ पङ्कजनाभाय नमः । (१.८.२२) १३८. ॐ पङ्कजमालिने नमः । (१.८.२२) १३९. ॐ पङ्कजनेत्राय नमः । (१.८.२२) १४०. ॐ पङ्कजाङ्घ्रये नमः । (१.८.२२) १४१. ॐ हृषीकेशाय नमः । (१.८.२३) १४२. ॐ जगद्गुरवे नमः । (१.८.२६) १४३. ॐ अकिञ्चनगोचराय नमः । (१.८.२७) १४४. ॐ अकिञ्चनवित्ताय नमः । (१.८.२८) १४५. ॐ निवृत्तगुणवृत्तये नमः । (१.८.२८) १४६. ॐ आत्मारामाय नमः । (१.८.२८) १४७. ॐ शान्ताय नमः । (१.८.२८) १४८. ॐ कैवल्यपतये नमः । (१.८.२८) १४९. ॐ कालाय नमः । (१.८.२९) १५०. ॐ ईशानाय नमः । (१.८.२९) १५१. ॐ अनादिनिधनाय नमः । (१.८.२९) १५२. ॐ समं सर्वत्र चरते नमः । (१.८.२९) १५३. ॐ आत्मभुवार्थितो जाताय नमः । (१.८.३५) १५४. ॐ अस्मिन् भवे अविद्याकामकर्मभिः क्लिश्यमानानां श्रवणस्मरणार्हाय नमः । (१.८.३६) १५५. ॐ भवप्रवाहोपरमपदाम्बुजाभ्यां नमः । (१.८.३७) १५६. ॐ गदाधराय नमः । (१.८.४०) १५७. ॐ विश्वेशाय नमः । (१.८.४२) १५८. ॐ विश्वमूर्तये नमः । (१.८.४२) १५९. ॐ मधुपतये नमः । (१.८.४३) १६०. ॐ श्रीकृष्णाय नमः । (१.८.४४) १६१. ॐ कृष्णसख्ये नमः । (१.८.४४) १६२. ॐ वृष्ण्यर्षभाय नमः । (१.८.४४) १६३. ॐ अनपवर्गवीर्याय नमः । (१.८.४४) १६४. ॐ अवनिध्रुग् राजन्यवंशदहनाय नमः । (१.८.४४) १६५. ॐ गोद्विजसुरार्तिहरायावतीर्णाय नमः । (१.८.४४) १६६. ॐ अखिलगुरवे नमः । (१.८.४५) १६७. ॐ अखिलोदयाय नमः । (१.८.४५) १६८. ॐ वैकुण्ठाय नमः । (१.८.४५)

भीष्मस्तुतिस्तस्य मोक्षप्राप्तिश्च

१६९. ॐ जगदीश्वराय नमः । (१.९.१०) १७०. ॐ माययोपात्तविग्रहाय नमः । (१.९.१०) १७१. ॐ मोहयन्मायया लोकं वृष्णिषु गूढश्चरते नमः । (१.९.१८) १७२. ॐ सर्वात्मने नमः । (१.९.२१) १७३. ॐ समदृशे नमः । (१.९.२१) १७४. ॐ अद्वयाय नमः । (१.९.२१) १७५. ॐ अनहङ्कृते नमः । (१.९.२१) १७६. ॐ प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजाय नमः । (१.९.२४) १७७. ॐ लसत्पीतपटाय नमः । (१.९.३०) १७८. ॐ सात्वतपुङ्गवाय नमः । (१.९.३२) १७९. ॐ विभूम्नि स्वसुखोपगताय नमः । (१.९.३२) १८०. ॐ त्रिभुवनकमनवपुषे नमः । (१.९.३३) १८१. ॐ तमालवर्णाय नमः । (१.९.३३) १८२. ॐ रविकरगौरवराम्बराय नमः । (१.९.३३) १८३. ॐ अलककुलावृताननाब्जाय नमः । (१.९.३३) १८४. ॐ अनवद्याय नमः । (१.९.३३) १८५. ॐ विजयसख्ये नमः । (१.९.३३) १८६. ॐ तुरगरजोविधूम्रविष्वक्कचलुळितश्रमवार्यलङ्कृतास्याय नमः । (१.९.३४) १८७. ॐ परसैनिकायुरक्ष्णा हृतवते नमः । (१.९.३५) १८८. ॐ पार्थसख्ये नमः । (१.९.३५) १८९. ॐ कुमतिमात्मविद्यया हरते नमः । (१.९.३६) १९०. ॐ परमाय नमः । (१.९.३६) १९१. ॐ स्वनिगममपहाय भक्तप्रतिज्ञां ऋतमधिकर्तुं रथातवप्लुताय चक्रधारिणे नमः । (१.९.३७) १९२. ॐ ईक्षणीयाय नमः । (१.९.४१) १९३. ॐ आत्मकल्पितानां शरीरभाजां हृदि हृदि धिष्ठिताय नमः । (१.९.४२) १९४. ॐ निष्कलाय नमः । (१.९.४५)

श्रीकृष्णस्य द्वारकागमनं पुरप्रवेशञ्च

१९५. ॐ देवकीसुताय नमः । (१.१०.१४) १९६. ॐ निर्गुणाय नमः । (१.१०.१९) १९७. ॐ गुणात्मने नमः । (१.१०.१९) १९८. ॐ सर्वश्रुतिमनोहराय नमः । (१.१०.२०) १९९. ॐ जगदात्मने नमः । (१.१०.२१) २००. ॐ अनामरूपात्मने नमः । (१.१०.२२) २०१. ॐ शास्त्रकृते नमः । (१.१०.२२) २०२. ॐ पुंसामृषभाय नमः । (१.१०.२६) २०३. ॐ श्रियः प्रियाय नमः । (१.१०.२६) २०४. ॐ पुष्करलोचनाय नमः । (१.१०.३०) २०५. ॐ मधुद्विषे नमः । (१.१०.३२) २०६. ॐ विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दिताय नमः । (१.११.६) २०७. ॐ विश्वभावनाय नमः । (१.११.७) २०८. ॐ सद्गुरवे नमः । (१.११.७) २०९. ॐ मात्रे नमः । (१.११.७) २१०. ॐ पित्रे नमः । (१.११.७) २११. ॐ पत्ये नमः । (१.११.७) २१२. ॐ सुहृदे नमः । (१.११.७) २१३. ॐ परमदैवताय नमः । (१.११.७) २१४. ॐ प्रेमस्मितस्निग्धनिरीक्षणाय नमः । (१.११.८) २१५. ॐ सर्वसौभगाय नमः । (१.११.८) २१६. ॐ अम्बुजाक्षाय नमः । (१.११.९) २१७. ॐ श्रियः धामाङ्गाय नमः । (१.११.२५) २१८. ॐ श्रियः निवासाय नमः । (१.११.२६) २१९. ॐ पिशङ्गवाससे नमः । (१.११.२७) २२०. ॐ वनमालिने नमः । (१.११.२७)

परीक्षिदः जन्मोत्सवस्तस्य जातकचर्चा च

२२१. ॐ अमलाय नमः । (१.१२.८) २२२. ॐ स्फुरत्पुरटमौलिने नमः । (१.१२.८) २२३. ॐ तडिद्वाससे नमः । (१.१२.८) २२४. ॐ अपीच्यदर्शनाय नमः । (१.१२.८) २२५. ॐ श्यामाय नमः । (१.१२.८) २२६. ॐ श्रीमद्दीर्घचतुर्बाहवे नमः । (१.१२.९) २२७. ॐ तप्तकाञ्चनकुण्डलाय नमः । (१.१२.९) २२८. ॐ क्षतजाक्षाय नमः । (१.१२.९) २२९. ॐ गदापाणिने नमः । (१.१२.९) २३०. ॐ अमेयात्मने नमः । (१.१२.११) २३१. ॐ धर्मगोप्त्रे नमः । (१.१२.११) २३२. ॐ प्रभविष्णवे नमः । (१.१२.१६) २३३. ॐ रमाश्रयाय नमः । (१.१२.२३)

विदुरोपदेशमनुसृत्य धृतराष्ट्रस्य गान्धारीसहितं वनगमनं तत्र तयोः देहत्यागश्च

२३४. ॐ गदाभृते नमः । (१.१३.१०) २३५. ॐ भूतभावनाय नमः । (१.१३.४८) २३६. ॐ कालरूपाय नमः । (१.१३.४८) २३७. ॐ सुरद्विषामभवायावतीर्णाय नमः । (१.१३.४८) २३८. ॐ क्षेत्रज्ञाय नमः । (१.१३.५४)

युधिष्टरस्य दुःशकुनदर्शनचिन्ता अर्जुनस्य द्वारकायाः प्रत्यागमनं श्रीकृष्णस्य स्वधामगमनविवरणं पाण्डवानां महाप्रस्थानञ्च

२३९. ॐ पुण्यश्लोकाय नमः । (१.१४.१) २४०. ॐ अनन्तसख्ये नमः । (१.१४.३६) २४१. ॐ बन्धुरूपिणे नमः । (१.१५.५) २४२. ॐ नृहरये नमः । (१.१५.१६) २४३. ॐ माधवाय नमः । (१.१५.१८) २४४. ॐ पुरुषोत्तमाय नमः । (१.१५.२०) २४५. ॐ परब्रह्मणे नमः । (१.१५.४४)

परिक्षितः राज्यलाभः दिग्विजयः भूमिधर्मसंवादश्रवणं परिक्षित्धर्मसंवादः कलिनिवारणञ्च

२४६. ॐ श्रीनिवासाय नमः । (१.१६.३१) २४७. ॐ यज्ञेश्वराय नमः । (१.१७.३३) २४८. ॐ इज्यामूर्तये नमः । (१.१७.३४)

परीक्षिते मुनिकुमारशापः नृपस्य प्रायोपवेशः तत्र ऋषिसमागमः श्रीशुकमहर्षेरागमनञ्च

२४९. ॐ अत्भुतकर्मणे नमः । (१.१८.१) २५०. ॐ अजिताय नमः । (१.१८.३) २५१. ॐ कथनीयोरुकर्मणे नमः । (१.१८.१०) २५२. ॐ महत्तमैकान्तपरायणाय नमः । (१.१८.१४) २५३. ॐ खगेन्द्रध्वजाय नमः । (१.१८.१६) २५४. ॐ अनन्तशक्तये नमः । (१.१८.१९) २५५. ॐ असाम्यानतिशायनाय नमः । (१.१८.२०) २५६. ॐ उत्पथगामिनां शास्त्रे नमः । (१.१८.३५) २५७. ॐ अगुणाश्रयाय नमः । (१.१८.५०) २५८. ॐ पाण्डुसुतप्रियाय नमः । (१.१९.३५) २५९. ॐ योगिनां परमगुरवे नमः । (१.१९.३७)

ध्यानविधिः विराड्रूपवर्णनं योगविवरणं मुक्तिक्रमनिरूपणञ्च

२६०. ॐ स्मर्तव्याय नमः । (२.१.५) २६१. ॐ ब्रह्माक्षराय नमः । (२.१.१७) २६२. ॐ ब्रह्मबीजाय नमः । (२.१.१७) २६३. ॐ धारणाश्रयाय नमः । (२.१.२५) २६४. ॐ सहस्रशीर्ष्णे नमः । (२.१.२८) २६५. ॐ सर्वात्मने नमः । (२.१.३५) २६६. ॐ सर्वधीवृत्यनुभूतसर्वस्मै नमः । (२.१.३९) २६७. ॐ सत्याय नमः । (२.१.३९) २६८. ॐ आनन्दनिधये नमः । (२.१.३९) २६९. ॐ स्वचित्ते स्वत एव सिद्धाय नमः । (२.२.६) २७०. ॐ प्रियाय नमः । (२.२.६) २७१. ॐ अर्थाय नमः । (२.२.६) २७२. ॐ निर्वृताय नमः । (२.२.६) २७३. ॐ नियतार्थाय नमः । (२.२.६) २७४. ॐ चतुर्भुजाय नमः । (२.२.८) २७५. ॐ कञ्जरथाङ्गशङ्खगदाधराय नमः । (२.२.८) २७६. ॐ प्रसन्नवक्त्राय नमः । (२.२.९) २७७. ॐ नलिनायतेक्षणाय नमः । (२.२.९) २७८. ॐ कदम्बकिञ्जल्क्कपिशङ्गवाससे नमः । (२.२.९) २७९. ॐ लसन्महारत्नहिरण्मयाङ्गदधराय नमः । (२.२.९) २८०. ॐ स्फुरन्महारत्नकिरीटकुण्डलधारिणे नमः । (२.२.९) २८१. ॐ योगेश्वरास्थापितपादपल्लवाय नमः । (२.२.१०) २८२. ॐ श्रीलक्ष्मणाय नमः । (२.२.१०) २८३. ॐ कौस्तुभरत्नकन्धराय नमः । (२.२.१०) २८४. ॐ अम्लानलक्ष्म्या वनमालयाचिताय नमः । (२.२.१०) २८५. ॐ महाधनैः मेखलयाङ्गुलीयकैः नूपुरादिभिः विभूषिताय नमः । (२.२.११) २८६. ॐ स्निग्धामलाञ्चितनीलकुन्तलैः विरोचमानाननहासपेशलाय नमः । (२.२.११) २८७. ॐ अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहाय नमः । (२.२.१२) २८८. ॐ चिन्तामयाय नमः । (२.२.१२) २८९. ॐ विश्वेश्वराय नमः । (२.२.१४) २९०. ॐ अनिमिषां परस्मै नमः । (२.२.१७) २९१. ॐ कूटस्थाय नमः । (२.२.३४)

श्रीशुकमहर्षेः मङ्गलाचरणपूर्वक कथारम्भः

२९२. ॐ गृहीतशक्तित्रितयाय नमः । (२.४.१२) २९३. ॐ देहिनामन्तर्भवाय नमः । (२.४.१२) २९४. ॐ अनुपलक्ष्यवर्त्मने नमःः (२.४.१२) २९५. ॐ भूयसे नमः । (२.४.१२) २९६. ॐ सद्वृजिनच्छिदे नमः । (२.४.१३) २९७. ॐ असतामसम्भवायाखिलसत्वमूर्तये नमः । (२.४.१३) २९८. ॐ पारमहंस्याश्रमे व्यवस्थितानां अनुमृग्यदाशुषे नमः । (२.४.१३) २९९. ॐ सात्वतां ऋषभाय नमः । (२.४.१४) ३००. ॐ कुयोगिनां विदूरकाष्ठाय नमः । (२.४.१४) ३०१. ॐ निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः । (२.४.१४) ३०२. ॐ सुभद्रश्रवसे नमः । (२.४.१५) ३०३. ॐ गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गाय नमः । (२.४.१९) ३०४. ॐ श्रियः पतये नमः । (२.४.२०) ३०५. ॐ यज्ञपतये नमः । (२.४.२०) ३०६. ॐ प्रजापतये नमः । (२.४.२०) ३०७. ॐ धियां पतये नमः । (२.४.२०) ३०८. ॐ लोकपतये नमः । (२.४.२०) ३०९. ॐ धरापतये नमः । (२.४.२०) ३१०. ॐ अन्धकवृष्णिसात्वतां पतये नमः । (२.४.२०) ३११. ॐ सतां पतये नमः । (२.४.२०) ३१२. ॐ गतये नमः । (२.४.२०) ३१३. ॐ ऋषीणां ऋषभाय नमः । (२.४.२२) ३१४. ॐ षोडशात्मकाय नमः । (२.४.२३)

ब्रह्मदेवस्य तत्वोत्पत्तिकथनं तथा ब्रह्माण्डनिर्माणवर्णनम्

३१५. ॐ अखिलात्मने नमः । (२.५.१७) ३१६. ॐ मायया स्थितिसर्गनिरोधेषु सत्वं रजस्तम इति गृहीतत्रयगुणाय नमः । (२.५.१८) ३१७. ॐ मायेशाय नमः । (२.५.२१) ३१८. ॐ सहस्रोर्वङ्घ्रिबाह्वक्षिणे नमःः (२.५.३५) ३१९. ॐ सहस्राननशीर्ष्णे नमः । (२.५.३५) ३२०. ॐ महात्मने नमः । (२.५.३८)

विराड्रूपवर्णनम्

३२१. ॐ विराजे नमः । (२.६.२२) ३२२. ॐ भूतेन्द्रियगुणात्मकाय नमः । (२.६.२२) ३२३. ॐ गृहीतमायोरुगुणाय नमः । (२.६.३१) ३२४. ॐ त्रिशक्तिधृचे पुरुषरूपाय नमः । (२.६.३२) ३२५. ॐ समाम्नायमयाय नमः । (२.६.३५) ३२६. ॐ तपोमयाय नमः । (२.६.३५) ३२७. ॐ प्रजापतीनामभिवन्दिताय नमः । (२.६.३५) ३२८. ॐ समीयुषां भवच्छिदेः नमः । (२.६.३६) ३२९. ॐ स्वस्त्ययनाय नमः । (२.६.३६) ३३०. ॐ सुमङ्गलचरणाय नमः । (२.६.३६) ३३१. ॐ केवलाय नमः । (२.६.४०) ३३२. ॐ प्रत्यगाय नमः । (२.६.४०) ३३३. ॐ सम्यगवस्थिताय नमःः (२.६.४०) ३३४. ॐ नित्याय नमः । (२.६.४०) ३३५. ॐ भूम्ने नमः । (२.६.४२) ३३६. ॐ यज्ञाय नमः । (२.६.४३)

संक्षिप्तावतारवर्णनम्

३३७. ॐ सकलयज्ञमयाय नमः । (२.७.१) ३३८. ॐ दत्ताय नमः । (२.७.४) ३३९. ॐ चतुःसनेभ्यो नमः । (२.७.५) ३४०. ॐ ऋषभाय नमः । (२.७.१०) ३४१. ॐ हयशीर्ष्णे नमः । (२.७.११) ३४२. ॐ तपनीयवर्णाय नमः । (२.७.११) ३४३. ॐ छन्दोमयाय नमः । (२.७.११) ३४४. ॐ मखमयाय नमः । (२.७.११) ३४५. ॐ अखिलदेवतात्मने नमः । (२.७.११) ३४६. ॐ मत्स्याय नमः । (२.७.१२) ३४७. ॐ कच्छपवपुषे नमः । (२.७.१३) ३४८. ॐ नृसिंहरूपाय नमः । (२.७.१४) ३४९. ॐ आदिपुरुषाय नमः । (२.७.१५) ३५०. ॐ तीर्थश्रवाय नमः । (२.७.१५) ३५१. ॐ श्रवणमङ्गलनामधेयाय नमः । (२.७.१५) ३५२. ॐ अप्रमेयाय नमः । (२.७.१६) ३५३. ॐ चक्रायुधाय नमः । (२.७.१६) ३५४. ॐ पतङ्गराजभुजाधिरूढाय नमः । (२.७.१६) ३५५. ॐ अधियज्ञाय नमः । (२.७.१७) ३५६. ॐ धन्वन्तरये नमः । (२.७.२१) ३५७. ॐ पुरुशक्तिभाजाय नमः । (२.७.३९)

परीक्षितः भगवत् लीलावर्णनापेक्षा

३५८. ॐ अगुणाय नमः । (२.८.१) ३५९. ॐ विश्वस्थित्युत्भवाप्ययाय नमः । (२.८.१०)

ब्रह्मदेवस्य वैकुण्ठतेजोदर्शनं विष्णोश्चतुःश्लोकीभागवतोपदेशश्च

३६०. ॐ अखिल सात्वतां पतये नमः । (२.९.१४) ३६१. ॐ सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेविताय नमः । (२.९.१४) ३६२. ॐ वक्षसि श्रिया लक्षिताय नमः । (२.९.१५) ३६३. ॐ किरीटिने नमः । (२.९.१५) ३६४. ॐ कुण्डलिने नमः । (२.९.१५) ३६५. ॐ पीताम्बराय नमः । (२.९.१५) ३६६. ॐ अध्यर्हणीयमासनमास्थिताय नमः । (२.९.१६) ३६७. ॐ चतुःषोडशपञ्चशक्तिभिर्वृताय नमः । (२.९.१६) ३६८. ॐ इतरत्र अध्रुवैः स्वैः भगैः युक्ताय नमः । (२.९.१६) ३६९. ॐ स्वे एव धाम्नि रममाणाय नमः । (२.९.१६) ३७०. ॐ वरेशाय नमः । (२.९.२०) ३७१. ॐ सर्वभूतानां गुहामवस्थिताय नमः । (२.९.२४) ३७२. ॐ सर्वभूतानमध्यक्षाय नमः । (२.९.२४)

पुराणलक्षणानि इन्द्रियाधिष्ठानदेवतोत्पत्तिश्च

३७३. ॐ हिरण्मयाय नमःः (२.१०.१३) ३७४. ॐ देवाय नमःः (२.१०.१३) ३७५. ॐ ब्रह्मरूपधारिणे नमः । (२.१०.३६) ३७६. ॐ जगद्धात्रे नमः । (२.१०.४३) ३७७. ॐ धर्मरूपधारिणे नमः । (२.१०.४३) ३७८. ॐ कालाग्निरुद्रात्मने नमः । (२.१०.४४) ३७९. ॐ परस्मै नमः । (२.१०.४६)

विदुरस्य हस्तिनपुरत्यागः उद्धवसमागमः विदुरोद्धवसंवादः उद्धवस्य श्रीकृष्णलीलानुस्मरणञ्च

३८०. ॐ अखिलेश्वराय नमः । (३.१.२) ३८१. ॐ विनिर्जिताशेषनृदेवदेवाय नमः । (३.१.१२) ३८२. ॐ यदुदेवदेवाय नमः । (३.१.१२) ३८३. ॐ सहस्रमूर्तये नमः । (३.१.१७) ३८४. ॐ तीर्थपदाय नमः । (३.१.१७) ३८५. ॐ अनन्तलिङ्गाय नमः । (३.१.१८) ३८६. ॐ स्वनाभ्यपाद्मानुवृत्यावतीर्णाय नमः । (३.१.२६) ३८७. ॐ सात्वतवृष्णिभोजदाशार्हकाणामधिपाय नमः । (३.१.२९) ३८८. ॐ सुपर्णाय नमः । (३.१.३९) ३८९. ॐ मर्त्यविडम्बनेन नृणां दृशः चालयते नमः । (३.१.४२) ३९०. ॐ विधात्रे नमः । (३.१.४२) ३९१. ॐ उत्पथनाशनाय नमः । (३.१.४४) ३९२. ॐ तीर्थकीर्तये नमः । (३.१.४५) ३९३. ॐ भर्त्रे नमः । (३.२.३) ३९४. ॐ सात्वतां ऋषभाय नमः । (३.२.९) ३९५. ॐ भूतावासाय नमः । (३.२.९) ३९६. ॐ भूषणभूषणाङ्गाय नमः । (३.२.१२) ३९७. ॐ परस्मै पदाय नमः । (३.२.१२) ३९८. ॐ दृक्स्वस्त्ययनाय नमः । (३.२.१३) ३९९. ॐ अनन्तवीर्याय नमः । (३.२.१६) ४००. ॐ असाम्यातिशयाय नमः । (३.२.२१) ४०१. ॐ त्र्यधीशाय नमः । (३.२.२१) ४०२. ॐ स्वाराज्यलक्ष्म्याप्तसमस्तकामाय नमः । (३.२.२१) ४०३. ॐ बलिं हरद्भिः चिरलोकपालैः किरीटकोट्येडितपादपीठाय नमः । (३.२.२१) ४०४. ॐ सुनाभायुधाय नमः । (३.२.२४) ४०५. ॐ श्रीनिकेताय नमः । (३.३.२०) ४०६. ॐ प्रपन्नार्तिहराय नमः । (३.४.४) ४०७. ॐ अकेतनाय नमः । (३.४.६) ४०८. ॐ श्यामावदाताय नमः । (३.४.७) ४०९. ॐ विरजाय नमः । (३.४.७) ४१०. ॐ प्रशान्तारुणलोचनाय नमः । (३.४.७) ४११. ॐ दोर्भिः चतुर्भिः विदिताय नमः । (३.४.७) ४१२. ॐ पीतकौशाम्बरधराय नमः । (३.४.७) ४१३. ॐ अकृशाय नमः । (३.४.८) ४१४. ॐ अरविन्दाक्षाय नमः । (३.४.१९) ४१५. ॐ त्रिलोकगुरवे नमः । (३.४.३२) ४१६. ॐ शब्दयोनये नमः । (३.४.३२)

विदुरस्य मैत्रेयसमागमः विदुरमैत्रेयसंवादारम्भः सृष्टिक्रमवर्णनं देवानां भगवत्स्तुतिश्च

४१७. ॐ जनार्दनाय नमः । (३.५.३) ४१८. ॐ कृतावताराय नमः । (३.५.५) ४१९. ॐ निरीहाय नमः । (३.५.५) ४२०. ॐ योगेश्वराधीश्वराय नमः । (३.५.६) ४२१. ॐ सुश्लोकमौलये नमः । (३.५.७) ४२२. ॐ अधिलोकनाथाय नमः । (३.५.८) ४२३. ॐ आत्मयोनये नमः । (३.५.९) ४२४. ॐ विश्वस्रष्ट्रे नमः । (३.५.९) ४२५. ॐ सूरिभिरीड्यमानाय नमः । (३.५.११) ४२६. ॐ विश्वजन्मस्थितिसंयमार्थे कृतावताराय नमः । (३.५.१६) ४२७. ॐ प्रगृहीतशक्तये नमः । (३.५.१६) ४२८. ॐ आत्मात्मनां विभवे नमः । (३.५.२३) ४२९. ॐ अनानामत्युपलक्षणाय नमः । (३.५.२३) ४३०. ॐ एकराजे नमः । (३.५.२४) ४३१. ॐ सुप्तशक्तये नमः । (३.५.२४) ४३२. ॐ असुप्तदृशे नमः । (३.५.२४) ४३३. ॐ सन्द्रष्ट्रे नमः । (३.५.२५) ४३४. ॐ प्रपन्नतापोपशमातपत्रपदारविन्दाय नमः । (३.५.३८) ४३५. ॐ सविद्यानां अङ्घ्रिच्छायाय नमः । (३.५.३९) ४३६. ॐ परेशाय नमः । (३.५.४४) ४३७. ॐ उरुगायाय नमः । (३.५.४४) ४३८. ॐ अकुण्ठधिष्ण्याय नमः । (३.५.४५)

मैत्रेयमहर्षिणा विराट्पुरुषोत्पत्तिवर्णनं, विदुरस्य प्रसक्तप्रश्नानि

४३९. ॐ अधिपूरुषाय नमः । (३.६.४) ४४०. ॐ देवकर्मात्मशक्तिमते नमः । (३.६.७) ४४१. ॐ लोकेशाय नमः । (३.६.२२) ४४२. ॐ चिन्मात्राय नमः । (३.७.२) ४४३. ॐ अविकारिणे नमः । (३.७.२) ४४४. ॐ स्वतः तृप्ताय नमः । (३.७.३) ४४५. ॐ अविलुप्तावबोधात्मकाय नमः । (३.७.५) ४४६. ॐ सर्वक्षेत्रेष्ववस्थिताय नमः । (३.७.६) ४४७. ॐ विमुक्ताय नमः । (३.७.९) ४४८. ॐ मुरारये नमः । (३.७.१४) ४४९. ॐ व्यसनार्दनाय नमः । (३.७.१९) ४५०. ॐ सहस्राङ्घ्र्यूरुबाहवे नमः । (३.७.२२) ४५१. ॐ धर्मयोनये नमः । (३.७.३५)

विष्णोः नाभिकमलात् ब्रह्मदेवोत्पत्तिः ब्रह्मस्तुतिः ब्रह्मदेवाय विष्णोः वरदानञ्च

४५२. ॐ अकुण्ठसत्वाय नमः । (३.८.३) ४५३. ॐ किरीटसाहस्रमणिप्रवेकप्रद्योतितोद्दामफणासहस्राय नमः । (३.८.६) ४५४. ॐ भगवत्तमाय नमः । (३.८.७) ४५५. ॐ अहीन्द्रतल्पे अधिशयानाय नमः । (३.८.१०) ४५६. ॐ एकस्मै नमः । (३.८.१०) ४५७. ॐ स्वात्मरतौ कृतक्षणाय नमः । (३.८.१०) ४५८. ॐ रुद्धवीर्याय नमः । (३.८.११) ४५९. ॐ अर्प्पितभूतसूक्ष्माय नमः । (३.८.११) ४६०. ॐ कालात्मिकां शक्तिं उदीरमाणाय नमः । (३.८.११) ४६१. ॐ स्वशक्त्या कालाख्ययासादितकर्मतन्त्राय नमः । (३.८.१२) ४६२. ॐ अर्थसूक्ष्माभिनिविष्टदृष्टये नमः । (३.८.१३) ४६३. ॐ मृणालगौरायतशेषभोगपर्यङ्के शयानाय नमः । (३.८.२३) ४६४. ॐ अपाश्रितवेषदेहाय नमः । (३.८.२५) ४६५. ॐ लोकार्तिहरस्मिताय नमः । (३.८.२७) ४६६. ॐ परिस्फुरत्कुण्डलमण्डिताय नमः । (३.८.२७) ४६७. ॐ सुनासाय नमः । (३.८.२७) ४६८. ॐ सुभ्रुवे नमः । (३.८.२७) ४६९. ॐ शोणायितेनाधरबिम्बभासाय नमः । (३.८.२७) ४७०. ॐ श्रीवत्सवक्षस्थलवल्लभेनानन्तधनेन हारालङ्कृताय नमः । (३.८.२८) ४७१. ॐ आम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया निवीताय नमः । (३.८.३१) ४७२. ॐ सूर्येन्दुवाय्वग्न्यगमाय नमः । (३.८.३१) ४७३. ॐ त्रिधामभिः परिक्रमत् प्राधनिकैः दुरासदाय नमः । (३.८.३१) ४७४. ॐ अव्यक्तवर्त्मने नमः । (३.८.३३) ४७५. ॐ कर्मबीजाय नमः । (३.८.३३) ४७६. ॐ ईड्याय नमः । (३.८.३३) ४७७. ॐ गृहीतावतारशतैकबीजाय नमः । (३.९.२) ४७८. ॐ अवबोधरसोदयेन शश्वन्निवृत्ततमसे नमः । (३.९.२) ४७९. ॐ आनन्दमात्रमविकल्पमविद्धवर्च्चसे नमः । (३.९.३) ४८०. ॐ भूतेन्द्रियात्मकाय नमः । (३.९.३) ४८१. ॐ भुवनमङ्गलाय नमः । (३.९.४) ४८२. ॐ विश्वोद्भवस्थितिलयेषु निमित्तलीलारासाय नमः । (३.९.१४) ४८३. ॐ स्थित्युद्भवप्रलयहेतवे नमः । (३.९.१६) ४८४. ॐ आत्ममूलाय नमः । (३.९.१६) ४८५. ॐ भुवनद्रुमाय नमः । (३.९.१६) ४८६. ॐ अनिमिषाय नमः । (३.९.१७) ४८७. ॐ अधिमखाय नमः । (३.९.१८) ४८८. ॐ योगनिद्रावसानविकसन्नलिनेक्षणाय नमः । (३.९.२१) ४८९. ॐ उदरस्थभवाय नमः । (३.९.२१) ४९०. ॐ समस्तजगतां सुहृदे नमः । (३.९.२२) ४९१. ॐ प्रपन्नवरदाय नमः । (३.९.२३) ४९२. ॐ आत्मशक्त्या रमया गृहीतगुणावताराय नमः । (३.९.२३) ४९३. ॐ मधुसूदनाय नमः । (३.९.२७) ४९४. ॐ आत्मनामात्मने नमः । (३.९.४२) ४९५. ॐ प्रेयसां प्रेष्ठाय नमः । (३.९.४२) ४९६. ॐ प्रधानपुरुषेश्वराय नमः । (३.९.४४) ४९७. ॐ कञ्जनाभाय नमः । (३.९.४४)

दशविधसृष्टिः कालपरिधिनिर्णयश्च

४९८. ॐ बहुरूपाय नमः । (३.१०.१०) ४९९. ॐ कालाख्यलक्षणाय नमः । (३.१०.१०) ५००. ॐ अव्यक्तमूर्तये नमः । (३.१०.१२) ५०१. ॐ अमोघसङ्कल्पाय नमः । (३.१०.२९) ५०२. ॐ व्यक्तभुजे नमः । (३.११.३) ५०३. ॐ अव्यक्ताय नमः । (३.११.३) ५०४. ॐ विशेषभुजे नमः । (३.११.४) ५०५. ॐ अनन्तासनाय नमः । (३.११.३१) ५०६. ॐ योगनिद्रानिमीलिताक्षाय नमः । (३.११.३१) ५०७. ॐ जनालयैः स्तूयमानाय नमः । (३.११.३१) ५०८. ॐ अव्याकृताय नमः । (३.११.३७) ५०९. ॐ जगदात्मने नमः । (३.११.३७) ५१०. ॐ अनादये नमः । (३.११.३७) ५११. ॐ अक्षरब्रह्मणे नमः । (३.११.४१) ५१२. ॐ सर्वकारणकारणाय नमः । (३.११.४१)

सनकादि महर्षीणां जननं श्रीरुद्राविर्भावं मरीच्यादि ऋषीणां तथा सरस्वत्याः उत्पत्तिः

५१३. ॐ सर्वभूतगुहावासाय नमः । (३.१२.१९) ५१४. ॐ परंज्योतिषे नमः । (३.१२.१९)

वराहावतारः ऋषीणां भगवत्स्तुतिश्च

५१५. ॐ विष्वक्सेनाय नमः । (३.१३.३) ५१६. ॐ सर्वभूतानां जन्मकृते वित्तदाय च नमः । (३.१३.७) ५१७. ॐ यज्ञलिङ्गाय नमः । (३.१३.१३) ५१८. ॐ अमीवसूदनाय नमः । (३.१३.१४) ५१९. ॐ करुणासिन्धवे नमः । (३.१३.१८) ५२०. ॐ वराहतोकाय नमः । (३.१३.१९) ५२१. ॐ सौकररूपाय नमः । (३.१३.२१) ५२२. ॐ सौकरव्याजसत्वाय नमः । (३.१३.२१) ५२३. ॐ अगेन्द्रसन्निभाय नमः । (३.१३.२४) ५२४. ॐ मायामयसूकराय नमः । (३.१३.२६) ५२५. ॐ वेदवितानमूर्तये नमः । (३.१३.२७) ५२६. ॐ सितदंष्ट्राय नमः । (३.१३.२८) ५२७. ॐ क्रोडापदेशाय नमः । (३.१३.२९) ५२८. ॐ अध्वराङ्गाय नमः । (३.१३.२९) ५२९. ॐ करालदंष्ट्रिणे नमः । (३.१३.२९) ५३०. ॐ अकरालदृशे नमः । (३.१३.२९) ५३१. ॐ त्रिपरवे नमः । (३.१३.३१) ५३२. ॐ सुनाभसन्दीपिततीव्रमन्यवे नमः । (३.१३.३२) ५३३. ॐ महीं रसायाः स्वदंष्ट्रयोद्धृत्योत्थिताय नमः । (३.१३.३२) ५३४. ॐ यज्ञभावनाय नमः । (३.१३.३५) ५३५. ॐ कारणसूकराय नमः । (३.१३.३५) ५३६. ॐ अध्वरात्मकाय नमः । (३.१३.३६) ५३७. ॐ दुष्कृतात्मनां दुर्दर्शनाय नमः । (३.१३.३६) ५३८. ॐ सर्वयज्ञक्रतुरिष्टिबन्धनाय नमः । (३.१३.३९) ५३९. ॐ अखिलमन्त्रदेवताद्रव्याय नमः । (३.१३.४०) ५४०. ॐ सर्वक्रतवे नमः । (३.१३.४०) ५४१. ॐ क्रियात्मने नमः । (३.१३.४०) ५४२. ॐ वैराग्यभक्त्यात्मजयानुभावितज्ञानविद्यागुरवे नमः । (३.१३.४०) ५४३. ॐ अपारकर्मणे नमः । (३.१३.४६) ५४४. ॐ प्रजापतये नमः । (३.१३.४८) ५४५. ॐ गुहाशयाय नमः । (३.१३.५०)

कश्यपात् दितेः गर्भधारणं तस्याः पौत्रः प्रह्लादस्य जन्मप्रवचनञ्च

५४६. ॐ कारणसूकरात्मने नमः । (३.१४.१) ५४७. ॐ यज्ञमूर्तये नमः । (३.१४.२) ५४८. ॐ यजुषां पतये नमः । (३.१४.८) ५४९. ॐ लोकभावनाय नमः । (३.१४.४०) ५५०. ॐ सुनाभोदारबाहवे नमः । (३.१४.४१) ५५१. ॐ अब्जनेत्राय नमः । (३.१४.४९) ५५२. ॐ स्वपूरुषेच्छानुग्रहीतरूपाय नमः । (३.१४.४९) ५५३. ॐ श्रीललनाललामाय नमः । (३.१४.४९) ५५४. ॐ स्फुरत्कुण्डलमण्डिताननाय नमः । (३.१४.४९)

वैकुण्ठधामवर्णनं सनकादीनां विष्णुपार्षदाभ्यां शापः तेषां भगवद्दर्शनञ्च

५५५. ॐ कालेनास्पृष्टवर्त्मने नमः । (३.१५.३) ५५६. ॐ लोकनाथशिखामणये नमः । (३.१५.४) ५५७. ॐ परेषामपरेषां भूतानां भावविदे नमः । (३.१५.४) ५५८. ॐ विज्ञानवीर्याय नमः । (३.१५.५) ५५९. ॐ गृहीतगुणभेदाय नमः । (३.१५.५) ५६०. ॐ अव्यक्तयोनये नमः । (३.१५.५) ५६१. ॐ आत्मनिप्रोतभुवनाय नमः । (३.१५.६) ५६२. ॐ सदसदात्मकाय नमः । (३.१५.६) ५६३. ॐ आत्मभावनाय नमः । (३.१५.६) ५६४. ॐ महाबाहवे नमः । (३.१५.११) ५६५. ॐ शब्दगोचराय नमः । (३.१५.११) ५६६. ॐ अमलात्मने नमः । (३.१५.१३) ५६७. ॐ सर्वलोकनमस्कृताय नमः । (३.१५.१३) ५६८. ॐ वृषाय नमः । (३.१५.१५) ५६९. ॐ अनिमिषां ऋषभाय नमः । (३.१५.२५) ५७०. ॐ विश्वगुरवे नमः । (३.१५.२६) ५७१. ॐ भुवनैकवन्द्याय नमः । (३.१५.२६) ५७२. ॐ गतविग्रहाय नमः । (३.१५.३२) ५७३. ॐ प्रशान्तपुरुषाय नमः । (३.१५.३२) ५७४. ॐ अरविन्दनाभाय नमः । (३.१५.३७) ५७५. ॐ परमहंसमुनीनामन्वेषणीयचरणौ चालयते नमः । (३.१५.३७) ५७६. ॐ आर्यहृद्याय नमः । (३.१५.३७) ५७७. ॐ सहश्रिये नमः । (३.१५.३७) ५७८. ॐ समाधिभाग्याय नमः । (३.१५.३८) ५७९. ॐ कृत्स्नप्रसादसुमुखाय नमः । (३.१५.३९) ५८०. ॐ स्पृहणीयधामाय नमः । (३.१५.३९) ५८१. ॐ स्नेहावलोककलया हृदिसंस्पृशते नमः । (३.१५.३९) ५८२. ॐ पृथुनितम्बिनिपीतांशुके विस्फुरन्त्याः काञ्च्या अलिभिः विरुतया वनमालया चोपलक्षिताय नमः । (३.१५.४०) ५८३. ॐ विनतासुतांसे वल्गुप्रकोष्ठवलय विन्यस्तहस्ताय नमः । (३.१५.४०) ५८४. ॐ धुनानामब्जहस्ताय नमः । (३.१५.४०) ५८५. ॐ विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखाय नमः । (३.१५.४१) ५८६. ॐ मणिमत्किरीटधारिणे नमः । (३.१५.४१) ५८७. ॐ दोर्दण्डषण्डविवरे हरता परार्ध्यहारेण शोभमानाय नमः । (३.१५.४१) ५८८. ॐ कन्धरगतेन कौस्तुभेन शोभमानाय नमः । (३.१५.४१) ५८९. ॐ बहुसौष्ठवाढ्याय नमः । (३.१५.४२) ५९०. ॐ अरविन्दनयनाय नमः । (३.१५.४३) ५९१. ॐ नखारुणमणिश्रयणाङ्घ्रिद्वन्द्वाय नमः । (३.१५.४४) ५९२. ॐ असितपद्मकोशवदनाय नमः । (३.१५.४४) ५९३. ॐ सुन्दरतराधरकुन्दहासाय नमः । (३.१५.४४) ५९४. ॐ ध्यानास्पदाय नमः । (३.१५.४५) ५९५. ॐ नयनाभिरामाय नमः । (३.१५.४५) ५९६. ॐ अनन्यसिद्धैरौत्पत्तिकैरष्टभोगैर्युतं पौंस्न वपुषे नमः । (३.१५.४५) ५९७. ॐ कीर्तन्यतीर्थयशसे नमः । (३.१५.४८) ५९८. ॐ पुरुहूताय नमः । (३.१५.५०)

भगवता सनकादीनां सान्त्वनं जयविजयोः वैकुण्ठात् पतनञ्च

५९९. ॐ अमृतामलयशसे नमः । (३.१६.६) ६००. ॐ अखण्डविकुण्ठयोगमायाविभूतये नमः । (३.१६.९) ६०१. ॐ योगमाययारब्ध पारमेष्ठ्यमहोदयाय नमः । (३.१६.१५) ६०२. ॐ निर्विकल्पाय नमः । (३.१६.१८) ६०३. ॐ द्विजानुपथपुण्यरजः पुनीतश्रीवत्सलक्ष्माय नमः । (३.१६.२१) ६०४. ॐ द्विजोत्तमकुलगोप्त्रे नमः । (३.१६.२३) ६०५. ॐ निजशक्तिभिरुद्धृतारये नमः । (३.१६.२४) ६०६. ॐ विश्वभर्त्रे नमः । (३.१६.२४) ६०७. ॐ त्र्यधिपतये नमः । (३.१६.२४) ६०८. ॐ अधीशाय नमः । (३.१६.२५) ६०९. ॐ नयनानन्दभाजनाय नमः । (३.१६.२७) ६१०. ॐ स्वयम्प्रभाय नमः । (३.१६.२७) ६११. ॐ विश्वस्य स्थितिलयोत्भवहेतवे नमः । (३.१६.३६) ६१२. ॐ योगेश्वरैरपि दुरत्यययोगमायाय नमः । (३.१६.३६)

हिरण्याक्षहिरण्यकशिपोर्जननं हिरण्याक्षस्य दिग्विजयं तस्य वराहमूर्तिना हननञ्च

६१३. ॐ पुरातनाय पुरुषाय नमः । (३.१७.३०) ६१४. ॐ अभिजिते नमः । (३.१८.२) ६१५. ॐ अग्रदंष्ट्रया प्रोन्नीयमानावनये नमः । (३.१८.२) ६१६. ॐ धराधराय नमः । (३.१८.२) ६१७. ॐ आसादितसूकराकृतये नमः । (३.१८.३) ६१८. ॐ योगमायाबलाय नमः । (३.१८.४) ६१९. ॐ गृहीतवाराहतनवे नमः । (३.१८.२०) ६२०. ॐ आदिसूकराय नमः । (३.१८.२१) ६२१. ॐ सहस्रण्ये नमः । (३.१८.२१) ६२२. ॐ अक्षजाय नमः । (३.१९.२) ६२३. ॐ यज्ञसूकराय नमः । (३.१९.९) ६२४. ॐ धृतयज्ञरूपाय नमः । (३.१९.१३) ६२५. ॐ योगमायेश्वराय नमः । (३.१९.१७) ६२६. ॐ विश्वजिते नमः । (३.१९.२६) ६२७. ॐ अखिलयज्ञतन्तवे नमः । (३.१९.३०) ६२८. ॐ गृहीतामलसत्वमूर्तये नमः । (३.१९.३०) ६२९. ॐ पुष्करविष्टरादिभिः समीडिताय नमः । (३.१९.३१) ६३०. ॐ महामृधे हिरण्याक्षं हत्वा देवानां तुष्टिदायकाय नमः । (३.१९.३२) ६३१. ॐ श्रीवत्साङ्काय नमः । (३.१९.३४)

ब्रह्मदेवस्य नानासृष्टिवर्णनम्

६३२. ॐ कीर्तन्योदारकर्मणे नमः । (३.२०.६) ६३३. ॐ धृतक्रोडतनवे नमः । (३.२०.८) ६३४. ॐ दुर्वितर्क्यायानिमिषाय परस्मै नमः । (३.२०.१२) ६३५. ॐ भक्तानामनुग्रहायानुरूपात्मदर्शनाय नमः । (३.२०.२५) ६३६. ॐ क्लिष्टानां लोकानां क्लेशनाशनाय नमः । (३.२०.२७) ६३७. ॐ विविक्ताध्यात्मदर्शनाय नमः । (३.२०.२८) ६३८. ॐ आत्मवते नमः । (३.२०.५१)

कर्दमतपः तस्मै भगवतः वरदानञ्च

६३९. ॐ प्रपन्नवरदाशुषे नमः । (३.२१.७) ६४०. ॐ प्रसन्नाय नमः । (३.२१.८) ६४१. ॐ पुष्कराक्षाय नमः । (३.२१.८) ६४२. ॐ अर्काभाय नमः । (३.२१.९) ६४३. ॐ सितपद्मोत्पलस्रजाय नमः । (३.२१.९) ६४४. ॐ स्निग्धनीलालकव्रातवक्त्राब्जाय नमः । (३.२१.९) ६४५. ॐ विरजोऽम्बराय नमः । (३.२१.९) ६४६. ॐ शङ्खचक्रगदाधराय नमः । (३.२१.१०) ६४७. ॐ श्वेतोत्पलक्रीडनकाय नमः । (३.२१.१०) ६४८. ॐ मनःस्पर्शस्मितेक्षणाय नमः । (३.२१.१०) ६४९. ॐ गरुत्मतः विन्यस्तचरणाम्भोजाय नमः । (३.२१.११) ६५०. ॐ खेऽवस्थिताय नमः । (३.२१.११) ६५१. ॐ वक्षः श्रिये नमः । (३.२१.११) ६५२. ॐ कौस्तुभकन्धराय नमः । (३.२१.११) ६५३. ॐ अखिलसत्वराशये नमः । (३.२१.१३) ६५४. ॐ भवसिन्धुपोतपादारविन्दाय नमः । (३.२१.१४) ६५५. ॐ कामदुघाङ्घ्रिपाय नमः । (३.२१.१५) ६५६. ॐ अशेषमूलमूलाय नमः । (३.२१.१५) ६५७. ॐ शुक्लाय नमः । (३.२१.१६) ६५८. ॐ लसत्तुलस्या विलक्षितमायातनवे नमः । (३.२१.२०) ६५९. ॐ नमनीयपादसरोजाय नमः । (३.२१.२१) ६६०. ॐ अब्जनाभाय नमः । (३.२१.२२) ६६१. ॐ सुपर्ण्णपक्षोपरिरोचमानाय नमः । (३.२१.२२) ६६२. ॐ प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रुवे नमः । (३.२१.२२) ६६३. ॐ प्रत्यगक्षजाय नमः । (३.२१.३३)

कर्दमदेवहूतिविवाहः देवहूत्याः कर्दमपरिचर्या कर्दमेन दिव्यविमाननिर्माणं दम्पतीनां विहारः नवपुत्रीजननञ्च

६६४. ॐ अव्ययाय नमः । (३.२२.४) ६६५. ॐ अकृतात्मनां दुर्दर्शाय नमः । (३.२२.६) ६६६. ॐ शिवाय पादरजाय नमः । (३.२२.६) ६६७. ॐ उशतीर्गिरा जुष्टाय नमः । (३.२२.७) ६६८. ॐ व्यसनात्ययाय नमः । (३.२३.४२) ६६९. ॐ तीर्थपदचरणाय नमः । (३.२३.४२)

कपिलावतारः नवकन्यकाविवाहः कर्दमभगवत्पदप्राप्तिश्च

६७०. ॐ तत्वसङ्ख्यानविज्ञप्त्यै जाताय नमः । (३.२४.१०) ६७१. ॐ स्वमायया भूतानां शेवधिं कपिलं देहं बिभ्रते अवतीर्णाय नमः । (३.२४.१६) ६७२. ॐ ज्ञानविज्ञानयोगेन कर्मणां जटोद्धारकाय नमः । (३.२४.१७) ६७३. ॐ हिरण्यकेशाय नमः । (३.२४.१७) ६७४. ॐ पद्माक्षाय नमः । (३.२४.१७) ६७५. ॐ पद्ममुद्रापदाम्बुजाय नमः । (३.२४.१७) ६७६. ॐ कैटभार्दनाय नमः । (३.२४.१८) ६७७. ॐ अविद्यासंशयग्रन्थिछेदकाय नमः । (३.२४.१८) ६७८. ॐ सिद्धगणाधीशाय नमः । (३.२४.१९) ६७९. ॐ साङ्ख्याचार्यैः सुसम्मताय नमः । (३.२४.१९) ६८०. ॐ पितुः कीर्तिवर्धकाय नमः । (३.२४.१९) ६८१. ॐ विबुधर्षभाय नमः । (३.२४.२६) ६८२. ॐ भक्तानां मानवर्धनाय नमः । (३.२४.३०) ६८३. ॐ सदाभिवादार्हणपादपीठाय नमः । (३.२४.३२) ६८४. ॐ ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्ताय नमः । (३.२४.३२) ६८५. ॐ परप्रधानपुरुषमहत्कालत्रिवृतस्वरूपिणे नमः । (३.२४.३३) ६८६. ॐ कवये नमः । (३.२४.३३) ६८७. ॐ लोकपालाय नमः । (३.२४.३३) ६८८. ॐ आत्मानुभूत्यानुगतप्रपञ्चाय नमः । (३.२४.३३) ६८९. ॐ स्वच्छन्दशक्तये नमः । (३.२४.३३) ६९०. ॐ अवतीर्णार्णाय नमः । (३.२४.३४) ६९१. ॐ आप्तकामाय नमः । (३.२४.३४) ६९२. ॐ मुमूक्षूणां आत्मदर्शने सम्मताय नमः । (३.२४.३६) ६९३. ॐ तत्वानां प्रसङ्ख्यकाय नमः । (३.२४.३६) ६९४. ॐ स्वयं ज्योतिषे नमः । (३.२४.३९) ६९५. ॐ सर्वभूतगुहाशयाय नमः । (३.२४.३९) ६९६. ॐ प्रत्यगात्मने नमः । (३.२४.४५)

देवहूतिकपिलसंवादः - भक्तियोगनिरूपणं

६९७. ॐ पुंसां वर्ष्मणे नमः । (३.२५.२) ६९८. ॐ सर्वयोगिनां वरिम्णे नमः । (३.२५.२) ६९९. ॐ श्रुतदेवाय नमः । (३.२५.२) ७००. ॐ स्वच्छन्दात्मने नमः । (३.२५.३) ७०१. ॐ अकर्माय नमः । (३.२५.६) ७०२. ॐ तत्वमार्गाग्रदर्शनाय नमः । (३.२५.६) ७०३. ॐ सच्चक्षुषे नमः । (३.२५.८) ७०४. ॐ दुष्पारस्यान्धस्य तमसः पारगाय नमः । (३.२५.८) ७०५. ॐ तमसान्धस्य लोकस्योदितसूर्याय नमः । (३.२५.९) ७०६. ॐ स्वभृत्यसंसारतरोः कुठाराय नमः । (३.२५.११) ७०७. ॐ शरण्याय नमः । (३.२५.११) ७०८. ॐ सद्धर्मविदां वरिष्ठाय नमः । (३.२५.११) ७०९. ॐ आत्मवतां सतां गतये नमः । (३.२५.१२) ७१०. ॐ अखण्डिताय नमः । (३.२५.१७) ७११. ॐ प्रकृतेः परस्मै नमः । (३.२५.१७) ७१२. ॐ निरन्तराय नमः । (३.२५.१७) ७१३. ॐ अणिम्ने नमः । (३.२५.१७) ७१४. ॐ उदासीनाय नमः । (३.२५.१८) ७१५. ॐ निर्वाणात्मने नमः । (३.२५.२९) ७१६. ॐ रुचिरवरप्रदप्रसन्नवक्त्रारुणलोचनदिव्यरूपिणे नमः । (३.२५.३५) ७१७. ॐ उदारविलासहासेक्षितवामसूक्तदर्शनीयावयवाय नमः । (३.२५.३६) ७१८. ॐ सख्ये नमः । (३.२५.३८) ७१९. ॐ प्रियाय नमः । (३.२५.३८) ७२०. ॐ सुहृदे नमः । (३.२५.३८) ७२१. ॐ गुरवे नमः । (३.२५.३८) ७२२. ॐ इष्टदैवाय नमः । (३.२५.३८) ७२३. ॐ विश्वतोमुखाय नमः । (३.२५.४०) ७२४. ॐ सर्वभूतानामात्मने नमः । (३.२५.४१)

महदादितत्वनिरूपणं सद्धर्मवर्णनञ्च

७२५. ॐ हृदयग्रन्थिभेदनाय नमः । (३.२६.२) ७२६. ॐ निश्रेयसार्थाय ज्ञानाय नमः । (३.२६.२) ७२७. ॐ प्रत्यग्धाम्ने नमः । (३.२६.३) ७२८. ॐ निर्वृतात्मने नमः । (३.२६.७) ७२९. ॐ जगदङ्कुराय नमः । (३.२६.२०) ७३०. ॐ आत्मप्रस्वापनं तमसं स्वतेजसाऽपीताय नमः । (३.२६.२०) ७३१. ॐ स्वच्छाय नमः । (३.२६.२१) ७३२. ॐ महदात्मकाय नमः । (३.२६.२१) ७३३. ॐ शारदेन्दीवरश्यामाय नमः । (३.२६.२८) ७३४. ॐ योगिभिः शनैः संराध्याय नमः । (३.२६.२८) ७३५. ॐ क्षेत्रज्ञाय नमः । (३.२६.७०)

प्रकृतिपुरुषविवेकः भक्तियोगेन प्रकृतेः तिरोधानञ्च

७३६. ॐ सत्यदृशे नमः । (३.२७.१३) ७३७. ॐ विनिद्राय नमः । (३.२७.१४) ७३८. ॐ निरहङ्क्रियाय नमः । (३.२७.१४) ७३९. ॐ स्वे महिम्नि स्थिताय नमः । (३.२७.२४) ७४०. ॐ कैवल्याय नमः । (३.२७.२८) ७४१. ॐ निश्रेयसाय नमः । (३.२७.२८)

भगवतः प्रत्यङ्गध्यानवर्णनम्

७४२. ॐ प्रसन्नवदनाम्भोजाय नमः । (३.२८.१३) ७४३. ॐ पत्मगर्भारुणेक्षणाय नमः । (३.२८.१३) ७४४. ॐ नीलोत्पलदलश्यामाय नमः । (३.२८.१३) ७४५. ॐ लसत्पङ्कजकिञ्जल्क्कपीतकौशेयवाससे नमः । (३.२८.१४) ७४६. ॐ श्रीवत्सवक्षसम्भ्राजत्कौस्तुभामुक्तकन्धराय नमः । (३.२८.१४) ७४७. ॐ मत्तद्विरेफकलयापरीतवनमालया विभूषिताय नमः । (३.२८.१५) ७४८. ॐ परार्ध्यहारवलयकिरीटाङ्गदनूपुरधारिणे नमः । (३.२८.१५) ७४९. ॐ काञ्चीगुणोल्लसच्छ्रोणये नमः । (३.२८.१६) ७५०. ॐ भकतानां हृदयाम्भोजविष्टराय नमः । (३.२८.१६) ७५१. ॐ दर्शनीयतमाय नमः । (३.२८.१६) ७५२. ॐ भृत्यानुग्रहकातराय नमः । (३.२८.१७) ७५३. ॐ पुण्यश्लोकयशस्कराय नमः । (३.२८.१८) ७५४. ॐ प्रेक्षणीयेहिताय नमः । (३.२८.१९) ७५५. ॐ वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यचरणारविन्दाय नमः । (३.२८.२१) ७५६. ॐ महधृदयान्धकाराहतोत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नया भासमानाय नमः । (३.२८.२१) ७५७. ॐ ध्यातुर्मनःशमलशैलनिसृष्टवज्रचरणारविन्दाय नमः । (३.२८.२२) ७५८. ॐ अभवाय नमः । (३.२८.२३) ७५९. ॐ अधिशोभमानाभ्यां ओजोनिधिभ्यां अतसिकाकुसुमावभासाभ्यां ऊरूयुताय नमः । (३.२८.२४) ७६०. ॐ व्यालम्बिपीतवरवाससि वर्तमानकाञ्चीकलापपरिरम्भि नितम्बबिम्बाय नमः । (३.२८.२४) ७६१. ॐ भुवनकोशगुहोदराय नमः । (३.२८.२५) ७६२. ॐ विशदहारमयूखगौरहरिन्मणिवृषस्तनाय नमः । (३.२८.२५) ७६३. ॐ पुंसां मनोनयननिर्वृतिमादधानाय नमः । (३.२८.२६) ७६४. ॐ अखिललोकनमस्कृताय नमः । (३.२८.२६) ७६५. ॐ भृत्यानुकम्पितधिया गृहीतमूर्तये नमः । (३.२८.२९) ७६६. ॐ विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलोदारनासवदनारविन्दाय नमः । (३.२८.२९) ७६७. ॐ श्रीनिकेताय नमः । (३.२८.३०) ७६८. ॐ कुटिलकुन्तलवृन्दजुष्टवदनाय नमः । (३.२८.३०) ७६९. ॐ मीनद्वयाश्रितमधिक्षिपदब्जनेत्राय नमः । (३.२८.३०) ७७०. ॐ उल्लसद्भ्रुवे नमः । (३.२८.३०) ७७१. ॐ तापत्रयोपशमनाय नमः । (३.२८.३१) ७७२. ॐ मकरध्वजस्य सम्मोहनाय स्वमाययारचित भ्रूमण्डलाय नमः । (३.२८.३२) ७७३. ॐ अवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमत्युदारहासाननाय नमः । (३.२८.३२) ७७४. ॐ ध्यानायन बहुलाधरोष्ठभासायितद्विजकुन्दपङ्क्ति प्रहसिताननाय नमः । (३.२८.३३)

भक्तियोगरहस्यं कालप्रभाववर्णनञ्च

७७५. ॐ योगभास्कराय नमः । (३.२९.५) ७७६. ॐ सर्वगुहाशयाय नमः । (३.२९.११) ७७७. ॐ सर्वभूतेषु सदावस्थितभूतात्मने नमः । (३.२९.२१) ७७८. ॐ अखिलाश्रयाय नमः । (३.२९.३८) ७७९. ॐ आदिकृते नमः । (३.२९.४५)

जीवस्य देहप्राप्तिः गर्भस्थ जीवस्य भगवत्स्तुतिः जिवस्य क्लेशवर्णनञ्च

७८०. ॐ उपसन्नं जगदवितुमिच्छया आत्मनानातनवे नमः । (३.३१.१२) ७८१. ॐ अखण्डबोधाय नमः । (३.३१.१३) ७८२. ॐ आतप्यमान हृदयेऽवसिताय नमः । (३.३१.१३) ७८३. ॐ दीननाथाय नमः । (३.३१.१८)

भक्तियोगोत्कर्षवर्णनं देवहूत्याः भगवत्स्तुतिः कपिलस्य महाप्रस्थानं देवहूत्याः ब्रह्मभावप्राप्तिश्च

७८४. ॐ अनन्तासनाय नमः । (३.३२.४) ७८५. ॐ पुरुषर्षभाय नमः । (३.३२.१३) ७८६. ॐ ईश्वरमूर्तये नमः । (३.३२.१४) ७८७. ॐ भजनीयपदाम्बुजाय नमः । (३.३२.२२) ७८८. ॐ सदशेषबीजाय नमः । (३.३३.२) ७८९. ॐ भूतेन्द्रियार्थात्ममयवपुषे नमः । (३.३३.२) ७९०. ॐ आत्मेश्वराय नमः । (३.३३.३) ७९१. ॐ अतर्क्यसहस्रशक्तये नमः । (३.३३.३) ७९२. ॐ अङ्घ्रिपाय मायाशिशवे नमः । (३.३३.४) ७९३. ॐ स्वतेजसा ध्वस्तगुणप्रवाहाय नमः । (३.३३.८) ७९४. ॐ वेदगर्भाय नमः । (३.३३.८) ७९५. ॐ सिद्धचारणगन्धर्वैर्मुनिभिरप्सरोगणैः स्तूयमानाय नमः । (३.३३.३४) ७९६. ॐ साङ्ख्याचार्यैरभिष्टुताय नमः । (३.३३.३५) ७९७. ॐ सुपर्णकेतवे नमः । (३.३३.३७)

यज्ञदत्तात्रेयावतारौ

७९८. ॐ यज्ञस्वरूपधृचे नमः। (४.१.४)

दक्षजीवनं यज्ञसन्धानं देवानां विष्णुस्तुतिश्च

७९९. ॐ हिरण्यरशनाय नमः । (४.७.२०) ८००. ॐ अर्ककिरीटजुष्टाय नमः । (४.७.२०) ८०१. ॐ नीलालकभ्रमरमण्डितकुण्डलास्याय नमः । (४.७.२०) ८०२. ॐ कम्ब्वब्जचक्रशरचापगदासिचर्मधराय नमः । (४.७.२०) ८०३. ॐ हिरण्मयभुजाय नमः । (४.७.२०) ८०४. ॐ वक्षस्यधिश्रितवधूयुताय नमः । (४.७.२१) ८०५. ॐ पार्श्वभ्रमद्व्यजनचामरराजहंसाय नमः । (४.७.२१) ८०६. ॐ श्वेतातपत्रशशिनोपरिरज्यमानाय नमः । (४.७.२१) ८०७. ॐ कृतानुग्रहविग्रहाय नमः । (४.७.२४) ८०८. ॐ परमगुरवे नमः । (४.७.२५) ८०९. ॐ सुनन्दनन्दाद्यनुगैर्वृताय नमः । (४.७.२५) ८१०. ॐ स्वधाम्न्युपरताखिलबुद्ध्यवस्थाय नमः । (४.७.२६) ८११. ॐ अनञ्जनाय नमः । (४.७.२७) ८१२. ॐ शरणदाय नमः । (४.७.२८) ८१३. ॐ प्रणतात्मबन्धवे नमः । (४.७.३०) ८१४. ॐ ज्ञानस्य अर्थस्य गुणस्य चाश्रयाय नमः । (४.७.३१) ८१५. ॐ मायामयात् व्यतिरिक्ताय नमः । (४.७.३१) ८१६. ॐ विश्वभावनानन्दकरवपुषे नमः । (४.७.३२) ८१७. ॐ यज्ञात्मने नमः । (४.७.३३) ८१८. ॐ नलिनरुचदृशे नमः । (४.७.३३) ८१९. ॐ स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः । (४.७.३९) ८२०. ॐ श्रितसत्वाय नमः । (४.७.४०) ८२१. ॐ धर्मादीनां सूतये नमः । (४.७.४०) ८२२. ॐ उरगेन्द्रेऽधिशयनाय नमः । (४.७.४२) ८२३. ॐ विमृशिताध्यात्मपदव्यै नमः । (४.७.४२) ८२४. ॐ त्रयीगात्राय नमः । (४.७.४६) ८२५. ॐ यज्ञक्रतवे नमः । (४.७.४६) ८२६. ॐ सर्वभागभुजे नमः । (४.७.४९) ८२७. ॐ स्वेनानुभावेन एवावाप्तराधसे नमः । (४.७.५७)

ध्रुवोपाख्यानं - ध्रुवस्य वनगमनं तस्य तपस्या च

८२८. ॐ जितात्मश्वसनाभिवन्द्याङ्घ्रिपद्माय नमः । (४.८.२०) ८२९. ॐ भृत्यवत्सलाय नमः । (४.८.२२) ८३०. ॐ ममुक्षुभिर्मृग्यपदाब्जपद्धतये नमः । (४.८.२२) ८३१. ॐ पद्मपलाशलोचनाय नमः । (४.८.२३) ८३२. ॐ चारुकपोलाय नमः । (४.८.४५) ८३३. ॐ सुरसुन्दराय नमः । (४.८.४५) ८३४. ॐ स्मयमानाय नमः । (४.८.५१) ८३५. ॐ प्रसन्नवदनेक्षणाय नमः । (४.८.४५) ८३६. ॐ घनश्यामाय नमः । (४.८.४७) ८३७. ॐ शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजाय नमः । (४.८.४७) ८३८. ॐ केयूरवलयान्विताय नमः । (४.८.४८) ८३९. ॐ कौस्तुभाभरणग्रीवाय नमः । (४.८.४८) ८४०. ॐ पीतकौशेयवाससे नमः । (४.८.४८) ८४१. ॐ काञ्चीकलापपर्यस्तलसत्काञ्चननूपुराय नमः । (४.८.४९) ८४२. ॐ दर्शनीयतमाय नमः । (४.८.४९) ८४३. ॐ मनोनयनवर्धनाय नमः । (४.८.४९) ८४४. ॐ नखमणिश्रेण्या विलसद्भ्यां पद्भ्यां नमः । (४.८.५०) ८४५. ॐ हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थिताय नमः । (४.८.५१) ८४६. ॐ वरदर्षभाय नमः । (४.८.५१) ८४७. ॐ ॐ नमो भगवते वासुदेवाय (४.८.५४) ८४८. ॐ चराचरस्याखिलसत्वधाम्ने नमः । (४.८.८१)

ध्रुवस्य भगवद्दर्शनं भगवत्सुतिः वरप्राप्तिश्च

८४९. ॐ सर्वस्य हृद्यवस्थिताय नमः । (४.९.४) ८५०. ॐ अखिलशक्तिधराय नमः । (४.९.६) ८५१. ॐ आर्तबन्धवे नमः । (४.९.८) ८५२. ॐ अपवर्ग्यशरणाय नमः । (४.९.८) ८५३. ॐ नित्यमुक्तपरिशुद्धविबुद्धात्मने नमः । (४.९.१५) ८५४. ॐ विश्वभवाय नमः । (४.९.१६) ८५५. ॐ अविकाराय नमः । (४.९.१६) ८५६. ॐ आर्याय नमः । (४.९.१७) ८५७. ॐ दीनानुग्रहकातराय नमः । (४.९.१७) ८५८. ॐ सत्याशिषे नमः । (४.९.१७) ८५९. ॐ पुरुषार्थमूर्तये नमः । (४.९.१७) ८६०. ॐ भृत्यानुरक्ताय नमः । (४.९.१८) ८६१. ॐ सर्वलोकनमस्कृताय नमः । (४.९.२५) ८६२. ॐ गरुडध्वजाय नमः । (४.९.२६) ८६३. ॐ मायाविने नमः । (४.९.२८) ८६४. ॐ मुक्तिपतये नमः । (४.९.२९) ८६५. ॐ प्रणतार्तिहन्त्रे नमः । (४.९.५२)

यक्षेण सहोदरस्य हननवार्तां श्रुत्वा ध्रुवस्य यक्षयुद्धं मनुसान्त्वनं युद्धविरामश्च

८६६. ॐ अवनतार्तिहराय नमः । (४.१०.३०) ८६७. ॐ निर्गुणपुरुषर्षभाय नमः । (४.११.१७) ८६८. ॐ कालशक्त्या विभक्तवीर्याय नमः । (४.११.१८) ८६९. ॐ अन्तकराय नमः । (४.११.१९) ८७०. ॐ नानाशक्त्युदयाय नमः । (४.११.२३) ८७१. ॐ भूतात्मने नमः । (४.११.२६) ८७२. ॐ भूतेशाय नमः । (४.११.२६) ८७३. ॐ मुक्तविग्रहाय नमः । (४.११.२९) ८७४. ॐ अक्षराय नमः । (४.११.२९) ८७५. ॐ आनन्दमात्राय नमः । (४.११.३०) ८७६. ॐ उपपन्नसमस्तशक्तये नमः । (४.११.३०)

ध्रुवाय कुबेरवरदानं ध्रुवस्य मोक्षप्राप्तिश्च

८७७. ॐ सर्वभूतात्मविग्रहाय नमः । (४.१२.५) ८७८. ॐ भजनीयाङ्घ्रये नमः । (४.१२.६) ८७९. ॐ भवच्छिदे नमः । (४.१२.६) ८८०. ॐ अम्बुजनाभाय नमः । (४.१२.७) ८८१. ॐ दीनवत्सलाय नमः । (४.१२.१२) ८८२. ॐ धर्मसेतूनां गोप्त्रे नमः । (४.१२.१२) ८८३. ॐ पुष्करनाभाय नमः । (४.१२.२२) ८८४. ॐ जगतां वन्द्याय नमः । (४.१२.२६) ८८५. ॐ उत्तमश्लोकमौलिने नमः । (४.१२.२७)

ध्रुववंशवर्णनं तस्मिन् वंशे अङ्गपुत्रस्य क्रूरवेनस्य जननं अङ्गस्य राज्यपरित्यागश्च

८८६. ॐ प्रत्यस्तमितविग्रहाय नमः । (४.१३.८) ८८७. ॐ अवबोधरसैकात्म्यानुसन्ततानन्दाय नमः । (४.१३.८) ८८८. ॐ अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाश्रयस्वरूपाय नमः । (४.१३.९) ८८९. ॐ पृथवे नमः । (४.१३.२०) ८९०. ॐ यज्ञभुजे नमः । (४.१३.३२) ८९१. ॐ निगूढाय नमः । (४.१३.४८)

ऋषिभिः वेनस्य वधः वेनस्य ऊरोः निषादोत्पत्तिश्च

८९२. ॐ जगतां ईश्वरेश्वराय नमः । (४.१४.२०) ८९३. ॐ सर्वलोकामरयज्ञसङ्ग्रहाय नमः । (४.१४.२१) ८९४. ॐ त्रयीमयाय नमः । (४.१४.२१) ८९५. ॐ द्रव्यमयाय नमः । (४.१४.२१) ८९६. ॐ तपोमयाय नमः । (४.१४.२१) ८९७. ॐ सर्वदेवमयाय नमः । (४.१४.२७) ८९८. ॐ अधियज्ञपतये नमः । (४.१४.३२)

पृथोः सार्चिषः जननं पृथोः राज्याभिषेकः पृथुमहाराजस्तुतिश्च

८९९. ॐ शास्त्रे नमः । (४.१६.४) ९००. ॐ वदनामृतमूर्तये नमः । (४.१६.९) ९०१. ॐ अनन्तमाहात्म्यगुणैकधाम्ने नमः । (४.१६.१०) ९०२. ॐ सर्वभूतानां शरण्याय मानदाय च नमः । (४.१६.१६) ९०३. ॐ ब्रह्मवादिनां किङ्कराय नमः । (४.१६.१७) ९०४. ॐ देहिनां आत्मवत् प्रेष्ठाय नमः । (४.१६.१८) ९०५. ॐ सुहृदां नन्दिवर्धनाय नमः । (४.१६.१८) ९०६. ॐ मुक्तसङ्गप्रसङ्गाय नमः । (४.१६.१८) ९०७. ॐ असाधुषु दण्डपाणये नमः । (४.१६.१८) ९०८. ॐ कलयावतीर्णाय नमः । (४.१६.१९) ९०९. ॐ एकवीराय नमः । (४.१६.२०) ९१०. ॐ नरदेवनाथाय नमः । (४.१६.२०) ९११. ॐ आदिराज्ञे नमः । (४.१६.२१) ९१२. ॐ अधिराजाय नमः । (४.१६.२२) ९१३. ॐ प्रगीयमानमहानुभावाय नमः । (४.१६.२७) ९१४. ॐ सुरासुरेन्द्रैः उपगीयमानाय नमः । (४.१६.२७) ९१५. ॐ स्वतेजसोत्पाटितलोकशल्याय नमः । (४.१६.२७) ९१६. ॐ अप्रतिरुद्धचक्राय नमः । (४.१६.२७)

बहुजनक्षुत्परिहारार्थं पृथोः भूभीषणं त्रस्तक्षितिना कृतः पृथुस्तुतिश्च

९१७. ॐ वैन्याय नमः । (४.१७.७) ९१८. ॐ नरदेवदेवाय नमः । (४.१७.११) ९१९. ॐ महाभागाय नमः । (४.१७.१८) ९२०. ॐ आपन्नवत्सलाय नमः । (४.१७.१८) ९२१. ॐ मायया विन्यस्तनानातनवे नमः । (४.१७.२९) ९२२. ॐ अगुणात्मने नमः । (४.१७.२९) ९२३. ॐ निर्धुतद्रव्यक्रियाकारकविभ्रमोर्मये नमः । (४.१७.२९) ९२४. ॐ स्वराजे नमः । (४.१७.३०) ९२५. ॐ समुन्नद्धनिरुद्धशक्तये नमः । (४.१७.३३) ९२६. ॐ वीरमूर्तये नमः । (४.१७.३५) ९२७. ॐ उग्रशराय नमः । (४.१७.३५) ९२८. ॐ वीरयशस्कराय नमः । (४.१७.३६)

भूमीदेव्याः निर्देशानुसरणं पृथुना कृतं भूदोहनं

९२९. ॐ अभिभुवे नमः । (४.१८.२) ९३०. ॐ विशां पतये नमः । (४.१८.६) ९३१. ॐ महाबाहवे नमः । (४.१८.१०) ९३२. ॐ भूपतये नमः । (४.१८.१२) ९३३. ॐ महीपतये नमः । (४.१८.२८)

यागविघ्नकृतेन्द्रवधोद्यमः ब्रह्मसान्त्वनं पृथोः यज्ञविरामः भगवद्दर्शनं भगवत्पृथुसंवादश्च

९३४. ॐ सर्वलोकगुरवे नमः । (४.१९.३) ९३५. ॐ गन्धर्वैर्मुनिभिरप्सरोगणैश्चोपगीयमानाय नमः । (४.१९.४) ९३६. ॐ अधोक्षजेशाय नमः । (४.१९.१०) ९३७. ॐ यजुष्पतये नमः । (४.१९.११) ९३८. ॐ गुणाश्रयाय नमः । (४.२०.७) ९३९. ॐ सर्वगाय नमः । (४.२०.७) ९४०. ॐ साक्षिणे नमः । (४.२०.७) ९४१. ॐ निरात्मने नमः । (४.२०.७) ९४२. ॐ आत्मनः परस्मै नमः । (४.२०.७) ९४३. ॐ पृथुनोपहृतार्हणाय नमः । (४.२०.१९) ९४४. ॐ पृथुना गृहीतचरणाम्बुजाय नमः । (४.२०.१९) ९४५. ॐ सतां सुहृदे नमः । (४.२०.२०) ९४६. ॐ पत्मपलाशाक्षाय नमः । (४.२०.२०) ९४७. ॐ वरदेश्वराय नमः । (४.२०.२३) ९४८. ॐ अखिलपुरुषोत्तमाय नमः । (४.२०.२७) ९४९. ॐ व्युदस्तमायागुणविभ्रमोदयाय नमः । (४.२०.२९) ९५०. ॐ विश्वदृशे नमः । (४.२०.३२)

प्रजानां सदसि पृथोः भगवद्धर्मोपदेशः

९५१. ॐ प्रियवरप्रदाय नमः । (४.२१.६) ९५२. ॐ महत्तमाय नमः । (४.२१.७) ९५३. ॐ अनवद्यचेष्टिताय नमः । (४.२१.७) ९५४. ॐ लब्धाशेषसुरार्हणाय नमः । (४.२१.९) ९५५. ॐ सर्वत्रास्खलितादेशाय नमः । (४.२१.१२) ९५६. ॐ सप्तद्वीपैकदण्डधृचे नमः । (४.२१.१२) ९५७. ॐ प्रांशवे नमः । (४.२१.१५) ९५८. ॐ पीनायतभुजाय नमः । (४.२१.१५) ९५९. ॐ गौराय नमः । (४.२१.१५) ९६०. ॐ कञ्जारुणेक्षणाय नमः । (४.२१.१५) ९६१. ॐ सुमुखाय नमः । (४.२१.१५) ९६२. ॐ सौम्याय नमः । (४.२१.१५) ९६३. ॐ पीनांसाय नमः । (४.२१.१५) ९६४. ॐ सुद्विजस्मिताय नमः । (४.२१.१५) ९६५. ॐ व्यूढवक्षसे नमः । (४.२१.१६) ९६६. ॐ बृहच्छ्रोणये नमः । (४.२१.१६) ९६७. ॐ वलिवल्गुदलोदराय नमः । (४.२१.१६) ९६८. ॐ आवर्तनाभये नमः । (४.२१.१६) ९६९. ॐ ओजस्विने नमः । (४.२१.१६) ९७०. ॐ काञ्चनोरवे नमः । (४.२१.१६) ९७१. ॐ उदग्रपादाय नमः । (४.२१.१६) ९७२. ॐ सूक्ष्मवक्रासितस्निग्धमूर्धजाय नमः । (४.२१.१७) ९७३. ॐ कम्बुकन्धराय नमः । (४.२१.१७) ९७४. ॐ महाधने दुकूलाग्र्ये परिधायोपवीयाय विलसते नमः । (४.२१.१७) ९७५. ॐ व्यञ्जिताशेषगात्रश्रिये नमः । (४.२१.१८) ९७६. ॐ न्यस्तभूषणाय नमः । (४.२१.१८) ९७७. ॐ कृष्णाजिनधराय नमः । (४.२१.१८) ९७८. ॐ कुशपाणये नमः । (४.२१.१८) ९७९. ॐ शिशिरस्निग्धताराक्षाय नमः । (४.२१.१८) ९८०. ॐ उर्वीशाय नमः । (४.२१.१९) ९८१. ॐ दण्डधराय नमः । (४.२१.२१) ९८२. ॐ कामदुघाङ्घ्रिपङ्कजाय नमः । (४.२१.३२) ९८३. ॐ विशुद्धविज्ञानघनाय नमः । (४.२१.३३) ९८४. ॐ अशेषगुहाशयाय नमः । (४.२१.३८) ९८५. ॐ विप्रप्रियाय नमः । (४.२१.३८) ९८६. ॐ पारमहंस्यपर्यगवे नमः । (४.२१.४०) ९८७. ॐ सनातनाय नमः । (४.२१.४१) ९८८. ॐ विवृद्धसत्वाय नमः । (४.२१.५१) ९८९. ॐ महीयसे नमः । (४.२१.५१)

पृथुमहाराज्ञे सनकमहर्षिणा कृतं ज्ञानोपदेशनं

९९०. ॐ सनकादीनां पादशौचसलिलैर्मार्जितालकाय नमः । (४.२२.५) ९९१. ॐ आत्मवतामात्मने नमः । (४.२२.१६) ९९२. ॐ सर्वभूतहितात्मने नमः । (४.२२.१८) ९९३. ॐ पुण्यश्रवाय नमः । (४.२२.२२) ९९४. ॐ जगतां तस्थुषाञ्च क्षेत्रवित्तपतये नमः । (४.२२.३७) ९९५. ॐ नित्यमुक्तपरिशुद्धविबुद्धाय नमः । (४.२२.३८) ९९६. ॐ आर्तानुकम्पिने नमः । (४.२२.४२) ९९७. ॐ सतां रामाय नमः । (४.२२.६३)

पृथोः वनगमनं देहत्यागः सार्चिषः वैकुण्ठप्राप्तिश्च

९९८. ॐ ध्वस्तकर्मामलाशयाय नमः । (४.२३.८) ९९९. ॐ सन्निरुद्धषड्वर्गच्छिन्नबन्धनाय नमः । (४.२३.८) १०००. ॐ परिकर्मशुद्धसत्वात्मने नमः । (४.२३.११) १००१. ॐ छिन्नान्यधिये नमः । (४.२३.१२) १००२. ॐ अधिगतात्मगतये नमः । (४.२३.१२) १००३. ॐ वीरप्रवराय नमः । (४.२३.१३) १००४. ॐ भवसिन्धुपोतपादाय नमः । (४.२३.३९)

प्रचेतसां रुद्रदर्शनं रुद्रगीतोपदेशश्च

१००५. ॐ सर्वस्मै नमः । (४.२४.३३) १००६. ॐ भूतसूक्ष्मेन्द्रियात्मने नमः । (४.२४.३४) १००७. ॐ स्वरोचिषे नमः । (४.२४.३४) १००८. ॐ सूक्ष्माय नमः । (४.२४.३५) १००९. ॐ विश्वप्रबोधाय नमः । (४.२४.३५) १०१०. ॐ अन्तरात्मने नमः । (४.२४.३५) १०११. ॐ हृषीकेशेन्द्रियात्मने नमः । (४.२४.३६) १०१२. ॐ परमहंसाय नमः । (४.२४.३६) १०१३. ॐ पूर्णाय नमः । (४.२४.३६) १०१४. ॐ निभृतात्मने नमः । (४.२४.३६) १०१५. ॐ शुचिषदे नमः । (४.२४.३६) १०१६. ॐ स्वर्गापवर्गद्वाराय नमः । (४.२४.३६) १०१७. ॐ हिरण्यवीर्याय नमः । (४.२४.३७) १०१८. ॐ चातुर्होत्राय नमः । (४.२४.३७) १०१९. ॐ तन्तवे नमः । (४.२४.३७) १०२०. ॐ ऊर्ज्जे नमः । (४.२४.३७) १०२१. ॐ इषे नमः । (४.२४.३७) १०२२. ॐ यज्ञरेतसे नमः । (४.२४.३७) १०२३. ॐ त्रय्याः पतये नमः । (४.२४.३७) १०२४. ॐ जीवानां तृप्तिदाय नमः । (४.२४.३८) १०२५. ॐ सर्वरसात्मने नमः । (४.२४.३८) १०२६. ॐ सर्वसत्वात्मदेहाय नमः । (४.२४.३८) १०२७. ॐ स्थवीयसे नमः । (४.२४.३८) १०२८. ॐ त्रैलोक्यपालाय नमः । (४.२४.३९) १०२९. ॐ सह ओजोबलाय नमः । (४.२४.३९) १०३०. ॐ अर्थलिङ्गाय नमः । (४.२४.३९) १०३१. ॐ नभसे नमः । (४.२४.३९) १०३२. ॐ अन्तर्बहिरात्मने नमः । (४.२४.३९) १०३३. ॐ पुण्याय नमः । (४.२४.४०) १०३४. ॐ भूरिवर्चसे नमः । (४.२४.४०) १०३५. ॐ प्रवृत्ताय नमः । (४.२४.४०) १०३६. ॐ निवृत्ताय नमः । (४.२४.४०) १०३७. ॐ कर्मणे नमः । (४.२४.४०) १०३८. ॐ पितृदेवाय नमः । (४.२४.४०) १०३९. ॐ अधर्मविपाकाय दुःखदाय मृत्यवे नमः । (४.२४.४१) १०४०. ॐ आशिषां कारणात्मने नमः । (४.२४.४१) १०४१. ॐ मनवे नमः । (४.२४.४१) १०४२. ॐ बृहते धर्माय नमः । (४.२४.४२) १०४३. ॐ अकुण्ठमेधसे नमः । (४.२४.४२) १०४४. ॐ साङ्ख्ययोगेश्वराय नमः । (४.२४.४२) १०४५. ॐ शक्तित्रयसमेताय नमः । (४.२४.४३) १०४६. ॐ मीढुषे नमः । (४.२४.४३) १०४७. ॐ अहङ्कृतात्मने नमः । (४.२४.४३) १०४८. ॐ चेत आकूतिरूपाय नमः । (४.२४.४३) १०४९. ॐ वाचो विभूतये नमः । (४.२४.४३) १०५०. ॐ भागवतार्चिताय नमः । (४.२४.४४) १०५१. ॐ स्वानां प्रियतमाय नमः । (४.२४.४४) १०५२. ॐ सर्वेन्द्रियगुणाञ्जनरूपाय नमः । (४.२४.४४) १०५३. ॐ स्निग्धप्रावृड्घनश्यामाय नमः । (४.२४.४५) १०५४. ॐ सर्वसौन्दर्यसङ्ग्रहाय नमः । (४.२४.४५) १०५५. ॐ चार्वायतचतुर्बाहवे नमः । (४.२४.४५) १०५६. ॐ सुजातरुचिराननाय नमः । (४.२४.४५) १०५७. ॐ पद्मकोशपलाशाक्षाय नमः । (४.२४.४६) १०५८. ॐ सुन्दरभ्रूनासिकाय नमः । (४.२४.४६) १०५९. ॐ सुद्विजाय नमः । (४.२४.४६) १०६०. ॐ सुकपोलास्याय नमः । (४.२४.४६) १०६१. ॐ समकर्णविभूषणाय नमः । (४.२४.४६) १०६२. ॐ प्रीतिप्रहसितापाङ्गाय नमः । (४.२४.४७) १०६३. ॐ अलकैरुपशोभिताय नमः । (४.२४.४७) १०६४. ॐ लसत्पङ्कजकिञ्जल्कदुकूलाय नमः । (४.२४.४७) १०६५. ॐ मृष्टकुण्डलाय नमः । (४.२४.४७) १०६६. ॐ स्फुरत्किरीटवलयहारनूपुरमेखलाय नमः । (४.२४.४८) १०६७. ॐ शङ्खचक्रगदापद्ममालार्द्धिमत्मणिधारिणे नमः । (४.२४.४८) १०६८. ॐ सिंहस्कन्धत्विषा बिभ्रत् सौभगग्रीवकौस्तुभाय नमः । (४.२४.४९) १०६९. ॐ श्रियोल्लसत् आक्षिप्तनिकषाश्मोरसे नमः । (४.२४.४९) १०७०. ॐ नाभ्यावर्तगभीरया विश्वं प्रतिसङ्क्रामयते नमः । (४.२४.५०) १०७१. ॐ श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलाय नमः । (४.२४.५१) १०७२. ॐ समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनाय नमः । (४.२४.५१) १०७३. ॐ अपास्तसाध्वसस्वीयपदाय नमः । (४.२४.५२) १०७४. ॐ तमोजुषां मार्गगुरवे नमः । (४.२४.५२) १०७५. ॐ आत्मशुद्धिमभीप्सतामनुध्येयरूपाय नमः । (४.२४.५३) १०७६. ॐ स्वाराज्यस्याप्यभिमताय नमः । (४.२४.५४) १०७७. ॐ भक्तिमतां लभ्याय नमः । (४.२४.५४) १०७८. ॐ आत्मविद्गतये नमः । (४.२४.५४) १०७९. ॐ अनघाङ्घ्रये नमः । (४.२४.५८) १०८०. ॐ परस्मै ज्योतिषे नमः । (४.२४.६०) १०८१. ॐ सुप्तशक्तये नमः । (४.२४.६३) १०८२. ॐ अनुमेयतत्वाय नमः । (४.२४.६५) १०८३. ॐ अतिचण्डवेगाय नमः । (४.२४.६५) १०८४. ॐ अप्रमत्ताय नमः । (४.२४.६६) १०८५. ॐ विपश्चितां अकुतश्चिद्भया गत्यै नमः । (४.२४.६८) १०८६. ॐ आत्मस्थाय नमः । (४.२४.७०) १०८७. ॐ सर्वभूतेष्ववस्थिताय नमः । (४.२४.७०)

पुरञ्जनोपाख्यानम्

१०८८. ॐ अविज्ञातनाम्ने नमः । (४.२५.१०) १०८९. ॐ मानसहंसाय नमः । (४.२८.६४) १०९०. ॐ पुरुषस्य सख्ये नमः । (४.२९.३) १०९१. ॐ परस्मै गुरवे नमः । (४.२९.२६) १०९२. ॐ देहभृतां आत्मने नमः । (४.२९.५०)

प्रचेतसां भगवद्दर्शनं वरप्राप्तिः तैः मारिषायां दक्षप्रजननं तेषां मोक्षप्राप्तिश्च

१०९३. ॐ सुपर्णस्कन्धमारूढाय नमः । (४.३०.५) १०९४. ॐ मणिग्रीवाय नमः । (४.३०.५) १०९५. ॐ पीतवाससे नमः । (४.३०.५) १०९६. ॐ गरुडकिन्नरगीतकीर्तये नमः । (४.३०.६) १०९७. ॐ पीनायताष्टभुजमण्डलाय नमः । (४.३०.७) १०९८. ॐ क्लेशविनाशनाय नमः । (४.३०.२२) १०९९. ॐ निरूपितोदारगुणाह्वयाय नमः । (४.३०.२२) ११००. ॐ मनोवचोवेगपुरोजवाय नमः । (४.३०.२२) ११०१. ॐ सर्वाक्षमार्गैरगताध्वने नमः । (४.३०.२२) ११०२. ॐ मनस्यपार्थविलसद्द्वयाय नमः । (४.३०.२३) ११०३. ॐ जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय नमः । (४.३०.२३) ११०४. ॐ विशुद्धसत्वाय नमः । (४.३०.२४) ११०५. ॐ हरिमेधसे नमः । (४.३०.२४) ११०६. ॐ सर्वसात्वतां प्रभवे नमः । (४.३०.२४) ११०७. ॐ कमलकिञ्जल्कपिशङ्गामलवाससे नमः । (४.३०.२६) ११०८. ॐ सर्वभूतनिवासाय नमः । (४.३०.२६) ११०९. ॐ अशेषक्लेशसङ्क्षयरूपाय नमः । (४.३०.२७) १११०. ॐ अभद्ररन्धनाय नमः । (४.३०.२८) ११११. ॐ जगतः पतये नमः । (४.३०.३०) १११२. ॐ अपवर्गगुरवे नमः । (४.३०.३०) १११३. ॐ न्यासिनां परमायै गतये नमः । (४.३०.३६) १११४. ॐ सर्वभूतात्मवेधसे नमः । (४.३१.२) १११५. ॐ आत्मप्रदाय नमः । (४.३१.१२) १११६. ॐ सर्वेषां श्रेयसामवधये नमः । (४.३१.१३) १११७. ॐ सर्वेषां भूतानामात्मने नमः । (४.३१.१३) १११८. ॐ आत्मनः प्रियाय नमः । (४.३१.१३) १११९. ॐ अशेषदेहिनामात्मने नमः । (४.३१.१८) ११२०. ॐ स्वतेजसा ध्वस्तगुणप्रवाहाय नमः । (४.३१.१८) ११२१. ॐ निजजनवशगताय नमः । (४.३१.२०) ११२२. ॐ लोकमलापहयशसे नमः । (४.३१.२४) ११२३. ॐ अकिञ्चनगाय नमः । (४.३१.२९)

प्रियव्रतचरितम्

११२४. ॐ अब्जनाभाङ्घ्रिसरोजकोशदुर्गाय नमः । (५.१.१९) ११२५. ॐ त्रिभुवनगुरवे नमः । (५.१.२०) ११२६. ॐ अखिलजगद्बन्धध्वंसनपरानुभावाय नमः । (५.१.२३) ११२७. ॐ सकलजीवनिकायावासाय नमः । (५.१.२७) ११२८. ॐ भीतानां शरणभूताय नमः । (५.१.२७) ११२९. ॐ भूतानामात्मभूताय नमः । (५.१.२७) ११३०. ॐ पुरुषानुजनप्रियाय नमः । (५.१.४१)

नाभिचरितं भगवद्सदृशपुत्रार्थं नाभेः यागाचरणं भगवतः ऋषभावतारञ्च

११३१. ॐ मनोनयनानन्दनावयवाय नमः । (५.३.२) ११३२. ॐ आविष्कृतभुजयुगलद्वयाय नमः । (५.३.३) ११३३. ॐ कपिशकौशेयाम्बरधराय नमः । (५.३.३) ११३४. ॐ उरसि विलसत्श्रीवत्सललामाय नमः । (५.३.३) ११३५. ॐ दरवरवनरुहवनमालाछूर्यमृतमणिगणादिभिरुपलक्षिताय नमः । (५.३.३) ११३६. ॐ स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपूराद्यङ्गभूषणविभूषिताय नमः । (५.३.३) ११३७. ॐ अर्हत्तमाय नमः । (५.३.४) ११३८. ॐ सकलजननिकायवृजिननिरसनशिवतमप्रवराय नमः । (५.३.५) ११३९. ॐ बोभूयमानाशेषपुरुषार्थस्वरूपाय नमः । (५.३.८) ११४०. ॐ अदभ्रकर्त्रे नमः । (५.३.१५) ११४१. ॐ अनिमिषर्षभाय नमः । (५.३.१६)

ऋषभचरितम् - स्वपुत्रेभ्यो ऋषभदेवस्य ज्ञानोपदेशः तस्य अवधूतपदप्राप्तिः देहत्यागश्च

११४२. ॐ ऋषभदेवाय नमः । (५.४.२) ११४३. ॐ केवलानन्दानुभवाय नमः । (५.४.१३) ११४४. ॐ द्विजदेवदेवाय नमः । (५.५.२२) ११४५. ॐ अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसयुगलवदनाय नमः । (५.५.३१) ११४६. ॐ प्रकृतिसुन्दरस्वभावहाससुमुखाय नमः । (५.५.३१) ११४७. ॐ नवनलिनदलायमानशिशिरतारारुणरुचिरनयनाय नमः । (५.५.३१) ११४८. ॐ सुभगकपोलकर्णकण्ठनासाय नमः । (५.५.३१) ११४९. ॐ विगूढस्मितवदनमहोत्सवाय नमः । (५.५.३१) ११५०. ॐ कुटिलजटिलकपिशकेशभूरिभाराय नमः । (५.५.३१) ११५१. ॐ अवधूतमलिननिजशरीराय नमः । (५.५.३१) ११५२. ॐ कैवल्यपतये नमः । (५.५.३५) ११५३. ॐ अविरतपरममहानन्दानुभवाय नमः । (५.५.३५) ११५४. ॐ आत्मनि सर्वभूतानामात्मभूताय नमः । (५.५.३५) ११५५. ॐ अखिललोकपालललामाय नमः । (५.६.६) ११५६. ॐ विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितप्रभावाय नमः । (५.६.६) ११५७. ॐ मुक्तलिङ्गाय नमः । (५.६.७) ११५८. ॐ सकलवेदलोकदेवब्राह्मणगवां परमगुरवे नमः । (५.६.१६)

भरतोपाख्यानं - तस्य पुलहाश्रमप्रवेशः तत्र तीव्रतपस्या एणकुणकसङ्गेनागत तपभ्रंशः हरिणरूपे पुनर्जन्म तत्शरीरत्यागश्च

११५९. ॐ श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिताय नमः । (५.७.७) ११६०. ॐ कृपणजनवत्सलाय नमः । (५.८.२५) ११६१. ॐ विमुक्तसमस्तसङ्गाय नमः । (५.८.३०) ११६२. ॐ विविक्तपुण्यारण्यशरणाय नमः । (५.८.३०) ११६३. ॐ सर्वेषां आत्मनामात्मने नमः । (५.८.३०)

भरतस्य ब्राह्मणकुले जननं नरबलिवेद्यौ महाकाल्याविर्भावं क्रूरशूद्रात् तस्य रक्षणं रहूगणाय भरतोपदेशश्च

११६४. ॐ अरिवरायुधाय नमः । (५.९.२०) ११६५. ॐ आत्मतत्वविदां मुनीनां परमगुरवे नमः । (५.१०.१९) ११६६. ॐ ज्ञानकलावतीर्णाय नमः । (५.१०.१९) ११६७. ॐ योगेश्वराय नमः । (५.१०.१९) ११६८. ॐ स्वमाययात्मन्यवधीयमानाय नमः । (५.११.९) ११६९. ॐ आत्मन्यनुप्रविष्टाय नमः । (५.११.१४) ११७०. ॐ परमार्थाय नमः । (५.१२.११) ११७१. ॐ विशुद्धज्ञानाय नमः । (५.१२.११) ११७२. ॐ अबहिरनन्तराय नमः । (५.१२.११) ११७३. ॐ प्रशान्ताय नमः । (५.१२.११) ११७४. ॐ भगवच्छब्दसंज्ञाय नमः । (५.१२.११) ११७५. ॐ हरिगुरवे नमः । (५.१४.१) ११७६. ॐ कालचक्रनिजायुधाय नमः । (५.१४.२९) ११७७. ॐ साङ्ख्यशिरसे नमः । (५.१४.४५) ११७८. ॐ योगाय नमः । (५.१४.४५) ११७९. ॐ धर्मपतये नमः । (५.१४.४५) ११८०. ॐ विधिनैपुणाय नमः । (५.१४.४५) ११८१. ॐ प्रकृतीश्वराय नमः । (५.१४.४५)

भरतवंशवर्णनं भूगोलवर्णनं भागीरथीवर्णनं सङ्कर्षणस्तुतिश्च

११८२. ॐ महापुरुषाय नमः । (५.१५.४) ११८३. ॐ अध्वरात्मने नमः । (५.१५.१२) ११८४. ॐ साक्षात् यज्ञलिङ्गाय नमः । (५.१७.१) ११८५. ॐ सर्वगुणसङ्ख्यानाय नमः । (५.१७.१८) ११८६. ॐ भजन्याय नमः । (५.१७.१९) ११८७. ॐ कृत्स्नस्य भगस्य परायणाय नमः । (५.१७.१९) ११८८. ॐ भक्तेष्वलम्भावितभूतभावनाय नमः । (५.१७.१९) ११८९. ॐ अरणपादपङ्कजाय नमः । (५.१७.१९) ११९०. ॐ भवापहाय नमः । (५.१७.१९) ११९१. ॐ भवभावाय नमः । (५.१७.१९) ११९२. ॐ स्थितिजन्मसंयमाय नमः । (५.१७.२२) ११९३. ॐ त्रिभिर्विहीनाय नमः । (५.१७.२२) ११९४. ॐ गुणविग्रहाय नमः । (५.१७.२३) ११९५. ॐ विज्ञानधिष्ण्याय नमः । (५.१७.२३) ११९६. ॐ विलयोदयात्मने नमः । (५.१७.२५)

हयग्रीवस्तुतिः नरसिंहमूर्तिस्तुतिः रमापतिस्तुतिः महामत्स्यस्तुतिः कूर्ममूर्तिस्तुतिः यज्ञवराहस्तुतिश्च

११९७. ॐ धर्मायात्मविशोधनाय नमः । (५.१८.२) ११९८. ॐ अपावृताय नमः । (५.१८.५) ११९९. ॐ कार्यकारणाय नमः । (५.१८.५) १२००. ॐ वस्तुतः व्यतिरिक्ताय नमः । (५.१८.५) १२०१. ॐ नृतुरङ्गविग्रहाय नमः । (५.१८.६) १२०२. ॐ अवितथेहिताय नमः । (५.१८.६) १२०३. ॐ नरहरिरूपाय नमः । (५.१८.७) १२०४. ॐ तेजस्तेजसे नमः । (५.१८.८) १२०५. ॐ वज्रनखाय नमः । (५.१८.८) १२०६. ॐ वज्रदंष्ट्राय नमः । (५.१८.८) १२०७. ॐ शरीरिणां आत्मने नमः । (५.१८.१३) १२०८. ॐ नृसिंहाय नमः । (५.१८.१४) १२०९. ॐ सुललितगतिविलासविलसितरुचिरहासलेशावलोकाय नमः । (५.१८.१६) १२१०. ॐ सुन्दरभ्रूमण्डलसुभगवदनारविन्दाय नमः । (५.१८.१६) १२११. ॐ रमारमणाय नमः । (५.१८.१६) १२१२. ॐ सर्वगुणविशेषैर्विलक्षितात्मने नमः । (५.१८.१८) १२१३. ॐ आकूतीनां चित्तीनां चेतसां विशेषाणामधिपतये नमः । (५.१८.१८) १२१४. ॐ षोडशकलाय नमः । (५.१८.१८) १२१५. ॐ अन्नमयाय नमः । (५.१८.१८) १२१६. ॐ अमृतमयाय नमः । (५.१८.१८) १२१७. ॐ सर्वमयाय नमः । (५.१८.१८) १२१८. ॐ सहसे नमः । (५.१८.१८) १२१९. ॐ ओजसे नमः । (५.१८.१८) १२२०. ॐ बलाय नमः । (५.१८.१८) १२२१. ॐ कान्ताय नमः । (५.१८.१८) १२२२. ॐ कामाय नमः । (५.१८.१८) १२२३. ॐ मुख्यतमाय नमः । (५.१८.२५) १२२४. ॐ प्राणाय नमः । (५.१८.२५) १२२५. ॐ महामत्स्याय नमः । (५.१८.२५) १२२६. ॐ अखिललोकपालकैरदृष्टरूपाय नमः । (५.१८.२५) १२२७. ॐ उरुस्वनाय नमः । (५.१८.२६) १२२८. ॐ जगत्प्राणगणात्मने नमः । (५.१८.२८) १२२९. ॐ कूर्मतनवे नमः । (५.१८.२९) १२३०. ॐ अकूपाराय नमः । (५.१८.३०) १२३१. ॐ सर्वसत्वगुणविशेषणाय नमः । (५.१८.३०) १२३२. ॐ अनुपलक्षितस्थानाय नमः । (५.१८.३०) १२३३. ॐ वर्ष्मणे नमः । (५.१८.३०) १२३४. ॐ अवस्थानाय नमः । (५.१८.३०) १२३५. ॐ अव्यपदेशरूपिणे नमः । (५.१८.३१) १२३६. ॐ निजमाययार्पितबहुरूपरूपिताय नमः । (५.१८.३१) १२३७. ॐ अर्थस्वरूपाय नमः । (५.१८.३१) १२३८. ॐ जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियं द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेयाय एकस्मै नमः । (५.१८.३२) १२३९. ॐ साङ्ख्यनिदर्शनाय नमः । (५.१८.३३) १२४०. ॐ कृतवराहरूपाय नमः । (५.१८.३४) १२४१. ॐ मन्त्रतत्वलिङ्गाय नमः । (५.१८.३५) १२४२. ॐ यज्ञक्रतवे नमः । (५.१८.३५) १२४३. ॐ महाध्वरावयवाय नमः । (५.१८.३५) १२४४. ॐ कर्मशुक्लाय नमः । (५.१८.३५) १२४५. ॐ त्रियुगाय नमः । (५.१८.३५) १२४६. ॐ क्रियार्थैः गूढाय नमः । (५.१८.३६) १२४७. ॐ ईरितात्मने नमः । (५.१८.३६) १२४८. ॐ द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने नमः । (५.१८.३७) १२४९. ॐ निरस्तमायाकृतये नमः । (५.१८.३७) १२५०. ॐ गुणकर्मसाक्षिणे नमः । (५.१८.३८) १२५१. ॐ जगदादिसूकराय नमः । (५.१८.३९)

श्रीरामस्तुतिः नरनारायणस्तुतिः भारतश्रेष्ठता उपद्वीपवर्णनञ्च

१२५२. ॐ सीताभिरामाय नमः । (५.१९.१) १२५३. ॐ लक्ष्मणाग्रजाय नमः । (५.१९.१) १२५४. ॐ आर्यलक्षणशीलव्रताय नमः । (५.१९.३) १२५५. ॐ उपशिक्षितात्मने नमः । (५.१९.३) १२५६. ॐ उपासितलोकाय नमः । (५.१९.३) १२५७. ॐ साधुवादनिकषाय नमः । (५.१९.३) १२५८. ॐ ब्रह्मण्यदेवाय नमः । (५.१९.३) १२५९. ॐ महाराज्ञे नमः । (५.१९.३) १२६०. ॐ विशुद्धानुभवमात्राय नमः । (५.१९.४) १२६१. ॐ स्वतेजसा ध्वस्तगुणव्यवस्थाय नमः । (५.१९.४) १२६२. ॐ अनामरूपाय नमः । (५.१९.४) १२६३. ॐ सुधियोपलम्भनाय नमः । (५.१९.४) १२६४. ॐ प्रत्यक्प्रशान्ताय नमः । (५.१९.४) १२६५. ॐ रक्षोवधाय गृहीतमर्त्यावताराय नमः । (५.१९.५) १२६६. ॐ सुहृत्तमाय नमः । (५.१९.६) १२६७. ॐ मनुजाकृतये हरये नमः । (५.१९.८) १२६८. ॐ सुकृतज्ञाय नमः । (५.१९.८) १२६९. ॐ उत्तमाय नमः । (५.१९.८) १२७०. ॐ नरनारायणाख्याय नमः । (५.१९.९) १२७१. ॐ आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनतपस्विभ्यां नमः । (५.१९.९) १२७२. ॐ उपशमशीलाय नमः । (५.१९.११) १२७३. ॐ उपरतानात्म्याय नमः । (५.१९.११) १२७४. ॐ ऋषिऋषभाय नमः । (५.१९.११) १२७५. ॐ परमहंसपरमगुरवे नमः । (५.१९.११) १२७६. ॐ असक्तविविक्तसाक्षिणे नमः । (५.१९.१२) १२७७. ॐ अनात्म्याय नमः । (५.१९.२०) १२७८. ॐ अनिरुक्ताय नमः । (५.१९.२०) १२७९. ॐ अनिलयनाय नमः । (५.१९.२०) १२८०. ॐ आशिषां प्रभवे नमः । (५.१९.२६)

प्लक्षादिद्वीपवर्णनं

१२८१. ॐ अन्तर्यामिणे नमः । (५.२०.२९) १२८२. ॐ कर्ममयाय नमः । (५.२०.३४) १२८३. ॐ एकान्ताय नमः । (५.२०.३४) १२८४. ॐ ब्रह्मलिङ्गाय नमः । (५.२०.३४) १२८५. ॐ अखिलजगद्गुरवे नमः । (५.२०.४०) १२८६. ॐ महाविभूतिपतये नमः । (५.२०.४१) १२८७. ॐ अन्तर्यामिणे नमः । (५.२०.४१) १२८८. ॐ धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणाय नमः । (५.२०.४१) १२८९. ॐ विष्वक् सेनादिभिः स्वपार्षदप्रवरैः परिवारिताय नमः । (५.२०.४१) १२९०. ॐ निजवरायुधोभशोभितभुजदण्डाय नमः । (५.२०.४१)

शिशुमारचक्रवर्णनम्

१२९१. ॐ सर्वेषां ज्योतिर्गणानामवष्टम्भाय नमः । (५.२३.२) १२९२. ॐ अव्यक्तरंहसे नमः । (५.२३.२) १२९३. ॐ सर्वदेवतामयाय नमः । (५.२३.८) १२९४. ॐ ज्योतिर्लोकाय नमः । (५.२३.८) १२९५. ॐ कालायनाय नमः । (५.२३.८) १२९६. ॐ अनिमिषां पतये नमः । (५.२३.८) १२९७. ॐ गृहर्क्षतारामयाय नमः । (५.२३.९) १२९८. ॐ मन्त्रकृतां पापापहाय नमः । (५.२३.९) १२९९. ॐ आधिदैविकाय नमः । (५.२३.९)

अतलादिसप्तभूविवरणं सङ्कर्षणसंस्थितिः तदीयस्तवनञ्च

१३००. ॐ सुदर्शनाय नमः । (५.२४.३) १३०१. ॐ वटुवामनाय नमः । (५.२४.१८) १३०२. ॐ अशेषजीवनिकायानां जीवभूतात्मभूताय नमः । (५.२४.१९) १३०३. ॐ तीर्थतमाय नमः । (५.२४.१९) १३०४. ॐ सर्वजीवनियन्त्रे नमः । (५.२४.१९) १३०५. ॐ आत्मनि आत्मतया आत्मदाय नमः । (५.२४.२१) १३०६. ॐ अनन्तमूर्तये नमः । (५.२५.२) १३०७. ॐ चार्वङ्गवलयविलसितविशदविपुलधवलरजतस्तम्बभुजाय नमः । (५.२५.५) १३०८. ॐ करुणावलोकनयनवदनारविन्दाय नमः । (५.२५.५) १३०९. ॐ एककुण्डलधराय नमः । (५.२५.७) १३१०. ॐ हलककुदिकृतसुभगसुन्दरभुजाय नमः । (५.२५.७) १३११. ॐ उदारलीलाय नमः । (५.२५.७) १३१२. ॐ अकृताय नमः । (५.२५.९) १३१३. ॐ ध्रुवाय नमः । (५.२५.९) १३१४. ॐ मृगपतये नमः । (५.२५.१०) १३१५. ॐ अनिमितविक्रमाय नमः । (५.२५.१२) १३१६. ॐ दुरन्तवीर्योरुगुणानुभावाय नमः । (५.२५.१३)

विभिन्ननरकगतिवर्णनम्

१३१७. ॐ आत्ममायागुणमयस्थविष्ठरूपाय नमः । (५.२६.३९) १३१८. ॐ सकलजीवनिकायधाम्ने नमः । (५.२६.४१)

नरकगति निवारणोपायः - अजामिलमोक्षकथा - यमेनोक्तं वैष्णवोत्कर्षवर्णनम्

१३१९. ॐ कृष्णपादारविन्दाभ्यां नमः । (६.१.१९) १३२०. ॐ शक्तित्रयाय नमः । (६.१.५१) १३२१. ॐ नारायणेति चतुरक्षराय नमः । (६.२.८) १३२२. ॐ अशेषाघहराय नमः । (६.२.१४) १३२३. ॐ अनुभवात्मने नमः । (६.२.४१) १३२४. ॐ भगवद्धाम्ने नमः । (६.२.४१) १३२५. ॐ मायाधिपतये नमः । (६.३.१७) १३२६. ॐ अधीशित्रे नमः । (६.३.१७)

दक्षस्य तपस्या भगवद्दर्शनं हंसगुह्यस्तोत्रं दक्षभगवत्संवादश्च

१३२७. ॐ प्रजापतिपतये नमः । (६.४.८) १३२८. ॐ सर्वधिष्ण्याय नमः । (६.४.१३) १३२९. ॐ अन्तर्देहेषु भूतानामात्मने नमः । (६.४.१३) १३३०. ॐ अवितथानुभूतये नमः । (६.४.२३) १३३१. ॐ गुणत्रयाभासनिमित्तबन्धवे नमः । (६.४.२३) १३३२. ॐ निवृत्तमानाय नमः । (६.४.२३) १३३३. ॐ गुणतत्वबुद्धिभिरदृष्टधाम्ने नमः । (६.४.२३) १३३४. ॐ महेशाय नमः । (६.४.२४) १३३५. ॐ हंसाय नमः । (६.४.२६) १३३६. ॐ नवभिः त्रिवृद्भिः स्वशक्तिभिः गूढाय नमः । (६.४.२७) १३३७. ॐ मनीषयान्तर्हृदि सन्निवेशिताय नमः । (६.४.२७) १३३८. ॐ विश्वरूपाय नमः । (६.४.२८) १३३९. ॐ अशेषविशेषमायानिषेधनिर्वाणसुखानुभूतये नमः । (६.४.२८) १३४०. ॐ अनिरुद्धात्मशक्तये नमः । (६.४.२८) १३४१. ॐ अनन्याय नमः । (६.४.३०) १३४२. ॐ अनन्तगुणाय नमः । (६.४.३१) १३४३. ॐ सुपर्णांसे कृतपादाय नमः । (६.४.३६) १३४४. ॐ प्रलम्बाष्टभुजाय नमः । (६.४.३६) १३४५. ॐ चक्रशङ्खासिचर्मेषुधनुःपाशगदाधराय नमः । (६.४.३६) १३४६. ॐ वनमालानिवीताङ्गाय नमः । (६.४.३७) १३४७. ॐ लसत्श्रीवत्सकौस्तुभाय नमः । (६.४.३७) १३४८. ॐ महाकिरीटकटकःस्फुरन्मकरकुण्डलधराय नमः । (६.४.३८) १३४९. ॐ काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषिताय नमः । (६.४.३८) १३५०. ॐ त्रैलोक्यमोहनरूपाय नमः । (६.४.३९) १३५१. ॐ त्रिभुवनेश्वराय नमः । (६.४.३९) १३५२. ॐ नारदनन्दाद्यैः पार्षदैः वृताय नमः । (६.४.३९) १३५३. ॐ सुरयूथपैः सिद्धगन्धर्वचारणैः स्तूयमानाय नमः । (६.४.३९) १३५४. ॐ महदाश्चर्यरूपाय नमः । (६.४.४०) १३५५. ॐ सर्वभूतानां चित्तज्ञाय नमः । (६.४.४२)

नारदोपदेशात् दक्षपुत्रेभ्यो विरक्तिः नारदाय दक्षस्य शापश्च

१३५६. ॐ स्वाश्रयाय नमः । (६.५.१२) १३५७. ॐ तुर्याय नमः । (६.५.१२) १३५८. ॐ पञ्चविंशतितत्त्वानामत्भुतदर्पणपुरुषाय नमः । (६.५.१७) १३५९. ॐ स्वरब्रह्मणिनिर्भातहृषीकेशपदाम्बुजाय नमः । (६.५.२२) १३६०. ॐ विशुद्धसत्वधिष्ण्याय नमः । (६.५.२८) १३६१. ॐ महाहंसाय नमः । (६.५.२८)

नारायणकवचस्तोत्रम्

१३६२. ॐ पतगेन्द्रपृष्ठे न्यस्ताङ्घ्रिपद्माय नमः । (६.८.१०) १३६३. ॐ दरारिचर्म्मासिगदेषुचापपाशान्दधानाष्टबाहवे नमः । (६.८.१०) १३६४. ॐ अष्टगुणाय नमः । (६.८.१०) १३६५. ॐ मत्स्यमूर्तये नमः । (६.८.११) १३६६. ॐ मायावटुवामनाय नमः । (६.८.११) १३६७. ॐ त्रिविक्रमाय नमः । (६.८.११) १३६८. ॐ असुरयूथपारये नमः । (६.८.१२) १३६९. ॐ यज्ञकल्पाय नमः । (६.८.१३) १३७०. ॐ स्वदंष्ट्रयोन्नीतधराय नमः । (६.८.१३) १३७१. ॐ वराहाय नमः । (६.८.१३) १३७२. ॐ सलक्ष्मणाय नमः । (६.८.१३) १३७३. ॐ भरताग्रजाय नमः । (६.८.१३) १३७४. ॐ गुणेशाय नमः । (६.८.१४) १३७५. ॐ अहीन्द्राय नमः । (६.८.१६) १३७६. ॐ अरीन्द्रपाणये नमः । (६.८.१८) १३७७. ॐ पद्मनाभाय नमः । (६.८.१९) १३७८. ॐ मधुहन्त्रे नमः । (६.८.१९) १३७९. ॐ श्रीवत्सधाम्ने नमः । (६.८.२०) १३८०. ॐ असिधराय नमः । (६.८.२०) १३८१. ॐ दामोदराय नमः । (६.८.२०) १३८२. ॐ कालमूर्तये नमः । (६.८.२०) १३८३. ॐ नारसिंहाय नमः । (६.८.३२) १३८४. ॐ स्वतेजसाग्रस्तसमस्ततेजसे नमः । (६.८.३२)

वृत्रोत्पत्तिः देवानां भगवत्स्तुतिः भगवतः वरप्रदानञ्च

१३८५. ॐ स्वेनलाभेनेव परिपूर्ण्णकामाय नमः । (६.९.२१) १३८६. ॐ विश्वस्मै नमः । (६.९.२६) १३८७. ॐ यज्ञवीर्याय नमः । (६.९.३०) १३८८. ॐ अस्तचक्राय नमः । (६.९.३०) १३८९. ॐ वयसे नमः । (६.९.३०) १३९०. ॐ सुपुरुहूतये नमः । (६.९.३०) १३९१. ॐ परममङ्गलाय नमः । (६.९.३२) १३९२. ॐ परमकल्याणाय नमः । (६.९.३२) १३९३. ॐ परमकारुणिकाय नमः । (६.९.३२) १३९४. ॐ जगदाधारलोकैकनाथाय नमः । (६.९.३२) १३९५. ॐ लक्ष्मीनाथाय नमः । (६.९.३२) १३९६. ॐ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावित परिस्फुट पारमहंस्य धर्मेणोद्घाटितकपाटद्वारे चित्ते अपावृते आत्मलोके स्वयं उपलब्ध निजसुखानुभवाय नमः । (६.९.३२) १३९७. ॐ दुरवबोधविहारयोगाय नमः । (६.९.३३) १३९८. ॐ अशरणाय नमः । (६.९.३३) १३९९. ॐ अशरीराय नमः । (६.९.३३) १४००. ॐ अनवेक्षिताय नमः । (६.९.३३) १४०१. ॐ अविक्रियमाणाय नमः । (६.९.३३) १४०२. ॐ सगुणाय नमः । (६.९.३३) १४०३. ॐ स्रष्ट्रे नमः । (६.९.३३) १४०४. ॐ पात्रे नमः । (६.९.३३) १४०५. ॐ हराय नमः । (६.९.३३) १४०६. ॐ उपशमशीलाय नमः । (६.९.३४) १४०७. ॐ समञ्जसदर्शनाय नमः । (६.९.३४) १४०८. ॐ अपरिगणितगुणगणाय नमः । (६.९.३५) १४०९. ॐ अनवगाह्यमाहात्म्याय नमः । (६.९.३५) १४१०. ॐ उपरतसमस्तमायामयाय नमः । (६.९.३५) १४११. ॐ सर्ववस्तुनि वस्तुस्वरूपाय नमः । (६.९.३७) १४१२. ॐ सकलजगत्कारणकारणभूताय नमः । (६.९.३७) १४१३. ॐ सर्वप्रत्यगात्मने नमः । (६.९.३७) १४१४. ॐ सर्वगुणाभासोपलक्षिताय नमः । (६.९.३७) १४१५. ॐ सर्वभूतप्रियसुहृदे नमः । (६.९.३८) १४१६. ॐ मधुमथनाय नमः । (६.९.३८) १४१७. ॐ त्रिभुवनात्मभवनाय नमः । (६.९.३९) १४१८. ॐ त्रिनयनाय नमः । (६.९.३९) १४१९. ॐ त्रिलोकमनोहरानुभावाय नमः । (६.९.३९) १४२०. ॐ तताय नमः । (६.९.४०) १४२१. ॐ ततामहाय नमः । (६.९.४०) १४२२. ॐ विशदरुचिरशिशिरस्मितावलोकाय नमः । (६.९.४०) १४२३. ॐ विगलितमधुरमुखरसामृतकलारूपाय नमः । (६.९.४०) १४२४. ॐ अखिलजगदुत्पत्तिस्थितिलयनिमित्ताय नमः । (६.९.४१) १४२५. ॐ दिव्यमायाविनोदिने नमः । (६.९.४१) १४२६. ॐ सर्वप्रत्ययसाक्षिणे नमः । (६.९.४१) १४२७. ॐ आकाशशरीराय नमः । (६.९.४१) १४२८. ॐ साक्षात्परब्रह्मणे नमः । (६.९.४१) १४२९. ॐ दह्रनिलयाय नमः । (६.९.४४) १४३०. ॐ निरीक्षकाय नमः । (६.९.४४) १४३१. ॐ मृष्टयशसे नमः । (६.९.४४) १४३२. ॐ निरुपक्रमाय नमः । (६.९.४४) १४३३. ॐ सत्सङ्ग्रहाय नमः । (६.९.४४) १४३४. ॐ भवपान्थनिजाश्रमाप्तौ परीष्टगतये नमः । (६.९.४४)

वृत्रस्य भक्तिज्ञानप्रकटनं इन्द्रवृत्रयुद्धं वृत्रवधः इन्द्रस्य ब्रह्महत्यानिवारणञ्च

१४३५. ॐ असुपतये नमः । (६.११.२४) १४३६. ॐ उत्पत्तिस्थितिलयेश्वराय नमः । (६.१२.७) १४३७. ॐ ऋतम्भराय नमः । (६.१३.१७)

चित्रकेतूपाख्यानं - चित्रकेतवे नारदोपदेशः मन्त्रप्रदानञ्च, चित्रकेतोः विद्याधरप्राप्तिः सङ्कर्षणदर्शनं शिवनिन्दाहेतुना श्रीपार्वतीशापश्च

१४३८. ॐ भूतेशाय नमः । (६.१५.६) १४३९. ॐ अनपेक्षाय नमः । (६.१५.६) १४४०. ॐ स्वदृशे नमः । (६.१६.९) १४४१. ॐ सर्वाश्रयाय नमः । (६.१६.९) १४४२. ॐ आत्ममायागुणैः विश्वस्रष्ट्रे नमः । (६.१६.९) १४४३. ॐ परावरदृशे नमः । (६.१६.११) १४४४. ॐ विज्ञानमात्राय नमः । (६.१६.१९) १४४५. ॐ परमानन्दमूर्तये नमः । (६.१६.१९) १४४६. ॐ निवृत्तद्वैतदृष्टये नमः । (६.१६.१९) १४४७. ॐ आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । (६.१६.२०) १४४८. ॐ चिन्मात्रस्वरूपाय नमः । (६.१६.२१) १४४९. ॐ सतसत्पराय नमः । (६.१६.२१) १४५०. ॐ यस्मिन् विश्वं जायते तिष्ठति अप्यायति च तस्मै ब्रह्मणे नमः । (६.१६.२२) १४५१. ॐ अन्तर्बहिश्च वितते नमः । (६.१६.२३) १४५२. ॐ सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगलाय नमः । (६.१६.२५) १४५३. ॐ मृणालगौराय नमः । (६.१६.३०) १४५४. ॐ शितिवाससे नमः । (६.१६.३०) १४५५. ॐ स्फुरत्किरीटकटित्रकङ्कणभूषिताय नमः । (६.१६.३०) १४५६. ॐ प्रसन्नवक्त्रारुणलोचनाय नमः । (६.१६.३०) १४५७. ॐ सिद्धेश्वरमण्डलैर्वृताय नमः । (६.१६.३०) १४५८. ॐ सात्वतशास्त्रविग्रहाय नमः । (६.१६.३३) १४५९. ॐ भजतां जितात्मनां सममतीनां अकामात्मनां आत्मदाय नमः । (६.१६.३४) १४६०. ॐ जगदुदयस्थितिलयादीनि विभवाय नमः । (६.१६.३५) १४६१. ॐ परमाणुपरममहतो आद्यन्तान्तरवर्तिने नमः । (६.१६.३६) १४६२. ॐ त्रयविधुराय नमः । (६.१६.३६) १४६३. ॐ ज्ञानात्मने नमः । (६.१६.३९) १४६४. ॐ अगुणमयाय नमः । (६.१६.३९) १४६५. ॐ अखिलपापक्षयाय नमः । (६.१६.४४) १४६६. ॐ सकलजगत्स्थितिलयोदयेशाय नमः । (६.१६.४७) १४६७. ॐ कुयोगिनां भिदा दुरवसितात्मगतये नमः । (६.१६.४७) १४६८. ॐ सहस्रमूर्ध्ने नमः । (६.१६.४८) १४६९. ॐ सर्वभूतप्रियाय नमः । (६.१७.३३)

दितिवंशवर्णनं मरुतां उत्पत्तिः पुंसवनव्रतविधिश्च

१४७०. ॐ मायावामनरूपिणे नमः । (६.१८.८) १४७१. ॐ श्रियः पतये नमः । (६.१८.३३) १४७२. ॐ आत्मप्रदाय नमः । (६.१८.७५) १४७३. ॐ स्वात्मने नमः । (६.१८.७५) १४७४. ॐ सकलसिद्धये नमः । (६.१९.४) १४७५. ॐ पूर्णकामाय नमः । (६.१९.४) १४७६. ॐ कृपया भूत्या तेजसा महिनौजसा सर्वैः गुणैः जुष्टाय नमः । (६.१९.५) १४७७. ॐ त्रिलोकस्य वरदाभ्यां नमः । (६.१९.१६) १४७८. ॐ परमेष्ठिभ्यां नमः । (६.१९.१६) १४७९. ॐ लक्ष्मीनारायणाभ्यां नमः । (६.१९.१६) १४८०. ॐ श्रिया सह निवासाय नमः । (६.१९.१७)

नारदयुधिष्ठिरसंवादारम्भः सनकादीनां शापहेतुना जयविजययोः दैत्यजन्मप्राप्तिश्च

१४८१. ॐ साक्षात् निश्रेयसात्मने नमः । (७.१.२) १४८२. ॐ मायामनुजाय नमः । (७.१.२८) १४८३. ॐ सिंहरूपिणे नमः । (७.१.४०) १४८४. ॐ राघवाय नमः । (७.१.४४)

वराहमूर्तिना हिरण्याक्षवधानन्तरं हिरण्यकशिपोः सात्विकपीडनादेशः मातुः तथा बन्धूनां सान्त्वनञ्च

१४८५. ॐ क्रोडमूर्तये नमः । (७.२.१) १४८६. ॐ त्यक्तस्वभावाय नमः । (७.२.७) १४८७. ॐ घृणे नमः । (७.२.७) १४८८. ॐ मायावनौकसे नमः । (७.२.७) १४८९. ॐ भजन्तं भजमानाय नमः । (७.२.७) १४९०. ॐ द्विजक्रियामूलाय नमः । (७.२.११) १४९१. ॐ धर्ममयाय नमः । (७.२.११) १४९२. ॐ देवर्षिपितृभूतानां धर्मस्य च परायणाय नमः । (७.२.११) १४९३. ॐ सर्वविदे नमः । (७.२.२२) १४९४. ॐ अविकलाय नमः । (७.२.२४) १४९५. ॐ अलिङ्गाय नमः । (७.२.२४)

हिरण्यकशिपोः ब्रह्मदेवात् वरप्राप्तिः

१४९६. ॐ चित्तस्य चित्तेः मन इन्द्रियाणां पतये नमः । (७.३.२९)

हिराण्यकशिपोः शासनं प्रह्लादस्य जननञ्च

१४९७. ॐ यत्र आत्मा हरिरीश्वरः तस्मै काष्ठाय नमः । (७.४.२२) १४९८. ॐ विशुद्धानन्दभवानन्दसन्दोहाय नमः । (७.४.२४)

हिरण्यकशिपुःप्रह्लादसंवादः प्रह्लादवधोद्यमश्च

१४९९. ॐ विमोहितधियां पुंसां स्वपरश्चेत्यसद्ग्राहः यन्मायया दृष्टस्तस्मै भगवते नमः । (७.५.११) १५००. ॐ चक्रपाणये नमः । (७.५.१४) १५०१. ॐ उरुक्रमाङ्घ्रये नमः । (७.५.३२) १५०२. ॐ अनिर्देश्याय नमः । (७.५.४१)

दैत्यबालेभ्यः प्रह्लादोपदेशः

१५०३. ॐ सर्वभूतानां प्रियाय नमः । (७.६.२) १५०४. ॐ मुकुन्दचरणाम्बुजाय नमः । (७.६.४) १५०५. ॐ मुक्तसङ्गैरिषितापवर्गाय नमः । (७.६.१८) १५०६. ॐ व्याप्यव्यापकनिर्देश्याय नमः । (७.६.२२) १५०७. ॐ अविकल्पिताय नमः । (७.६.२२) १५०८. ॐ केवलानुभवानन्दस्वरूपाय नमः । (७.६.२२) १५०९. ॐ निगमस्य सत्याय नमः । (७.६.२६) १५१०. ॐ स्वसुहृदे नमः । (७.६.२६) १५११. ॐ परमपुंसे नमः । (७.६.२६) १५१२. ॐ नरसख्ये नमः । (७.६.२७)

मातृगर्भस्थितप्रह्लादाय नारदोपदेशः

१५१३. ॐ ईश्वरमूर्तये नमः । (७.७.१८) १५१४. ॐ आश्रयाय नमः । (७.७.१९) १५१५. ॐ अविक्रियाय नमः । (७.७.१९) १५१६. ॐ हेतवे नमः । (७.७.१९) १५१७. ॐ व्यापकाय नमः । (७.७.१९) १५१८. ॐ असङ्गिने नमः । (७.७.१९) १५१९. ॐ अनावृताय नमः । (७.७.१९)

नरसिंहावतारः हिरण्यकशिपुवधः ब्रह्मादिदेवानां स्तुतिश्च

१५२०. ॐ बलिनां बलाय नमः । (७.८.८) १५२१. ॐ ओजः सहबलेन्द्रियात्मने नमः । (७.८.९) १५२२. ॐ गुणत्रयेशाय नमः । (७.८.९) १५२३. ॐ अत्यद्भुतरूपाय नमः । (७.८.१८) १५२४. ॐ नृमृगेन्द्ररूपाय नमः । (७.८.१८) १५२५. ॐ नृसिंहरूपाय नमः । (७.८.२०) १५२६. ॐ प्रतप्तचामीकरचण्डलोचनाय नमः । (७.८.२०) १५२७. ॐ स्फुरत्सटाकेसरजृम्भिताननाय नमः । (७.८.२०) १५२८. ॐ करालदंष्ट्राय नमः । (७.८.२१) १५२९. ॐ करवालचञ्चलभ्रुकुटीमुखोल्बणाय नमः । (७.८.२१) १५३०. ॐ क्षुरान्तजिह्वाय नमः । (७.८.२१) १५३१. ॐ स्तब्धोर्ध्वकर्णाय नमः । (७.८.२१) १५३२. ॐ गिरिकन्दराद्भुतव्यात्तास्यनासाय नमः । (७.८.२१) १५३३. ॐ हनुभेदभीषणाय नमः । (७.८.२१) १५३४. ॐ दिविस्पृशत्कायाय नमः । (७.८.२२) १५३५. ॐ अदीर्घपीवरग्रीवोरुवक्षसे नमः । (७.८.२२) १५३६. ॐ अल्पमध्यमाय नमः । (७.८.२२) १५३७. ॐ चन्द्रांशुगौरैश्छुरिततनूरुहाय नमः । (७.८.२२) १५३८. ॐ विष्वक्भुजानीकशताय नमः । (७.८.२२) १५३९. ॐ नखायुधाय नमः । (७.८.२२) १५४०. ॐ सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवाय नमः । (७.८.२३) १५४१. ॐ उरुमायिने नमः । (७.८.२३) १५४२. ॐ नृहरये नमः । (७.८.२७) १५४३. ॐ संरम्भदुष्प्रेक्ष्यकराललोचनाय नमः । (७.८.३०) १५४४. ॐ असृग्लवाक्तारुणकेसराननाय नमः । (७.८.३०) १५४५. ॐ आन्त्रमालिने नमः । (७.८.३०) १५४६. ॐ व्यात्ताननान्तं स्वजिह्वया विलिहते नमः । (७.८.३०) १५४७. ॐ अवधूतसटाय नमः । (७.८.३२) १५४८. ॐ अत्यमर्षणाय नमः । (७.८.३४) १५४९. ॐ प्रचण्डवक्त्राय नमः । (७.८.३४) १५५०. ॐ नरशार्द्दूलाय नमः । (७.८.३९) १५५१. ॐ दुरन्तशक्तये नमः । (७.८.४०) १५५२. ॐ विचित्रवीर्याय नमः । (७.८.४०) १५५३. ॐ पवित्रकर्मणे नमः । (७.८.४०) १५५४. ॐ अव्ययात्मने नमः । (७.८.४०) १५५५. ॐ गुणैः विश्वस्य सर्गस्थितिसंहारकारकाय नमः । (७.८.४०) १५५६. ॐ नाथाय नमः । (७.८.४२) १५५७. ॐ अखिलधर्मगोप्त्रे नमः । (७.८.४४) १५५८. ॐ मायानृसिंहाय नमः । (७.८.४६) १५५९. ॐ दत्तानन्दाय नमः । (७.८.४७) १५६०. ॐ सत्वमूर्तये नमः । (७.८.४९) १५६१. ॐ नरहरये नमः । (७.८.५२) १५६२. ॐ सर्वलोकशर्मणे नमः । (७.८.५६) १५६३. ॐ हरिनररूपाय नमः । (७.८.५६) १५६४. ॐ शरणदाय नमः । (७.८.५६)

प्रह्लादस्य भगवत्स्तुतिः

१५६५. ॐ कालाहिवित्रस्तधियां कृताभयाय नमः । (७.९.५) १५६६. ॐ रुचिरावताराय नमः । (७.९.१३) १५६७. ॐ कृपणवत्सलाय नमः । (७.९.१६) १५६८. ॐ अरणापवर्गाङ्घ्रिमूलाय नमः । (७.९.१६) १५६९. ॐ स्वधाम्ना नित्यविजितात्मगुणाय नमः । (७.९.२२) १५७०. ॐ वशीकृतविसृज्यविसर्गशक्तये नमः । (७.९.२२) १५७१. ॐ उरुविक्रमाय नमः । (७.९.२४) १५७२. ॐ कालात्मने नमः । (७.९.२४) १५७३. ॐ जगतः आत्मसुहृदे नमः । (७.९.२७) १५७४. ॐ निजमाययेदं सृष्ट्वा तदनुप्रविष्टाय नमः । (७.९.३०) १५७५. ॐ नानारूपाय नमः । (७.९.३०) १५७६. ॐ निजसुखानुभवाय निरीहाय योगेन मीलितदृशे नमः । (७.९.३२) १५७७. ॐ विलयाम्बुमध्ये आत्मनिपीतनिद्राय नमः । (७.९.३२) १५७८. ॐ तुर्ये स्थिताय नमः । (७.९.३२) १५७९. ॐ सहस्रवदनाङ्घ्रिशिरःकरोरुनासास्यकर्ण्णनयनाभरणाढ्याय नमः । (७.९.३६) १५८०. ॐ मायामयाय नमः । (७.९.३६) १५८१. ॐ सदुपलक्षितसन्निवेशाय नमः । (७.९.३६) १५८२. ॐ हयशिरस्तनवे नमः । (७.९.३७) १५८३. ॐ नृतिर्यगृषिदेवझषावताराय नमः । (७.९.३८) १५८४. ॐ अरूपकाय नमः । (७.९.४७) १५८५. ॐ अर्हत्तमाय नमः । (७.९.५०)

भगवत्प्रह्लादसंवादः प्रह्लादाय वरदानं प्रह्लादराज्याभिषेकः त्रिपुरोपाख्यानञ्च

१५८६. ॐ पुण्डरीकाक्षाय नमः । (७.१०.९) १५८७. ॐ अत्भुतसिंहाय नमः । (७.१०.१०) १५८८. ॐ सर्वेषु भूतेषु वसन्तं अधियज्ञाय नमः । (७.१०.१२) १५८९. ॐ वरदेशाय नमः । (७.१०.१५) १५९०. ॐ सर्वलोकगुरवे नमः । (७.१०.१६) १५९१. ॐ अखिलाध्यक्षाय नमः । (७.१०.२६) १५९२. ॐ पूर्वजाय नमः । (७.१०.२६) १५९३. ॐ परमेष्ठिना पूजिताय नमः । (७.१०.३१) १५९४. ॐ महद्विमृग्यकैवल्यनिर्वाणसुखानुभूतये नमः । (७.१०.४९) १५९५. ॐ अर्हणीयाय नमः । (७.१०.४९)

सदाचारधर्मविवरणम्

१५९६. ॐ सर्ववेदमयाय नमः । (७.११.७) १५९७. ॐ सर्वयज्ञभुजे नमः । (७.१४.१८) १५९८. ॐ ज्ञानदीपप्रदाय नमः । (७.१५.२६) १५९९. ॐ योगेश्वरैर्विमृग्याङ्घ्रये नमः । (७.१५.२७) १६००. ॐ ॐकाराय नमः । (७.१५.३१) १६०१. ॐ प्रणवाय नमः । (७.१५.४२) १६०२. ॐ मनुष्यलिङ्गाय गूढाय नमः । (७.१५.७५)

स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितञ्च

१६०३. ॐ भूतनिलयाय नमः । (८.१.११) १६०४. ॐ सुपर्णाय नमः । (८.१.११) १६०५. ॐ विश्वकायाय नमः । (८.१.१३) १६०६. ॐ विद्यया निरस्तमायाय नमः । (८.१.१३) १६०७. ॐ अखिलधर्मभावनाय नमः । (८.१.१६) १६०८. ॐ निजवर्त्मसंस्तिथाय नमः । (८.१.१६) १६०९. ॐ निरहङ्कृताय नमः । (८.१.१६) १६१०. ॐ बुधाय नमः । (८.१.१६) १६११. ॐ निराशिषाय नमः । (८.१.१६) १६१२. ॐ अनन्यचोदिताय नमः । (८.१.१६) १६१३. ॐ नृञ्छिक्षयते नमः । (८.१.१६) १६१४. ॐ सर्वगताय नमः । (८.१.१८)

गजेन्द्रोपाख्यानं - गजग्राहपूर्वचरितं तयोः युद्धवर्णनं गजेन्द्रस्तुतिः ग्राहमुखविपाटनञ्च

१६१५. ॐ परायणाय नमः । (८.२.३२) १६१६. ॐ यद्भयात् मृत्युः प्रधावति तस्मै नमः । (८.२.३३) १६१७. ॐ चिदात्मकाय नमः । (८.३.२) १६१८. ॐ परात्पराय नमः । (८.३.३) १६१९. ॐ आत्ममूलाय नमः । (८.३.४) १६२०. ॐ अविद्धदृशे नमः । (८.३.४) १६२१. ॐ दुरत्ययानुक्रमणाय नमः । (८.३.६) १६२२. ॐ उरुरूपाय नमः । (८.३.९) १६२३. ॐ आश्चर्यकर्मणे नमः । (८.३.९) १६२४. ॐ अनन्तशक्तये नमः । (८.३.९) १६२५. ॐ आत्मप्रदीपाय नमः । (८.३.१०) १६२६. ॐ मनसः चेतसः गिरां च विदूराय नमः । (८.३.१०) १६२७. ॐ कैवल्यनाथाय नमः । (८.३.११) १६२८. ॐ निर्वाणसुखसंविदे नमः । (८.३.११) १६२९. ॐ घोराय नमः । (८.३.१२) १६३०. ॐ गुणधर्म्मिणे नमः । (८.३.१२) १६३१. ॐ निर्विशेषाय नमः । (८.३.१२) १६३२. ॐ साम्याय नमः । (८.३.१२) १६३३. ॐ ज्ञानघनाय नमः । (८.३.१२) १६३४. ॐ मूलप्रकृतये नमः । (८.३.१३) १६३५. ॐ सर्वाध्यक्षाय नमः । (८.३.१३) १६३६. ॐ सर्वेन्द्रियगुणद्रष्ट्रे नमः । (८.३.१४) १६३७. ॐ सर्वप्रत्ययहेतवे नमः । (८.३.१४) १६३८. ॐ असताच्छाययाक्ताय नमः । (८.३.१४) १६३९. ॐ सदाभासाय नमः । (८.३.१४) १६४०. ॐ निष्कारणाय नमः । (८.३.१५) १६४१. ॐ अत्भुतकारणाय नमः । (८.३.१५) १६४२. ॐ अखिलकारणाय नमः । (८.३.१५) १६४३. ॐ सर्वागमाम्नाय महार्णवाय नमः । (८.३.१५) १६४४. ॐ अपवर्गाय नमः । (८.३.१५) १६४५. ॐ गुणारणिच्छन्नचिदूष्मपाय नमः । (८.३.१६) १६४६. ॐ चिदूष्मक्षोभविस्फूर्जितमानसाय नमः । (८.३.१६) १६४७. ॐ नैष्कर्म्म्यभावेन विवर्जितागमस्वयम्प्रकाशाय नमः । (८.३.१६) १६४८. ॐ प्रपन्नपशुपाशविमोक्षणाय नमः । (८.३.१७) १६४९. ॐ मुक्ताय नमः । (८.३.१७) १६५०. ॐ भूरिकरुणाय नमः । (८.३.१७) १६५१. ॐ अलयाय नमः । (८.३.१७) १६५२. ॐ स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यक् दृशे नमः । (८.३.१७) १६५३. ॐ आत्मात्मजाप्तगृहवित्तजनेषुसक्तैर्दुष्प्रापणाय नमः । (८.३.१८) १६५४. ॐ गुणसङ्गविसर्जिताय नमः । (८.३.१८) १६५५. ॐ मुक्तात्मभिः स्वहृदये परिभाविताय नमः । (८.३.१८) १६५६. ॐ आध्यात्मिकयोगगम्याय नमः । (८.३.२१) १६५७. ॐ अतीन्द्रियाय नमः । (८.३.२१) १६५८. ॐ परिपूर्णाय नमः । (८.३.२१) १६५९. ॐ निषेधशेषाशेषाय नमः । (८.३.२४) १६६०. ॐ अविश्वाय नमः । (८.३.२६) १६६१. ॐ विश्ववेधसे नमः । (८.३.२६) १६६२. ॐ परमपदाय नमः । (८.३.२६) १६६३. ॐ योगेशाय नमः । (८.३.२७) १६६४. ॐ असह्यवेगशक्तित्रयाय नमः । (८.३.२८) १६६५. ॐ अखिलधीगुणाय नमः । (८.३.२८) १६६६. ॐ कदिन्द्रियाणामनवाप्यवर्त्मने नमः । (८.३.२८) १६६७. ॐ प्रपन्नपालाय नमः । (८.३.२८) १६६८. ॐ दुरत्ययमाहात्म्याय नमः । (८.३.२९) १६६९. ॐ निखिलात्मने नमः । (८.३.३०) १६७०. ॐ अखिलामरमयाय नमः । (८.३.३०) १६७१. ॐ जगन्निवासाय नमः । (८.३.३१) १६७२. ॐ चक्रायुधाय नमः । (८.३.३१) १६७३. ॐ छन्दोमयेन गरुडेन समुह्यमानाय नमः । (८.३.३१) १६७४. ॐ नारायणाखिलगुरो भगवन् नमस्ते (८.३.३२)

गजग्राहयोः पूर्वजन्मचरितं ग्राहस्य शापमुक्तिः गजेन्द्रमोक्षश्च

१६७५. ॐ कीर्तन्यगुणसत्कथाय नमः । (८.४.४) १६७६. ॐ अब्जनाभाय नमः । (८.४.१३) १६७७. ॐ गन्धर्वसिद्धविबुधैरुपगीयमानाय नमः । (८.४.१३) १६७८. ॐ सर्वभूतमयाय नमः । (८.४.१६)

रैवतचाक्षुषमन्वन्तरं अजितावतारः देवदुःखनिवारणार्थं ब्रह्मदेवस्य भगवत्स्तुतिः

१६७९. ॐ कूर्मरूपाय नमः । (८.५.१०) १६८०. ॐ अम्बुचरात्मने नमः । (८.५.११) १६८१. ॐ काले सर्गस्तिथिसंयमार्थं रजःसत्वतमांसि धारिणे नमः । (८.५.२२) १६८२. ॐ देहिनां भवाय सत्वं जुषाणाय नमः । (८.५.२३) १६८३. ॐ अदृष्टस्वरूपाय नमः । (८.५.२५) १६८४. ॐ गुहाशयाय नमः । (८.५.२६) १६८५. ॐ निष्कलाय नमः । (८.५.२६) १६८६. ॐ अप्रतर्क्क्याय नमः । (८.५.२६) १६८७. ॐ मनोऽग्रयानाय नमः । (८.५.२६) १६८८. ॐ वचसानिरुक्ताय नमः । (८.५.२६) १६८९. ॐ वरेण्याय नमः । (८.५.२६) १६९०. ॐ देववराय नमः । (८.५.२६) १६९१. ॐ प्राणमनोधियात्मनां विपश्चिताय नमः । (८.५.२७) १६९२. ॐ अर्थेन्द्रियाभासाय नमः । (८.५.२७) १६९३. ॐ अनिद्राय नमः । (८.५.२७) १६९४. ॐ अव्रणाय नमः । (८.५.२७) १६९५. ॐ एकवर्णाय नमः । (८.५.२९) १६९६. ॐ तमसः परस्मै नमः । (८.५.२९) १६९७. ॐ अलोकाय नमः । (८.५.२९) १६९८. ॐ अनन्तपाराय नमः । (८.५.२९) १६९९. ॐ निर्जितात्मात्मगुणाय नमः । (८.५.३०) १७००. ॐ भूतेषु समं चरते नमः । (८.५.३०) १७०१. ॐ महाविभूतये नमः । (८.५.३२) १७०२. ॐ अखिललोकपालाय नमः । (८.५.३३) १७०३. ॐ प्राणेन्द्रियात्मासुशरीरकेताय नमः । (८.५.३८) १७०४. ॐ उपशान्तशक्तये नमः । (८.५.४४) १७०५. ॐ स्वाराज्यलाभप्रतिपूरितात्मने नमः । (८.५.४४) १७०६. ॐ मायारचितेषु गुणेषु वृत्तिभिरसज्जमानाय नमः । (८.५.४४) १७०७. ॐ नभस्वदूतये नमः । (८.५.४४) १७०८. ॐ सस्मितमुखाम्बुजाय नमः । (८.५.४५) १७०९. ॐ सर्वेषामात्मने नमः । (८.५.४९) १७१०. ॐ गुणेशाय नमः । (८.५.५०) १७११. ॐ दुर्वितर्क्क्यात्मकर्मणे नमः । (८.५.५०)

भगवद्दर्शनं ब्रह्मस्तुतिः देवासुरसन्धिः समुद्रमथनविधानञ्च

१७१२. ॐ सहस्रार्क्कोदयद्युतये नमः । (८.६.१) १७१३. ॐ मरतकश्यामाय नमः । (८.६.३) १७१४. ॐ कञ्जगर्भारुणेक्षणाय नमः । (८.६.३) १७१५. ॐ तप्तहेमावदातलसत्कौशेयवाससे नमः । (८.६.४) १७१६. ॐ प्रसन्नचारुसर्वाङ्गाय नमः । (८.६.४) १७१७. ॐ सुमुखाय नमः । (८.६.४) १७१८. ॐ सुन्दरभ्रुवे नमः । (८.६.४) १७१९. ॐ महामणिकिरीटकेयूरभूषिताय नमः । (८.६.५) १७२०. ॐ कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाय नमः । (८.६.५) १७२१. ॐ काञ्चीकलापवलयहारनूपुरशोभिताय नमः । (८.६.६) १७२२. ॐ कौस्तुभाभरणवनमालालक्ष्मीभृते नमः । (८.६.६) १७२३. ॐ सुदर्शनादिभिः स्वास्त्रैर्मूर्त्तिमद्भिरुपासिताय नमः । (८.६.७) १७२४. ॐ अजातजन्मस्थितिसंयमाय नमः । (८.६.८) १७२५. ॐ निर्वाणसुखार्णवाय नमः । (८.६.८) १७२६. ॐ अणोरणिम्ने नमः । (८.६.८) १७२७. ॐ अपरिगण्यधाम्ने नमः । (८.६.८) १७२८. ॐ अशेषसाक्षिणे नमः । (८.६.१४) १७२९. ॐ स्वच्छन्दगतये नमः । (८.६.२६)

समुद्रमथनारम्भः मन्थानोद्धरणार्थं विष्णोः कूर्मावतारः समुद्रप्रभवो हालहलात् रक्षणार्थं शिवस्तुतिः शिवेन लोकरक्षार्थं विषपानञ्च

१७३०. ॐ दुरन्तवीर्याय नमः । (८.७.८) १७३१. ॐ अवितथाभिसन्धये नमः । (८.७.८) १७३२. ॐ काच्छपवपुषे नमः । (८.७.८) १७३३. ॐ आदिकच्छपाय नमः । (८.७.१०) १७३४. ॐ सहस्रबाहवे नमः । (८.७.१२) १७३५. ॐ ब्रह्मभवेन्द्रमुख्यैः सुमनोऽभिवृष्टाय नमः । (८.७.१२) १७३६. ॐ मेघश्यामाय नमः । (८.७.१७) १७३७. ॐ कनकपरिधये नमः । (८.७.१७) १७३८. ॐ कर्ण्णविद्योतविद्युते नमः । (८.७.१७) १७३९. ॐ मूर्ध्निभ्राजत् विलुलितकचाय नमः । (८.७.१७) १७४०. ॐ स्रग्धराय नमः । (८.७.१७) १७४१. ॐ रक्तनेत्राय नमः । (८.७.१७) १७४२. ॐ उद्धृताद्रये नमः । (८.७.१७) १७४३. ॐ जैत्रैः जगदभयदैः दोर्भिः दन्तशूकं गृहीत्वा क्षीरसागरं मथ्ना मथ्नते नमः । (८.७.१७)

समुद्रात् अनेकवस्तूनामुत्पत्तिः श्रीलक्ष्म्याविर्भावः तया विष्णोर्वरणं, अमृतहस्तधन्वन्तर्याविर्भावं, असुरैः अमृतहरणं, अमृतप्रत्याहरणार्थं भगवतः मोहिन्यवतारः

१७४४. ॐ लक्ष्मीनारायणाभ्यां नमः । (८.८.) १७४५. ॐ दीर्घपीवरदोर्द्दण्डाय नमः । (८.८.३२) १७४६. ॐ कम्बुग्रीवाय नमः । (८.८.३२) १७४७. ॐ अरुणेक्षणाय नमः । (८.८.३२) १७४८. ॐ श्यामलाय नमः । (८.८.३२) १७४९. ॐ तरुणाय नमः । (८.८.३२) १७५०. ॐ स्रग्विणे नमः । (८.८.३२) १७५१. ॐ सर्वाभरणभूषिताय नमः । (८.८.३२) १७५२. ॐ महोरस्काय नमः । (८.८.३३) १७५३. ॐ सुमृष्टमणिकुण्डलधारिणे नमः । (८.८.३३) १७५४. ॐ स्निग्धकुञ्चितकेशाय नमः । (८.८.३३) १७५५. ॐ सुभगाय नमः । (८.८.३३) १७५६. ॐ सिंहविक्रमाय नमः । (८.८.३३) १७५७. ॐ अमृतापूर्णकलशभृते नमः । (८.८.३४) १७५८. ॐ वलयभूषिताय नमः । (८.८.३४) १७५९. ॐ विष्णोरंशांशसम्भवाय नमः । (८.८.३४) १७६०. ॐ आयुर्वेददृशे नमः । (८.८.३५) १७६१. ॐ इज्यभाजे नमः । (८.८.३५) १७६२. ॐ भृत्यकामकृते नमः । (८.८.३७)

देवासुरयुद्धं असुराणां पराजयः, शुक्रेण बलेः सञ्जीवनं, शिवेन भगवत्स्तुतिः, मोहिन्या शिवमोहनञ्च

१७६३. ॐ गरुडवाहनाय नमः । (८.१०.२) १७६४. ॐ सुपर्णांसकृताङ्घ्रिपल्लवाय नमः । (८.१०.५४) १७६५. ॐ नवकञ्जलोचनाय नमः । (८.१०.५४) १७६६. ॐ अष्टायुधबाहवे नमः । (८.१०.५४) १७६७. ॐ श्रीकौस्तुभानर्घ्यकिरीटकुण्डलधारिणे नमः । (८.१०.५४) १७६८. ॐ सर्वविपद्विमोक्षणाय नमः । (८.१०.५५) १७६९. ॐ जगद्व्यापिने नमः । (८.१२.४) १७७०. ॐ जगन्मयाय नमः । (८.१२.४) १७७१. ॐ सर्वेषां भावानां आत्मने हेतवे नमः । (८.१२.४) १७७२. ॐ चिते नमः । (८.१२.५) १७७३. ॐ अमृताय नमः । (८.१२.७) १७७४. ॐ विगुणाय नमः । (८.१२.७) १७७५. ॐ विशोकाय नमः । (८.१२.७) १७७६. ॐ अन्याय नमः । (८.१२.७) १७७७. ॐ विश्वस्य उदयस्थितिसंयमानां हेतवे नमः । (८.१२.७) १७७८. ॐ सदसते नमः । (८.१२.८) १७७९. ॐ द्वयाय अद्वयाय च नमः । (८.१२.८) १७८०. ॐ निरुपाधिकाय नमः । (८.१२.८) १७८१. ॐ अवगमाय नमः । (८.१२.११) १७८२. ॐ विश्वस्य स्तिथिजन्मनाशं भूतेहितं जगतः बन्धमोक्षौ सर्वं च तदात्मकतया ज्ञाताय नमः । (८.१२.११) १७८३. ॐ सुरसत्तमाय नमः । (८.१२.१६) १७८४. ॐ अपरिज्ञेयवीर्याय नमः । (८.१२.३६) १७८५. ॐ जगदात्मने नमः । (८.१२.३६) १७८६. ॐ समस्तसंसारपरिश्रमापहाय नमः । (८.१२.४६) १७८७. ॐ कपटयुवतिवेषाय नमः । (८.१२.४७) १७८८. ॐ कामपूराय नमः । (८.१२.४७)

मन्वन्तरसप्तकवर्णनं मन्वादीनां कर्मनिरूपणञ्च

१७८९. ॐ आदित्यानां अवरजाय नमः । (८.१३.६) १७९०. ॐ वामनरूपधारिणे नमः । (८.१३.६) १७९१. ॐ स्वधामाख्याय नमः । (८.१३.२९) १७९२. ॐ बृहद् भानवे नमः । (८.१३.३५) १७९३. ॐ सिद्धस्वरूपधृचे नमः । (८.१४.८) १७९४. ॐ ऋषिरूपधराय नमः । (८.१४.८) १७९५. ॐ योगेशरूपधृचे नमः । (८.१४.८) १७९६. ॐ प्रजेशरूपाय नमः । (८.१४.९) १७९७. ॐ स्वराड्वपुषे नमः । (८.१४.९)

कश्यपेन देवमात्रे अदित्यै पयोव्रतोपदेशः

१७९८. ॐ सर्वदेवात्मने नमः । (८.१६.९) १७९९. ॐ सूक्ष्माय नमः । (८.१६.३०) १८००. ॐ चतुर्विंशद्गुणज्ञाय नमः । (८.१६.३०) १८०१. ॐ गुणसङ्ख्यानहेतवे नमः । (८.१६.३०) १८०२. ॐ द्विशीर्ष्णे नमः । (८.१६.३१) १८०३. ॐ त्रिपदे नमः । (८.१६.३१) १८०४. ॐ चतुःश‍ृङ्गाय तन्तवे नमः । (८.१६.३१) १८०५. ॐ सप्तहस्ताय नमः । (८.१६.३१) १८०६. ॐ त्रयीविद्यात्मने नमः । (८.१६.३१) १८०७. ॐ योगैश्वर्यशरीराय नमः । (८.१६.३३) १८०८. ॐ योगहेतवे नमः । (८.१६.३३) १८०९. ॐ साक्षिभूताय नमः । (८.१६.३४) १८१०. ॐ मरकतश्यामवपुषे नमः । (८.१६.३५) १८११. ॐ अधिगतश्रिये नमः । (८.१६.३५) १८१२. ॐ सर्ववरदाय नमः । (८.१६.३६) १८१३. ॐ पुंसां वरेण्याय नमः । (८.१६.३६)

भगवता अदित्यै वरदानं अदितिगर्भभगवत्तेजसः प्रति ब्रह्मस्तुतिः

१८१४. ॐ तीर्थश्रवाय नमः । (८.१७.८) १८१५. ॐ श्रवणमङ्गलनामधेयाय नमः । (८.१७.८) १८१६. ॐ आपन्नलोकवृजिनोपशमोदयाय नमः । (८.१७.८) १८१७. ॐ विश्वभवनस्थितिसंयमाय नमः । (८.१७.९) १८१८. ॐ गृहीतपुरुशक्तिगुणाय नमः । (८.१७.९) १८१९. ॐ स्वस्थाय नमः । (८.१७.९) १८२०. ॐ शश्वदुपबृंहितपुर्ण्णबोधव्यापादितात्मतमसे नमः । (८.१७.९) १८२१. ॐ पुष्करेक्षणाय नमः । (८.१७.११) १८२२. ॐ सर्वभूतानां क्षेत्रज्ञाय नमः । (८.१७.११) १८२३. ॐ त्रिगुणाय नमः । (८.१७.२५) १८२४. ॐ पृश्निगर्भाय नमः । (८.१७.२६) १८२५. ॐ त्रिणाभाय नमः । (८.१७.२६) १८२६. ॐ त्रिपृष्ठाय नमः । (८.१७.२६) १८२७. ॐ शिपिविष्टाय नमः । (८.१७.२६) १८२८. ॐ भुवनस्य आदिमध्यान्तानन्तशक्तये नमः । (८.१७.२७) १८२९. ॐ स्थिरजङ्गमानां प्रजानां प्रजापतीनाञ्च सम्भविष्णवे नमः । (८.१७.२८) १८३०. ॐ दिवौकसां देवाय नमः । (८.१७.२८)

वामनावतारः महाबलेः यज्ञशालायां भगवत्प्रवेशनञ्च

१८३१. ॐ शङ्खगदाब्जचक्राय नमः । (८.१८.१) १८३२. ॐ झषराजकुण्डलत्विषोल्लसच्छ्रीवदनाम्बुजाय नमः । (८.१८.२) १८३३. ॐ श्रीवत्सवक्षसे नमः । (८.१८.२) १८३४. ॐ वलयाङ्गुदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरधारिणे नमः । (८.१८.२) १८३५. ॐ मधुव्रातविघुष्टया स्वया श्रीवनमालया विराजिताय नमः । (८.१८.३) १८३६. ॐ स्वरोचिषा प्रजापतेः वेश्मतमः विनाशकाय नमः । (८.१८.३) १८३७. ॐ कण्ठनिविष्टकौस्तुभाय नमः । (८.१८.३) १८३८. ॐ निजयोगमायया गृहीतदेहाय नमः । (८.१८.११) १८३९. ॐ वामनमूर्तये नमः । (८.१८.१२) १८४०. ॐ अव्यक्तचिदे नमः । (८.१८.१२) १८४१. ॐ छत्रदण्डजलकमण्डलुधराय नमः । (८.१८.२३) १८४२. ॐ मौञ्ज्या मेखलया वीताय नमः । (८.१८.२४) १८४३. ॐ उपवीताजिनोत्तराय नमः । (८.१८.२४) १८४४. ॐ जटिलाय नमः । (८.१८.२४) १८४५. ॐ मायामाणवकाय नमः । (८.१८.२४) १८४६. ॐ रूपानुरूपावयवाय नमः । (८.१८.२६) १८४७. ॐ ब्रह्मर्षिवपुर्धराय नमः । (८.१८.२९) १८४८. ॐ साक्षात् तपसे नमः । (८.१८.२९) १८४९. ॐ द्विजात्मजाय नमः । (८.१८.३१) १८५०. ॐ विप्रसुताय नमः । (८.१८.३२)

बलिवामनसंवादः भगवतः पदत्रयमहीयाचनं बलेः भूदानं वामनस्य विराड्रूपग्रहणञ्च

१८५१. ॐ मायाविनां वराय नमः । (८.१९.८) १८५२. ॐ ब्राह्मण दायादाय नमः । (८.१९.१८) १८५३. ॐ देवानां कार्यसाधकाय नमः । (८.१९.३०) १८५४. ॐ गुणत्रयात्मकाय नमः । (८.२०.२१) १८५५. ॐ भूतेन्द्रियाशयजीवयुक्तविश्वरूपाय नमः । (८.२०.२२) १८५६. ॐ मधुव्रतस्रग्वनमालयावृताय नमः । (८.२०.३३)

बलेः बन्धनं तृतीयपदाय भगवद्वचनं बलेः सत्यपरिपालनं भगवतः बलिप्रशंसनं तथा वरदानञ्च

१८५७. ॐ संक्षिप्तात्मविभूतये नमः । (८.२१.५) १८५८. ॐ सर्वभूतानां सुखदुःखोपपत्तेः प्रभवे नमः । (८.२१.२०) १८५९. ॐ सुनन्दनन्दाद्यनुगैरुपासिताय नमः । (८.२२.१५) १८६०. ॐ सत्पतये नमः । (८.२२.१५) १८६१. ॐ नारायणाखिललोकसाक्षिणे नमः । (८.२२.१७) १८६२. ॐ उपेन्द्राय नमः । (८.२२.१९) १८६३. ॐ स्वामिने नमः । (८.२२.२०)

बलेः सुतलगमनं वामनस्य उपेन्द्रपदाभिषेकश्च

१८६४. ॐ कल्पतरुस्वभावाय नमः । (८.२३.८) १८६५. ॐ समदृशे नमः । (८.२३.८) १८६६. ॐ कर्मेश्वराय नमः । (८.२३.१५) १८६७. ॐ वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः मङ्गलानां व्रतानां स्वर्गापवर्गयोः च पतये नमः । (८.२३.२२)

मत्स्यावतारवर्णनम्

१८६८. ॐ मायामत्स्यविडम्बनाय नमः । (८.२४.१) १८६९. ॐ शफरीरूपाय नमः । (८.२४.१२) १८७०. ॐ महामीनाय नमः । (८.२४.२१) १८७१. ॐ मत्स्यवपुर्धराय नमः । (८.२४.३१) १८७२. ॐ एकश‍ृङ्गाय नमः । (८.२४.४४) १८७३. ॐ नियुतयोजनदीर्घाय नमः । (८.२४.४४) १८७४. ॐ हैममत्स्याय नमः । (८.२४.४४) १८७५. ॐ विमुक्तिदाय नमः । (८.२४.४६) १८७६. ॐ गुरोर्गुरवे नमः । (८.२४.४८) १८७७. ॐ सर्वदृशां समीक्षणाय नमः । (८.२४.५०) १८७८. ॐ अर्कदृशे नमः । (८.२४.५०) १८७९. ॐ अमोघज्ञानदात्रे नमः । (८.२४.५१) १८८०. ॐ सर्वलोकस्य सुहृदे नमः । (८.२४.५२) १८८१. ॐ अभीष्टसिद्धये नमः । (८.२४.५२) १८८२. ॐ शार्ङ्गिणे नमः । (८.२४.५९) १८८३. ॐ अखिलहेतवे नमः । (८.२४.६१) १८८४. ॐ जिह्ममीनाय नमः । (८.२४.५१)

सूर्यवंशवर्णनं सुद्युम्नस्य स्त्रीभावप्राप्तिः सुर्यवंशविस्तारः सुकन्याचरितं रेवतीविवाहश्च

१८८५. ॐ भूतानामात्मने नमः । (९.१.८) १८८६. ॐ सर्वभूतसुहृदे नमः । (९.२.११) १८८७. ॐ समस्मै नमः । (९.२.११) १८८८. ॐ महाबलाय बलदेवाय नमः । (९.३.३३) १८८९. ॐ भुवो भारावतारायावतीर्णाय नमः । (९.३.३४)

नाभागचरितं अम्बरीषोपाख्यानं अम्बरीषस्य सुदर्शनस्तुतिश्च

१८९०. ॐ भक्तपराधीनाय नमः । (९.४.६३) १८९१. ॐ भक्तजनप्रियाय नमः । (९.४.६३) १८९२. ॐ सहस्राराय नमः । (९.५.४) १८९३. ॐ अच्युतप्रियाय नमः । (९.५.४) १८९४. ॐ अखिलयज्ञभुजे नमः । (९.५.५) १८९५. ॐ सुनाभाय नमः । (९.५.६) १८९६. ॐ अखिलधर्म्मसेतवे नमः । (९.५.६) १८९७. ॐ अधर्मशीलासुरधूमकेतवे नमः । (९.५.६) १८९८. ॐ त्रैलोक्यगोपायविशुद्धवर्च्चसे नमः । (९.५.६) १८९९. ॐ मनोजवायात्भुतकर्म्मणे नमः । (९.५.६) १९००. ॐ दुरत्ययमहिम्ने नमः । (९.५.७) १९०१. ॐ अनञ्जनाय नमः । (९.५.८) १९०२. ॐ जगत्त्राणखलप्रहाणये नमः । (९.५.९) १९०३. ॐ विष्णुचक्राय नमः । (९.५.१२)

ईक्ष्वाकुवंशवर्णनं सौभर्युपाख्यानं सगरचरितं भगीरथस्य गङ्गानयनं सौदासचरितञ्च

१९०४. ॐ सर्ववेदसुरात्मकाय नमः । (९.८.७) १९०५. ॐ स्वभावप्रध्वस्तमायागुणभेदमोहैः सनन्दनाद्यैर्मुनिभिर्विभाव्याय नमः । (९.८.२३) १९०६. ॐ प्रशान्तमायागुणकर्म्मलिङ्गाय नमः । (९.८.२४) १९०७. ॐ सदसद्विमुक्ताय नमः । (९.८.२४) १९०८. ॐ ज्ञानोपदेशाय गृहीतदेहाय नमः । (९.८.२४) १९०९. ॐ सर्वभूतात्मने नमः । (९.८.२६) १९१०. ॐ अघभिदे नमः । (९.९.६) १९११. ॐ भवच्छिदे नमः । (९.९.१४) १९१२. ॐ भूतेष्वन्तर्हिताय नमः । (९.९.२९) १९१३. ॐ महापुरुषसंज्ञिताय नमः । (९.९.२९) १९१४. ॐ अशून्याय नमः । (९.९.४९) १९१५. ॐ शून्यकल्पिताय नमः । (९.९.४९)

संक्षिप्तरामायणकथा

१९१६. ॐ श्रीरामाय नमः । (९.१०.३) १९१७. ॐ लक्ष्मणाय नमः । (९.१०.३) १९१८. ॐ भरताय नमः । (९.१०.३) १९१९. ॐ शत्रुघ्नाय नमः । (९.१०.३) १९२०. ॐ सीतापतये नमः । (९.१०.३) १९२१. ॐ खलदवदहनाय नमः । (९.१०.४) १९२२. ॐ प्रियविरहरुषारोपितभ्रूविजृम्भत्रस्ताब्धये नमः । (९.१०.४) १९२३. ॐ बद्धसेतवे नमः । (९.१०.४) १९२४. ॐ कोसलेन्द्राय नमः । (९.१०.४) १९२५. ॐ लोकवीरसमितौ सीतास्वयंवरगृहे त्रिशतोपनीतं सज्जीकृतं ऐशमुग्रन्धनुर्भञ्जकाय नमः । (९.१०.६) १९२६. ॐ अनुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाय नमः । (९.१०.७) १९२७. ॐ महीं त्रिरराजबीजामकृतभृगुपतेर्प्ररूढदर्पनाशकाय नमः । (९.१०.७) १९२८. ॐ सत्यपाशपरिवीतपितुर्निदेशं शिरसा गृहीत्वा मुक्तसङ्गः राज्यं श्रियं प्रणयिनः सुहृदो निवासं च त्यक्त्वा सभार्यः वनं गतवते नमः । (९.१०.८) १९२९. ॐ अशुद्धबुद्धेः रक्षःस्वसुर्व्यकृतवते नमः । (९.१०.९) १९३०. ॐ खरत्रिशिरदूषणान्तकाय नमः । (९.१०.९) १९३१. ॐ अत्भुतैणवपुषा आश्रमतोऽपकृष्टमारीचमारकाय नमः । (९.१०.१०) १९३२. ॐ कपिभिः सख्यं विधाय हनुमतः दयितागतिं बुद्धाय नमः । (९.१०.१२) १९३३. ॐ बालिनि हते प्लवगेन्द्र सैन्यैः सह तीरं गतवते नमः । (९.१०.१२) १९३४. ॐ अजभवार्चिताङ्घ्रये नमः । (९.१०.१२) १९३५. ॐ रोषविभ्रमविवृत्तकटाक्षपातसम्भ्रान्तनक्रमकरोभयगीर्णघोषसिन्धुना शिरस्यर्हणं परिगृह्य पादारविन्दमुपगम्याय नमः । (९.१०.१३) १९३६. ॐ जगतामधीशाय नमः । (९.१०.१४) १९३७. ॐ कपीन्द्रकरकम्पितभूरुहाङ्गैः विविधाद्रिकूटैः सेतुं बद्ध्वोदधौ ससुग्रीवहनुमत्प्रमुखैरनीकैरग्रदग्द्धां लङ्कां विशतवते नमः । (९.१०.१६) १९३८. ॐ निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकप्रहस्तातिकायविकम्पनकुम्भकर्ण्णरावण्यादिरक्षोगणविनाशकाय नमः । (९.१०.१८,२३) १९३९. ॐ सीताभिमर्शहतमङ्गलरावणघ्नाय नमः । (९.१०.२०,२३) १९४०. ॐ विभीषणाय रक्षोगणेशतां दत्तवते नमः । (९.१०.२९) १९४१. ॐ स्वविरहव्याधिं क्षामां दीनां रामसन्दर्शनाह्लादविकसन्मुखपङ्कजां प्रियतमां भार्यां अशोकवनिकाश्रमे वीक्ष्यान्वकम्पिताय नमः । (९.१०.३०) १९४२. ॐ लोकपालार्पितैः कुसुमैरवकीर्णाय नमः । (९.१०.३३) १९४३. ॐ शतधृत्यादिभिर्मुदोपगीयमानचरिताय नमः । (९.१०.३३) १९४४. ॐ भरतेन नेत्रजलैः स्नापिताय नमः । (९.१०.४०) १९४५. ॐ प्रजाभिः नमस्कृताय नमः । (९.१०.४०) १९४६. ॐ सोत्सवं पुरीं प्रविश्य भ्रातृभिः नन्दिताय नमः । (९.१०.४५) १९४७. ॐ कुलवृद्धैः समं गुरुभिः चतुःसिन्धुजलादिभिरभिषिक्ताय नमः । (९.१०.४९) १९४८. ॐ कृतः शिरस्नानाय सुवाससे नमः । (९.१०.५०) १९४९. ॐ स्रग्व्यलङ्कृतवते नमः । (९.१०.५०) १९५०. ॐ भ्रात्रा प्रणिपत्य प्रसादितासनग्रहीताय नमः । (९.१०.५१) १९५१. ॐ एकपत्नीव्रतधराय नमः । (९.१०.५५) १९५२. ॐ राजर्षये नमः । (९.१०.५५) १९५३. ॐ प्रेम्णानुवृत्या शीलेन सीतादेव्या मनोहृताय नमः । (९.१०.५६) १९५४. ॐ भुवनेश्वराय नमः । (९.११.६) १९५५. ॐ उत्तमश्लोकधुर्याय नमः । (९.११.७) १९५६. ॐ न्यस्तदण्डार्पितायाङ्घ्रये नमः । (९.११.७) १९५७. ॐ आत्मज्योतिषे नमः । (९.११.१९) १९५८. ॐ सुरयाच्ञयात्तात्मलीलातनवे नमः । (९.११.२०) १९५९. ॐ रघुपतये नमः । (९.११.२१) १९६०. ॐ नाकपालवसुपालकिरीटजुष्टपादाम्बुजाय नमः । (९.११.२१) १९६१. ॐ स्वारामधीराणां ऋषभाय नमः । (९.११.३५) १९६२. ॐ नॄणां अभिध्याताङ्घ्रिपल्लवाय नमः । (९.११.३६)

निमिवंशवर्णनं चन्द्रवंशवर्णनारम्भञ्च

१९६३. ॐ हरिमेधसः चरणाम्भोजाय नमः । (९.१३.९) १९६४. ॐ सहस्रशिरसे नमः । (९.१४.२) १९६५. ॐ पुंसे नमः । (९.१४.२) १९६६. ॐ सर्ववाङ्मयाय प्रणवाय नमः । (९.१४.४८)

परशुरामचरितम्

१९६७. ॐ भार्गवरामाय नमः । (९.१५.१३) १९६८. ॐ भुवः अब्रह्मण्यक्षत्रभारनाशकाय नमः । (९.१५.१५) १९६९. ॐ धनुर्धराय बाणपरश्वधायुधाय नमः । (९.१५.२९) १९७०. ॐ ऐणेयचर्माम्बराय नमः । (९.१५.२९) १९७१. ॐ अर्कधामभिः जटाभिः युताय नमः । (९.१५.२९) १९७२. ॐ भृगुवर्याय नमः । (९.१५.२९) १९७३. ॐ परचक्रसूदनाय नमः । (९.१५.३१) १९७४. ॐ अस्त्रभृतां समग्रणये नमः । (९.१५.३३) १९७५. ॐ एकधन्वने नमः । (९.१५.३३) १९७६. ॐ परवीरहन्त्रे नमः । (९.१५.३६) १९७७. ॐ पितुः प्रभावं ज्ञात्वा भ्रातॄन् सह मातरं हतवते नमः । (९.१६.६) १९७८. ॐ हतानां भ्रातॄणां मातुः च पित्रा पुनरुज्जीवनसाधकाय नमः । (९.१६.७) १९७९. ॐ परशुरामाय नमः । (९.१६.१६) १९८०. ॐ त्रिःसप्त कृत्वः पृथिवीं निक्षत्रियां कृतवते नमः । (९.१६.१९) १९८१. ॐ अवभृथस्नानविधूताशेषकिल्बिषाय नमः । (९.१६.२३) १९८२. ॐ प्रशान्तधिये नमः । (९.१६.२६) १९८३. ॐ सिद्धगन्धर्वचारणैरुपगीयमानचरिताय नमः । (९.१६.२६)

ययातिचरितं पूरुवंशवर्णनं दुष्यन्तभरतचरितं रन्तिदेवचरितं पाण्डवाद्युत्पत्तिश्च

१९८४. ॐ श्रीनिकेतनाय नमः । (९.१८.१३) १९८५. ॐ सर्वभूताधिवासाय नमः । (९.१९.२९) १९८६. ॐ अखिलदेहभाजामन्तस्थिताय नमः । (९.२१.१२) १९८७. ॐ द्रौणेरस्त्रतेजसात् परीक्षितं सजीवं मोचकाय नमः । (९.२२.३४)

यदुवंशवर्णनं श्रीकृष्णावतारसूचना च

१९८८. ॐ नराकृतौ अवतीर्णाय नमः । (९.२३.१९) १९८९. ॐ दत्तात्रेयाय नमः । (९.२३.२४) १९९०. ॐ अहीश्वराय नमः । (९.२४.५२) १९९१. ॐ कलौ जनिष्यमाणानां भक्तानां दुःखशोकतमोनुदं सुपुण्यं यशो वितनुते नमः । (९.२४.५९) १९९२. ॐ श्लाघनीयेहिताय नमः । (९.२४.६१) १९९३. ॐ स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया सर्वाङ्गरम्यया मूर्त्त्या नृलोकं रमयमाणाय नमः । (९.२४.६२) १९९४. ॐ मकरकुण्डलचारुकर्ण्णभ्राजत्कपोलसुभगसविलासहासाननाय नमः । (९.२४.६३) १९९५. ॐ नित्योत्सवाय नमः । (९.२४.६३) १९९६. ॐ पृथ्व्याः गुरुभरं कुरूणां अन्तःसमुत्थकलिना क्षपयन् युधि भूपचम्वः दृष्ट्या विधूयितवते नमः । (९.२४.६५)

श्रीकृष्णावतारोपक्रमः

१९९७. ॐ निवृत्ततर्षैरुपगीयमानाय नमः । (१०.१.४) १९९८. ॐ श्रोत्रमनोभिरामगुणानुवादाय उत्तमश्लोकाय नमः । (१०.१.४) १९९९. ॐ कुरुपाण्डवानां सन्तानबीजगोप्त्रे नमः । (१०.१.६) २०००. ॐ पूरुषकालरूपैर्मृत्युममृतमुतप्रयच्छते नमः । (१०.१.७) २००१. ॐ मायामनुष्याय नमः । (१०.१.७) २००२. ॐ कलिकल्मषघ्नचरिताय नमः । (१०.१.१४) २००३. ॐ वृषाकपये नमः । (१०.१.२०) २००४. ॐ ईश्वरेश्वराय नमः । (१०.१.२२)

भगवतः देवकीगर्भप्रवेशः ब्रह्मादिदेवानां भगवत्स्तुतिश्च

२००५. ॐ बलभद्राय नमः । (१०.२.१३) २००६. ॐ लोकरमणाय नमः । (१०.२.१३) २००७. ॐ भक्तानामभयङ्कराय नमः । (१०.२.१६) २००८. ॐ जगन्मङ्गलाय नमः । (१०.२.१८) २००९. ॐ सर्वात्मकाय नमः । (१०.२.१८) २०१०. ॐ आत्मभूताय नमः । (१०.२.१८) २०११. ॐ आनन्दकराय नमः । (१०.२.१८) २०१२. ॐ सर्वजगन्निवासाय नमः । (१०.२.१९) २०१३. ॐ ब्रह्मणा भवेन मुनिभिर्नारदादिभिः चेडिताय नमः । (१०.२.२५) २०१४. ॐ सत्यव्रताय नमः । (१०.२.२६) २०१५. ॐ सत्यपराय नमः । (१०.२.२६) २०१६. ॐ त्रिसत्याय नमः । (१०.२.२६) २०१७. ॐ सत्यस्य योनये नमः । (१०.२.२६) २०१८. ॐ सत्यस्य सत्याय नमः । (१०.२.२६) २०१९. ॐ ऋतसत्यनेत्राय नमः । (१०.२.२६) २०२०. ॐ सत्यात्मकाय नमः । (१०.२.२६) २०२१. ॐ एकायनाय द्विफलाय त्रिमूलाय चतूरसाय पञ्चविधाय षडात्मने सप्तत्वचे अष्टविटपाय नवाक्षाय दशच्छदे द्विखगाय आदिवृक्षाय नमः । (१०.२.२७) २०२२. ॐ अस्य विश्वस्य एकस्मै प्रसूतये सन्निधानाय अनुग्रहाय नमः । (१०.२.२८) २०२३. ॐ चराचरस्य लोकानां क्षेमाय, सतां सुखावहाय, खलानां अभद्राय सत्वोपपन्ननानारूपधारिणे नमः । (१०.२.२९) २०२४. ॐ अखिलसत्वधाम्ने नमः । (१०.२.३०) २०२५. ॐ अनुमेयवर्त्मने नमः । (१०.२.३६) २०२६. ॐ मनोवचोभ्यामनिरूपतव्य गुणजन्मकर्मनामरूपाय नमः । (१०.२.३६) २०२७. ॐ अभयाश्रयाय नमः । (१०.२.३९) २०२८. ॐ मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावताराय नमः । (१०.२.४०) २०२९. ॐ ब्रह्मेशानाभ्यां स्तुताय नमः । (१०.२.४२)

श्रीकृष्णावतारः वसुदेवस्तुति देवकीस्तुतिश्च

२०३०. ॐ देवक्यां देवरूपिण्यां जाताय नमः । (१०.३.८) २०३१. ॐ सर्वगुहाशयाय नमः । (१०.३.८) २०३२. ॐ श्रीकृष्णपरमात्मने नमः । (१०.३.८) २०३३. ॐ शङ्खगदार्युदायुधधराय नमः । (१०.३.९) २०३४. ॐ श्रीवत्सलक्ष्माय नमः । (१०.३.९) २०३५. ॐ गलशोभिकौस्तुभाय नमः । (१०.३.९) २०३६. ॐ सान्द्रपयोदसौभगाय नमः । (१०.३.९) २०३७. ॐ महार्हवैडूर्यकिरीटकुण्डलत्विषापरिष्वक्तसहस्रकुन्तलयुताय नमः । (१०.३.१०) २०३८. ॐ उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानाय नमः । (१०.३.१०) २०३९. ॐ स्वरोचिषा सूतिकागृहं विरोचितवते नमः । (१०.३.१२) २०४०. ॐ सर्वबुद्धिदृशे नमः । (१०.३.१३) २०४१. ॐ त्रिगुणात्मकाय नमः । (१०.३.१४) २०४२. ॐ सर्वस्य सर्वात्मने नमः । (१०.३.१७) २०४३. ॐ आत्मवस्तुने नमः । (१०.३.१७) २०४४. ॐ अनीहाय नमः । (१०.३.१९) २०४५. ॐ स्वमायया त्रिलोकस्थितये आत्मनः शुक्लवर्णं, सर्गाय रक्तं तथा जनात्यये कृष्णं च बिभ्रते नमः । (१०.३.२०) २०४६. ॐ निर्विकाराय नमः । (१०.३.२४) २०४७. ॐ सत्तामात्राय नमः । (१०.३.२४) २०४८. ॐ निर्विशेषाय नमः । (१०.३.२४) २०४९. ॐ साक्षात् विष्णवे नमः । (१०.३.२४) २०५०. ॐ अध्यात्मदीपाय नमः । (१०.३.२४) २०५१. ॐ अशेषसंज्ञाय नमः । (१०.३.२५) २०५२. ॐ अव्यक्तबन्धवे नमः । (१०.३.२६) २०५३. ॐ क्षेमधाम्ने नमः । (१०.३.२६) २०५४. ॐ भृत्यवित्रासहन्त्रे नमः । (१०.३.२८) २०५५. ॐ ध्यानधिष्ण्याय नमः । (१०.३.२८) २०५६. ॐ शङ्खचक्रगदापद्मश्रियाजुष्टाय चतुर्भुजाय नमः । (१०.३.३०) २०५७. ॐ अलौकिकरूपाय नमः । (१०.३.३०) २०५८. ॐ वरदराजे नमः । (१०.३.३८)

पूतनामोक्षः

२०५९. ॐ प्रतिच्छन्ननिजोरुतेजसे नमः । (१०.६.७) २०६०. ॐ बालकृष्णाय नमः । (१०.६.७) २०६१. ॐ चराचरात्मने नमः । (१०.६.८) २०६२. ॐ पूतनासुपीताय नमः । (१०.६.) २०६३. ॐ हतायाः पूतनाया उरसि अकुतोभयं क्रीडते नमः । (१०.६.१८) २०६४. ॐ यशोदारोहिणीभ्यां समं गोपिकाभिः सम्यग्गोपुच्छभ्रमणादिभिः रक्षां विहिताय नमः । (१०.६.१९) २०६५. ॐ अणिम्ने नमः । (१०.६.२२) २०६६. ॐ हयास्याय नमः । (१०.६.२२) २०६७. ॐ इनाय नमः । (१०.६.२२) २०६८. ॐ हलधराय नमः । (१०.६.२३) २०६९. ॐ तार्क्ष्याय नमः । (१०.६.२३) २०७०. ॐ सर्वग्रहभयङ्कराय नमः । (१०.६.२६) २०७१. ॐ यज्ञभुजे नमः । (१०.६.२६) २०७२. ॐ लोकवन्दितैः वन्द्याभ्यां भक्तहृदिस्थाभ्यां पद्भ्यां नमः । (१०.६.३७) २०७३. ॐ कैवल्याद्यखिलप्रदाय नमः । (१०.६.३९)

शकटासुरतृणावर्तासुरयोः वधः यशोदायाः श्रीकृष्णेन निजमुखे विश्वरूपप्रदर्शनञ्च

२०७४. ॐ शकटासुरं चूर्णीकृतवते नमः । (१०.७.) २०७५. ॐ यशोदासुताय नमः । (१०.७.२२) २०७६. ॐ नन्दसूनवे नमः । (१०.७.२५) २०७७. ॐ हतस्य तृणावर्तासुरस्योरसि लम्बमानाय नमः । (१०.७.३०) २०७८. ॐ निजमुखे मात्रे विश्वं दर्शयितवते नमः । (१०.७.)

गर्गागमनं तेन श्रीकृष्णबलरामयोः नामकरणं तयोः शैशवसौकुमार्यवर्णनं श्रीकृष्णेन मात्रे पुनर्विश्वरूपप्रदर्शनञ्च

२०७९. ॐ गोपगोकुलनन्दनाय नमः । (१०.८.१६) २०८०. ॐ नन्दात्मजाय नमः । (१०.८.१९) २०८१. ॐ कीर्त्या अनुभावेन गुणैः नारायणसमस्मै नमः । (१०.८.१९) २०८२. ॐ रामकेशवाभ्यां नमः । (१०.८.२१) २०८३. ॐ जानुभ्यां सहपाणिरिङ्गमाणाभ्यां रामकेशवाभ्यां नमः । (१०.८.२१) २०८४. ॐ अव्याहतैश्वर्याय नमः । (१०.८.३६) २०८५. ॐ क्रीडामनुजबालकाय नमः । (१०.८.३६) २०८६. ॐ त्रय्या उपनिषद्भिः साङ्ख्ययोगैः च सात्वतैः उपगीयमानमाहात्म्याय नमः । (१०.८.४५) २०८७. ॐ लोकशमलापहाय नमः । (१०.८.४७)

यशोदया श्रीकृष्णोलूखलबन्धनं यमलार्जुनपातनं नलकूबरमणीग्रीवयोः नारदशापात् मोचनं तयोः स्तुतिश्च

२०८८. ॐ गोपिकासुताय नमः । (१०.९.२१) २०८९. ॐ दाम्ना उलूखले बद्धाय नमः । (१०.९.) २०९०. ॐ सर्वभूतानां देहास्वात्मेन्द्रियेश्वराय नमः । (१०.१०.३०) २०९१. ॐ सर्वक्षेत्रविकारविदे नमः । (१०.१०.३१) २०९२. ॐ प्राकृतैः गुणैः गृह्यमाणैः विकारैरग्राह्याय नमः । (१०.१०.३२) २०९३. ॐ आत्मद्योतगुणैच्छन्नमहिम्ने नमः । (१०.१०.३३) २०९४. ॐ आशिषां पतये नमः । (१०.१०.३५) २०९५. ॐ सर्वलोकस्य भवाय विभवाय चांशभागेन अवतीर्णाय नमः । (१०.१०.३५) २०९६. ॐ परमकल्याणाय नमः । (१०.१०.३६) २०९७. ॐ परममङ्गलाय नमः । (१०.१०.३६) २०९८. ॐ यदूनां पतये नमः । (१०.१०.३६) २०९९. ॐ गोकुलेश्वराय नमः । (१०.१०.३९)

गोपीगोपानां वृन्दावनयात्रा बकासुरवधश्च

२१००. ॐ उलूखलं विकर्षते बालकाय नमः । (१०.११.३) २१०१. ॐ दाम्ना बद्धाय बालकाय नमः । (१०.११.३) २१०२. ॐ सर्वफलप्रदाय नमः । (१०.११.१०) २१०३. ॐ कुलनन्दनाय नमः । (१०.११.१६) २१०४. ॐ दाशार्हाय नमः । (१०.११.१७) २१०५. ॐ अशेषशेखराय नमः । (१०.११.२०) २१०६. ॐ वृन्दावनं गोवर्धनं यमुनापुलिनानि च दृष्ट्वा प्रीताभ्यां राममाधवाभ्यां नमः । (१०.११.३६) २१०७. ॐ यमुनातीरे वत्सं चारयद्भ्यां बलरामकृष्णाभ्यां नमः । (१०.११.४१) २१०८. ॐ बलदेवाय नमः । (१०.११.४२) २१०९. ॐ वत्सासुरघ्नाय नमः । (१०.११.४३) २११०. ॐ सर्वलोकैकपालकाभ्यां नमः । (१०.११.४६) २१११. ॐ गोपालसूनवे नमः । (१०.११.५१) २११२. ॐ बकासुरहन्त्रे नमः । (१०.११.५२) २११३. ॐ सुरलोकवासिना नन्दनमल्लिकादिभिः समीडिताय नमः । (१०.११.५३) २११४. ॐ बकारये नमः । (१०.११.५३)

अघासुरमोक्षः, वत्सस्तेयं, ब्रह्मदेवमोहनञ्च

२११५. ॐ फलस्तबकसुमनःपिञ्छधातुभिरलङ्कृताय नमः । (१०.१२.४) २११६. ॐ मायाश्रितानां नरदारकरूपेण दृश्याय नमः । (१०.१२.११) २११७. ॐ बहुजन्मकृच्छ्रतः धृतात्मभिर्योगिभिरप्यगम्याय नमः । (१०.१२.१२) २११८. ॐ अखिलभूतहृत्स्थिताय नमः । (१०.१२.२५) २११९. ॐ अशेषदृग्घरये नमः । (१०.१२.२८) २१२०. ॐ अघासुरप्राणनिरोधिने नमः । (१०.१२.३१) २१२१. ॐ मनुजार्भमायिने नमः । (१०.१२.३८) २१२२. ॐ परावराणां वेधसे नमः । (१०.१२.३८) २१२३. ॐ नित्यात्मसुखानुभूत्यभिव्युदस्तमायाय नमः । (१०.१२.३९) २१२४. ॐ अघासुरवदनान्मृत्योः वत्सपालकरक्षकाय नमः । (१०.१३.४) २१२५. ॐ जठरपटयोः वेणुं वामकक्षे पाणौ श‍ृङ्गवेत्रे मसृणकबलं अङ्गुलीषु तत् फलानि च बिभ्रत् मध्ये तिष्ठते नमः । (१०.१३.११) २१२६. ॐ अद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् विचिन्वते नमः । (१०.१३.१४) २१२७. ॐ मायार्भकाय नमः । (१०.१३.१५) २१२८. ॐ विश्वविदे नमः । (१०.१३.१७) २१२९. ॐ सर्वस्वरूपाय नमः । (१०.१३.१९) २१३०. ॐ अखिलात्मने नमः । (१०.१३.३६) २१३१. ॐ यस्य भासा सचराचरं इदं सर्वं विभाति तस्मै नमः । (१०.१३.५५) २१३२. ॐ निजमहिमनि स्वप्रमितिकाय नमः । (१०.१३.५७) २१३३. ॐ अजातपरत्राय नमः । (१०.१३.५७) २१३४. ॐ मायानिरसनमुखब्रह्मकमिते नमः । (१०.१३.५७) २१३५. ॐ अतर्क्याय नमः । (१०.१३.५७) २१३६. ॐ वत्सान् सखीन् परितः विचिन्वते नमः । (१०.१३.६१) २१३७. ॐ अद्वयब्रह्मणे नमः । (१०.१३.६१) २१३८. ॐ परमनन्तमगाधबोधरूपाय नमः । (१०.१३.६१) २१३९. ॐ सपाणिकबलाय नमः । (१०.१३.६१) २१४०. ॐ पशुपवंशशिशवे नमः । (१०.१३.६१) २१४१. ॐ ब्रह्मदेवेन चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं स्प्रृष्ट्वा नमस्कृताय नमः । (१०.१३.६२) २१४२. ॐ अजेन मुदश्रुसुजलैरभिषिक्ताय नमः । (१०.१३.६२) २१४३. ॐ विनम्रकन्धरेण कृताञ्जलिना सवेपथुर्ग्गद्गदयैलया धात्रा स्तुताय नमः । (१०.१३.६४)

ब्रह्मदेवस्य भगवत्स्तुतिः

२१४४. ॐ ईड्याय नमः । (१०.१४.१) २१४५. ॐ अभ्रवपुषे नमः । (१०.१४.१) २१४६. ॐ तडिदम्बराय नमः । (१०.१४.१) २१४७. ॐ गुञ्जावतंसपरिपिञ्छलसन्मुखाय नमः । (१०.१४.१) २१४८. ॐ वन्यस्रग्धारिणे नमः । (१०.१४.१) २१४९. ॐ कबलवेत्रविषाणवेणुलक्ष्मश्रिये नमः । (१०.१४.१) २१५०. ॐ मृदुपदे नमः । (१०.१४.१) २१५१. ॐ पशुपाङ्गजाय नमः । (१०.१४.१) २१५२. ॐ स्वेच्छामयाय नमः । (१०.१४.२) २१५३. ॐ साक्षात् आत्मसुखानुभूतये नमः । (१०.१४.२) २१५४. ॐ विश्वहितावतीर्णाय नमः । (१०.१४.७) २१५५. ॐ अविगणिताण्डपराणुचर्यावाताध्वरोमविवराय नमः । (१०.१४.११) २१५६. ॐ अखिललोकसाक्षिणे नमः । (१०.१४.१४) २१५७. ॐ नरभूजलायनाय नमः । (१०.१४.१४) २१५८. ॐ मायाधमनाय नमः । (१०.१४.१६) २१५९. ॐ अमिताय नमः । (१०.१४.१८) २१६०. ॐ अद्वयब्रह्मणे नमः । (१०.१४.१८) २१६१. ॐ योगमायां विस्तारयन् क्रीडयते नमः । (१०.१४.२१) २१६२. ॐ नित्यसुखबोधतनवे नमः । (१०.१४.२२) २१६३. ॐ अजस्रसुखाय नमः । (१०.१४.२३) २१६४. ॐ उपाधितः मुक्ताय नमः । (१०.१४.२३) २१६५. ॐ अजस्रचित्यात्मने नमः । (१०.१४.२६) २१६६. ॐ ऋतज्ञभावाय नमः । (१०.१४.२६) २१६७. ॐ नन्दगोपव्रजौकसां पूर्णपरमानन्दसनातनभाग्यस्वरूपाय नमः । (१०.१४.३२) २१६८. ॐ श्रुतिमृग्यपदरजोयुताय नमः । (१०.१४.३४) २१६९. ॐ अनुगगीतपवित्रकीर्तये नमः । (१०.१४.४७) २१७०. ॐ गोपीदृगुत्सवदृशे नमः । (१०.१४.४७) २१७१. ॐ प्रोद्दामवेणुदलश‍ृङ्गरवोत्सवाढ्याय नमः । (१०.१४.४७) २१७२. ॐ बर्हप्रसूननवधातुविचित्रिताङ्गाय नमः । (१०.१४.४७) २१७३. ॐ यशोदानन्दसूनवे नमः । (१०.१४.४८) २१७४. ॐ अखिलात्मनामात्मने नमः । (१०.१४.५५) २१७५. ॐ अखिलस्थास्नुचरिष्णुरूपाय भगवते नमः । (१०.१४.५६) २१७६. ॐ पुण्ययशसे नमः । (१०.१४.५८) २१७७. ॐ भगवतः पदपल्लवप्लवाय नमः । (१०.१४.५८)

बलरामेण धेनुकासुरवधः कालियस्य विषेण मृतगोगोपानां श्रीकृष्णेन पुनरुज्जीवनञ्च

२१७८. ॐ कुसुमाकरवने विहर्तुकामाय नमः । (१०.१५.२) २१७९. ॐ वेणुगोपालाय नमः । (१०.१५.२) २१८०. ॐ अमरार्चितपादाम्बुजाय नमः । (१०.१५.५) २१८१. ॐ अखिललोकतीर्थयशसे नमः । (१०.१५.६) २१८२. ॐ अनघाय नमः । (१०.१५.६) २१८३. ॐ उपगीयमानचरिताय नमः । (१०.१५.१०) २१८४. ॐ सङ्कर्षणान्विताय नमः । (१०.१५.१०) २१८५. ॐ क्रीडापरिश्रान्ताय नमः । (१०.१५.१४) २१८६. ॐ गोपोत्सङ्गबर्हणाय नमः । (१०.१५.१४) २१८७. ॐ स्वमायाचरितैः गोपात्मजत्वं प्राप्ताय नमः । (१०.१५.१९) २१८८. ॐ निगूढात्मगतये नमः । (१०.१५.१९) २१८९. ॐ रमालालितपादपल्लवाय नमः । (१०.१५.१९) २१९०. ॐ दुष्टनिबर्हणाय नमः । (१०.१५.२१) २१९१. ॐ धेनुकासुरहन्त्रे बलरामाय नमः । (१०.१५.३२) २१९२. ॐ तन्तुषु यथा पटः यस्मिन् इदं ओतप्रोतं तस्मै नमः । (१०.१५.३५) २१९३. ॐ कमलपत्राक्षाय नमः । (१०.१५.४१) २१९४. ॐ अनुगैर्गोपैः स्तूयमानाय नमः । (१०.१५.४१) २१९५. ॐ गोरजश्छुरितकुन्तलबद्धबर्हवन्यप्रसूनरुचिरेक्षणाय नमः । (१०.१५.४२) २१९६. ॐ चारुहासाय नमः । (१०.१५.४२) २१९७. ॐ वेणुं क्वणते नमः । (१०.१५.४२) २१९८. ॐ अनुगैर्गोपैः अनुगीतकीर्त्तये नमः । (१०.१५.४२) २१९९. ॐ योगेश्वरेश्वराय नमः । (१०.१५.५०)

कालियमर्दनं नागपत्नीस्तुतिः यमुनायाः कालियस्य बहिर्निस्सारणञ्च

२२००. ॐ उदारचरिताय नमः । (१०.१६.३) २२०१. ॐ गोपालाय नमः । (१०.१६.३) २२०२. ॐ स्वच्छन्दवर्त्तिने नमः । (१०.१६.३) २२०३. ॐ खलसंयमनावताराय नमः । (१०.१६.६) २२०४. ॐ वरवारणविक्रमाय नमः । (१०.१६.८) २२०५. ॐ ह्रदे विहरते नमः । (१०.१६.८) २२०६. ॐ प्रेक्षणीयसुकुमारघनावदाताय नमः । (१०.१६.९) २२०७. ॐ श्रीवत्सपीतवसनाय नमः । (१०.१६.९) २२०८. ॐ स्मितसुन्दरास्याय नमः । (१०.१६.९) २२०९. ॐ अप्रतिभयाय क्रीडते नमः । (१०.१६.९) २२१०. ॐ कमलोदराङ्घ्रये नमः । (१०.१६.९) २२११. ॐ नागभोगपरिवीतादृष्टचेष्टाय नमः । (१०.१६.१०) २२१२. ॐ परिभ्रमहतौजसमुन्नतांसमानम्य कालियपृथुशिरःस्वधिरूढाय नमः । (१०.१६.२६) २२१३. ॐ नागमूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजाय नमः । (१०.१६.२६) २२१४. ॐ अखिलकलादिगुरवे नमः । (१०.१६.२६) २२१५. ॐ गन्धर्वसिद्धसुरचारणदेववधूभिः प्रीत्या मृदङ्गपणवानकगीतपुष्पोपहारनुतिभिः पूजिताय नमः । (१०.१६.२७) २२१६. ॐ खलनिग्रहणायवतीर्णाय नमः । (१०.१६.३३) २२१७. ॐ कल्मषापहाय नमः । (१०.१६.३४) २२१८. ॐ भूताय नमः । (१०.१६.३९) २२१९. ॐ ज्ञानविज्ञाननिधये नमः । (१०.१६.४०) २२२०. ॐ ब्रह्मणेऽनन्तशक्तये नमः । (१०.१६.४०) २२२१. ॐ अगुणायाविकाराय नमः । (१०.१६.४०) २२२२. ॐ प्राकृताय नमः । (१०.१६.४०) २२२३. ॐ कालनाभाय नमः । (१०.१६.४१) २२२४. ॐ कालावयवसाक्षिणे नमः । (१०.१६.४१) २२२५. ॐ विश्वोपद्रष्ट्रे नमः । (१०.१६.४१) २२२६. ॐ विश्वकर्त्रे नमः । (१०.१६.४१) २२२७. ॐ विश्वहेतवे नमः । (१०.१६.४१) २२२८. ॐ भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने नमः । (१०.१६.४२) २२२९. ॐ त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये नमः । (१०.१६.४२) २२३०. ॐ विपश्चिते नमः । (१०.१६.४३) २२३१. ॐ नानावादानुरोधाय नमः । (१०.१६.४३) २२३२. ॐ वाच्यवाचकशक्तये नमः । (१०.१६.४३) २२३३. ॐ प्रमाणमूलाय नमः । (१०.१६.४४) २२३४. ॐ शास्त्रयोनये नमः । (१०.१६.४४) २२३५. ॐ प्रवृत्ताय निवृत्ताय च नमः । (१०.१६.४४) २२३६. ॐ निगमाय नमः । (१०.१६.४४) २२३७. ॐ वसुदेवसुताय नमः । (१०.१६.४५) २२३८. ॐ गुणप्रदीपाय नमः । (१०.१६.४६) २२३९. ॐ गुणात्मच्छादनाय नमः । (१०.१६.४६) २२४०. ॐ गुणवृत्त्युपलक्ष्याय नमः । (१०.१६.४६) २२४१. ॐ गुणद्रष्ट्रे नमः । (१०.१६.४६) २२४२. ॐ स्वसंविदे नमः । (१०.१६.४६) २२४३. ॐ अव्याकृतविहाराय नमः । (१०.१६.४७) २२४४. ॐ सर्वव्याकृतसिद्धये नमः । (१०.१६.४७) २२४५. ॐ मुनये नमः । (१०.१६.४७) २२४६. ॐ मौनशीलिने नमः । (१०.१६.४७) २२४७. ॐ परावरगतिज्ञाय नमः । (१०.१६.४८) २२४८. ॐ सर्वाध्यक्षाय नमः । (१०.१६.४८) २२४९. ॐ विश्वद्रष्ट्रे नमः । (१०.१६.४८) २२५०. ॐ अकृतकालशक्तिधृचे नमः । (१०.१६.४९) २२५१. ॐ अमोघविहाराय नमः । (१०.१६.४९) २२५२. ॐ शान्तात्मने नमः । (१०.१६.५१) २२५३. ॐ नागपत्नीभिः समभिष्टुताय नमः । (१०.१६.५४) २२५४. ॐ कार्यमानुषाय नमः । (१०.१६.६०) २२५५. ॐ जगन्नाथाय नमः । (१०.१६.६६) २२५६. ॐ क्रीडामानुषरूपिणे नमः । (१०.१६.६७)

कालियस्य कालिन्द्यागमनहेतुः दावाग्निपानं बलरामेण प्रलम्बासुरवधश्च

२२५७. ॐ मायामनुजाय नमः । (१०.१७.२२) २२५८. ॐ अमितविक्रमाय रामाय नमः । (१०.१७.२३) २२५९. ॐ अनन्तशक्तिधृचे नमः । (१०.१७.२५) २२६०. ॐ प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाय नमः । (१०.१८.९) २२६१. ॐ गोपजातिप्रतिच्छन्नाभ्यां कृष्णरामाभ्यां नमः । (१०.१८.११) २२६२. ॐ सर्वदर्शनाय नमः । (१०.१८.१८) २२६३. ॐ रोहिणीसुताय नमः । (१०.१८.२४) २२६४. ॐ प्रलम्बासुरघ्नबलरामाय नमः । (१०.१८.२९) २२६५. ॐ देवैः माल्यैः अभ्यवर्षिताय बलाय नमः । (१०.१८.३२)

दावाग्नेः गोगोपानां रक्षणं ऋतुवर्णनं वेणुगीतञ्च

२२६६. ॐ महावीराय नमः । (१०.१९.९) २२६७. ॐ कृपणबन्धवे नमः । (१०.१९.११) २२६८. ॐ योगाधीशाय नमः । (१०.१९.१२) २२६९. ॐ गोपीनां परमानन्ददाय नमः । (१०.१९.१६) २२७०. ॐ देवप्रवराभ्यां कृष्णरामाभ्यां नमः । (१०.२०.२) २२७१. ॐ वृष्णिचक्रावृताय नमः । (१०.२०.४४) २२७२. ॐ यदुपतये नमः । (१०.२०.४४) २२७३. ॐ सगोगोपालकाय नमः । (१०.२१.१) २२७४. ॐ सहपशुपालबलाय नमः । (१०.२१.२) २२७५. ॐ मधुपतये नमः । (१०.२१.२) २२७६. ॐ बर्हापीडाय नमः । (१०.२१.५) २२७७. ॐ नटवरवपुषे नमः । (१०.२१.५) २२७८. ॐ कनककपिशवाससे नमः । (१०.२१.५) २२७९. ॐ कर्ण्णयोः कर्ण्णिकारं वैजयन्तीमालाञ्च बिभ्रते नमः । (१०.२१.५) २२८०. ॐ वेणोः रन्ध्रान् अधरसुधया पूरकाय नमः । (१०.२१.५) २२८१. ॐ चूतप्रवालबर्हस्तबकोत्पलाब्जमालानुपृक्तपरिधानविचित्रवेषधारिणाभ्यां नमः । (१०.२१.८) २२८२. ॐ पशुपालगोष्ठ्यां गायमानाभ्यां नमः । (१०.२१.८) २२८३. ॐ उपात्तविचित्रवेषनन्दनन्दनाय नमः । (१०.२१.११) २२८४. ॐ वनितोत्सवरूपशीलाय नमः । (१०.२१.१२) २२८५. ॐ क्वणितवेणुविचित्रगीतवादकाय नमः । (१०.२१.१२) २२८६. ॐ वेणुगीतपीयूषं गोभ्योऽपि दत्तवते नमः । (१०.२१.१३) २२८७. ॐ वृन्दावनचारिणे नमः । (१०.२१.२०)

गोपीवस्त्रापहरणं विप्रपत्यनुग्रहलीला च

२२८८. ॐ नन्दगोपसुताय नमः । (१०.२२.४) २२८९. ॐ नन्दसुताय नमः । (१०.२२.५) २२९०. ॐ गोपिकानां वासांस्युपादाय नीपमारोहिताय नमः । (१०.२२.९) २२९१. ॐ श्यामसुन्दराय नमः । (१०.२२.१५) २२९२. ॐ धर्मज्ञाय नमः । (१०.२२.१५) २२९३. ॐ गोपिकानां शुद्धभावप्रसादिताय नमः । (१०.२२.१८) २२९४. ॐ यमुनोपवनेऽशोकनवपल्लवमण्डितगोपैर्वृतं साग्रजं विचरते नमः । (१०.२३.२१) २२९५. ॐ हिरण्यपरिधये नमः । (१०.२३.२२) २२९६. ॐ वनमाल्यबर्हधातुप्रवालनटवेषधारिणे नमः । (१०.२३.२२) २२९७. ॐ अनुव्रतांसे विन्यस्तहस्ताय नमः । (१०.२३.२२) २२९८. ॐ कर्ण्णोत्पलालककपोलमुखाब्जहासाय नमः । (१०.२३.२२) २२९९. ॐ अखिलदृग्द्रष्ट्रे नमः । (१०.२३.२४) २३००. ॐ प्रहसिताननाय नमः । (१०.२३.२४) २३०१. ॐ अरिन्दमाय नमः । (१०.२३.३०) २३०२. ॐ विप्रपत्नीभिः भक्त्या दत्तमन्नं गोपान् भोजयित्वा स्वयं प्रीत्या भुक्तवते नमः । (१०.२३.३५) २३०३. ॐ लीलानरवपुषे नमः । (१०.२३.३६) २३०४. ॐ गोगोपगोपीनां रूपवाक् कृतैः रमयितवते नमः । (१०.२३.३६) २३०५. ॐ सतां गतये नमः । (१०.२३.४४) २३०६. ॐ कैवल्याद्याशिषां पतये नमः । (१०.२३.४५)

इन्द्रयागनिवारणं गोवर्धनपूजा गोवर्धनोद्धारणं इन्द्रकोपात् गोकुलौकसां संरक्षणञ्च

२३०७. ॐ सर्वदर्शनाय नमः । (१०.२४.२) २३०८. ॐ गोवर्धनरुपं धृत्वा बलिं गृहीतवते नमः । (१०.२४.३५) २३०९. ॐ इन्द्रकोपात् व्रजौकसां संरक्षणार्थं गोवर्धनाचलं छत्राकमिव एकहस्तेनोद्धृतवते नमः । (१०.२५.१९) २३१०. ॐ शैलं स्वस्थाने पूर्ववत् स्थापकाय नमः । (१०.२५.२८) २३११. ॐ बलिनां वराय नमः । (१०.२५.३०)

नन्दगोपेन गोपेभ्यः गर्गोक्तं श्रीकृष्णप्रभाववर्णनम्

२३१२. ॐ गिरिवरधराय नमः । (१०.२६.३) २३१३. ॐ अर्जुनयोर्मध्ये गच्छन् तौ पातितवते नमः । (१०.२६.७) २३१४. ॐ वत्सासुरशकटासुरतृणावर्त्तबकासुराघासुराद्यनेकासुरहन्त्रे नमः । (१०.२६.६,८-१०) २३१५. ॐ धेनुकप्रलम्बाद्यसुरान् बलभद्रेण घातितवते नमः । (१०.२६.११) २३१६. ॐ बलाय बलशालिने नमः । (१०.२६.११) २३१७. ॐ कालियं विमदं कृत्वा ह्रदात् उद्वासकाय नमः । (१०.२६.१२) २३१८. ॐ गोपगोकुलनन्दनाय नमः । (१०.२६.१९) २३१९. ॐ श्रिया कीर्त्या अनुभावेन च नारायणसमस्मै नमः । (१०.२६.२२) २३२०. ॐ अक्लिष्टकारिणे नमः । (१०.२६.२३) २३२१. ॐ अमिततेजसे नमः । (१०.२६.२४) २३२२. ॐ महेन्द्रमदभिदे नमः । (१०.२६.२५) २३२३. ॐ गवामिन्द्राय नमः । (१०.२६.२५)

इन्द्रस्यभगवत्स्तुतिः कामधेनुसहितं भगवतः गोविन्दाभिषेकञ्च

२३२४. ॐ ध्वस्तरजस्तमसे नमः । (१०.२७.४) २३२५. ॐ विशुद्धसत्वधाम्ने नमः । (१०.२७.४) २३२६. ॐ धर्मस्य गुप्त्यैः खलनिग्रहाय दण्डभृते नमः । (१०.२७.५) २३२७. ॐ लोकहिताय उपात्तदण्डाय नमः । (१०.२७.६) २३२८. ॐ स्वयम्भराणां उरुभारजन्मनां चमूपतीनां अभवाय भगवद्चरणानुवर्त्तिनां भवाय चावतीर्णाय नमः । (१०.२७.९) २३२९. ॐ स्वच्छन्दोपात्तदेहाय नमः । (१०.२७.११) २३३०. ॐ विशुद्धज्ञानमूर्तये नमः । (१०.२७.११) २३३१. ॐ सर्वबीजाय नमः । (१०.२७.११) २३३२. ॐ दण्डपाणये नमः । (१०.२७.१६) २३३३. ॐ गोपरूपिणे ईश्वराय नमः । (१०.२७.१८) २३३४. ॐ विश्वसम्भवाय नमः । (१०.२७.१९) २३३५. ॐ भूमेः भारापनुत्तये अवतीर्णाय नमः । (१०.२७.२१) २३३६. ॐ सुरभ्या अभिषिक्ताय नमः । (१०.२७.२२) २३३७. ॐ लोकमलापहाय नमः । (१०.२७.२५) २३३८. ॐ देवनिकायकेतुभिः अत्भुतपुष्पवृष्टिभिः सम्मानिताय नमः । (१०.२७.२६) २३३९. ॐ गोगोकुलपतये नमः । (१०.२७.२९)

भगवता वरुणलोकात् नन्दगोपस्य प्रत्यानयनम्

२३४०. ॐ वरुणेन पूजिताय नमः । (१०.२८.४) २३४१. ॐ अशेषदृशे नमः । (१०.२८.८) २३४२. ॐ पितृवत्सलाय नमः । (१०.२८.८) २३४३. ॐ वरुणात् पितरं मोचिताय नमः । (१०.२८.८) २३४४. ॐ अखिलदृशे नमः । (१०.२८.१२) २३४५. ॐ नन्दादिभिः छन्दोभिः स्तूयमानाय नमः । (१०.२८.१७)

गोपिकाश्रीकृष्णसंवादः रासारम्भः भगवतः तिरोधानश्च

२३४६. ॐ परमेश्वराय नमः । (१०.२९.३३) २३४७. ॐ अरविन्दनेत्राय नमः । (१०.२९.३३) २३४८. ॐ वृजिनार्दनाय नमः । (१०.२९.३८) २३४९. ॐ पुरुषभूषणाय नमः । (१०.२९.३८) २३५०. ॐ कुण्डलश्रीगण्डस्थलाधरसुधाय नमः । (१०.२९.३९) २३५१. ॐ हसितावलोकाय नमः । (१०.२९.३९) २३५२. ॐ अलकावृतमुखाय नमः । (१०.२९.३९) २३५३. ॐ दत्ताभयभुजदण्डयुगाय नमः । (१०.२९.३९) २३५४. ॐ श्रियैकरमणवक्षसे नमः । (१०.२९.३९) २३५५. ॐ त्रैलोक्यसुभगाय नमः । (१०.२९.४०) २३५६. ॐ सुरलोकगोप्त्रे नमः । (१०.२९.४१) २३५७. ॐ व्रजभयार्तिहराय नमः । (१०.२९.४१) २३५८. ॐ उदारचेष्टिताय नमः । (१०.२९.४३) २३५९. ॐ उदारहासद्विजकुन्ददीधितये नमः । (१०.२९.४३) २३६०. ॐ वैजयन्तिमालाभृते नमः । (१०.२९.४४) २३६१. ॐ वनिताशतयूथपाय नमः । (१०.२९.४४) २३६२. ॐ वनिताशतोपगीयमानाय नमः । (१०.२९.४४)

गोपिकानां भगवदन्वेषणम्

२३६३. ॐ मानिनीनां दर्प्पहरस्मिताय नमः । (१०.३०.६) २३६४. ॐ वराहवपुषे नमः । (१०.३०.१०) २३६५. ॐ रामानुजाय नमः । (१०.३०.१२) २३६६. ॐ खलानां दण्डधृचे नमः । (१०.३०.२१) २३६७. ॐ गोविन्दाङ्घ्र्यब्जरेणवे नमः । (१०.३०.२९) २३६८. ॐ रमणाय नमः । (१०.३०.४०) २३६९. ॐ प्रेष्ठाय नमः । (१०.३०.४०) २३७०. ॐ महाभुजाय नमः । (१०.३०.४०)

गोपिकागीतम्

२३७१. ॐ इन्दिरादयिताय नमः । (१०.३१.१) २३७२. ॐ सुरतनाथाय नमः । (१०.३१.२) २३७३. ॐ वरदाय नमः । (१०.३१.२) २३७४. ॐ गोपिकानन्दनाय नमः । (१०.३१.४) २३७५. ॐ अखिलदेहिनां अन्तरात्मदृशे नमः । (१०.३१.४) २३७६. ॐ वृष्णिधुर्याय नमः । (१०.३१.५) २३७७. ॐ कामदाय नमः । (१०.३१.५) २३७८. ॐ जलरुहाननाय नमः । (१०.३१.६) २३७९. ॐ वीराय नमः । (१०.३१.६) २३८०. ॐ प्रणतदेहिनां पापकर्शनपदाम्बुजाय नमः । (१०.३१.७) २३८१. ॐ फणिफणार्पितपदाम्बुजाय नमः । (१०.३१.७) २३८२. ॐ श्रवणमङ्गलाय नमः । (१०.३१.९) २३८३. ॐ ध्यानमङ्गलाय नमः । (१०.३१.१०) २३८४. ॐ नलिनसुन्दरपदाय नमः । (१०.३१.११) २३८५. ॐ वनरुहाननाय नमः । (१०.३१.१२) २३८६. ॐ प्रणतकामदाय नमः । (१०.३१.१३) २३८७. ॐ पद्मजार्च्चिताय नमः । (१०.३१.१३) २३८८. ॐ धरणिमण्डनाय नमः । (१०.३१.१३) २३८९. ॐ शन्तमचरणपङ्कजाय नमः । (१०.३१.१३) २३९०. ॐ आधिहन्त्रे नमः । (१०.३१.१३) २३९१. ॐ शोकनाशनाय नमः । (१०.३१.१४) २३९२. ॐ स्वरितवेणुना सुष्ठुचुम्बिताधरामृताय नमः । (१०.३१.१४) २३९३. ॐ सुरतवर्द्धनाय नमः । (१०.३१.१४) २३९४. ॐ श्रीमुखाय नमः । (१०.३१.१५) २३९५. ॐ कुटिलकुन्तलाय नमः । (१०.३१.१५) २३९६. ॐ प्रहसिताननाय नमः । (१०.३१.१७) २३९७. ॐ प्रेमवीक्षणाय नमः । (१०.३१.१७) २३९८. ॐ अङ्गाय नमः । (१०.३१.१८) २३९९. ॐ विश्वमङ्गलाय नमः । (१०.३१.१८) २४००. ॐ प्रियाय नमः । (१०.३१.१९)

प्रत्येत्य भगवता गोपिकानां समाश्वासनम्

२४०१. ॐ स्मयमानमुखाम्बुजाय नमः । (१०.३२.२) २४०२. ॐ पीताम्बरधराय नमः । (१०.३२.२) २४०३. ॐ साक्षान्मन्मथमन्मथाय नमः । (१०.३२.२) २४०४. ॐ योगेश्वरान्तर्हृदि कल्पितासनाय नमः । (१०.३२.१४) २४०५. ॐ त्रैलोक्यलक्ष्म्येकपदवपुषे नमः । (१०.३२.१४) २४०६. ॐ गोपिकायामनङ्गदीपनाय नमः । (१०.३२.१५)

रासक्रीडा

२४०७. ॐ रासक्रीडालोलाय नमः । (१०.३३.२) २४०८. ॐ गोपीमण्डलमण्डिताय नमः । (१०.३३.३) २४०९. ॐ श्रियैकान्तवल्लभाय नमः । (१०.३३.१५) २४१०. ॐ रमेशाय नमः । (१०.३३.१७) २४११. ॐ शन्तमपाणये नमः । (१०.३३.२१) २४१२. ॐ स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिये नमः । (१०.३३.२२) २४१३. ॐ सुधितहासनिरीक्षणाय नमः । (१०.३३.२२) २४१४. ॐ वैमानिकैः कुसुमवर्षिभिरीड्यमानाय नमः । (१०.३३.२४)

अहिग्रस्तनन्दगोपमोचनं सुदर्शनशापमोक्षः शङ्खचूडवधश्च

२४१५. ॐ उरगात् पितरं नन्दगोपं रक्षितवते नमः । (१०.३४.९) २४१६. ॐ अद्भुतदर्शनाय नमः। (१०.३४.११) २४१७. ॐ प्रपन्नानां भयापहाय नमः । (१०.३४.१५) २४१८. ॐ सर्वलोकेश्वरेश्वराय नमः । (१०.३४.१६) २४१९. ॐ सर्वभूतानां मनःश्रवणमङ्गलाय नमः । (१०.३४.२३) २४२०. ॐ शङ्खचूडं निहतवते नमः । (१०.३४.३२)

गोपिकायुगलगीतम्

२४२१. ॐ वामबाहुकृतवामकपोलाय नमः । (१०.३५.२) २४२२. ॐ वल्गितभ्रुवे नमः । (१०.३५.२) २४२३. ॐ कोमलांङ्गुलिभिराश्रितमार्गाधरार्पितवेणवे नमः । (१०.३५.२) २४२४. ॐ आर्तजनानां नर्मदाय नमः । (१०.३५.४) २४२५. ॐ वेणुं कूजते नमः । (१०.३५.४) २४२६. ॐ बर्हिणः स्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविम्बाय नमः । (१०.३५.६) २४२७. ॐ अनुचरैः समनुवर्णितवीर्याय नमः । (१०.३५.८) २४२८. ॐ अचलभूतये नमः । (१०.३५.८) २४२९. ॐ दर्शनीयतिलकाय नमः । (१०.३५.१०) २४३०. ॐ सबलाय नमः । (१०.३५.१२) २४३१. ॐ स्रगवतंसविलासाय नमः । (१०.३५.१२) २४३२. ॐ जातहर्षाय विश्वहर्षकाय नमः । (१०.३५.१२) २४३३. ॐ विविधगोपचरणेषु विदग्धाय नमः । (१०.३५.१४) २४३४. ॐ अधरबिम्बे दत्तवेणवे नमः । (१०.३५.१४) २४३५. ॐ ईडितवेणवे नमः । (१०.३५.१६) २४३६. ॐ कुन्ददामकृतकौतुकवेषाय नमः । (१०.३५.२०) २४३७. ॐ गोपगोधनवृताय नमः । (१०.३५.२०) २४३८. ॐ वृद्धैः वन्द्यमानचरणाय नमः । (१०.३५.२२) २४३९. ॐ कृत्स्नगोधनमुपोह्य गीतवेणवे नमः । (१०.३५.२२) २४४०. ॐ अनुगेडितकीर्तये नमः । (१०.३५.२२) २४४१. ॐ देवकीजठरभूरुडुराजाय नमः । (१०.३५.२३) २४४२. ॐ ईषद्मदविघूर्णितलोचनाय नमः । (१०.३५.२४) २४४३. ॐ स्वसुहृदां मानदाय नमः । (१०.३५.२४) २४४४. ॐ बदरपाण्डुवदनाय नमः । (१०.३५.२४) २४४५. ॐ कनककुण्डललक्ष्म्या मृदुगण्डमण्डिताय नमः । (१०.३५.२४) २४४६. ॐ व्रजगवां दिनतापात् मोचकाय नमः । (१०.३५.२५) २४४७. ॐ यामिनीपतिरिव मुदितवक्त्राय नमः । (१०.३५.२५) २४४८. ॐ द्विरदराजविहाराय नमः । (१०.३५.२५)

अरिष्टासुरवधः कंसेन गोकुलाय अक्रूरप्रेषणञ्च

२४४९. ॐ दुरात्मनां बलदर्पाहङ्कारहन्त्रे नमः । (१०.३६.८) २४५०. ॐ सख्युरंसे भुजाभोगं प्रसार्यावस्थिताय नमः । (१०.३६.९) २४५१. ॐ वृषासुरहन्त्रे नमः । (१०.३६.१४) २४५२. ॐ सुरैरीडिताय नमः । (१०.३६.१४) २४५३. ॐ स्वजातिभिः स्तूयमानाय नमः । (१०.३६.१५) २४५४. ॐ गोपीनां नयनोत्सवाय नमः । (१०.३६.१५) २४५५. ॐ रोहिणीपुत्राय नमः । (१०.३६.१७) २४५६. ॐ आनकदुन्दुभेः सुताभ्यां नमः । (१०.३६.३०)

केशिवधः नारदस्य भगवत्स्तुतिः व्योमासुरवधश्च

२४५७. ॐ अरविन्दलोचनाय नमः । (१०.३७.४) २४५८. ॐ केशिहन्त्रे नमः । (१०.३७.८) २४५९. ॐ अक्लिष्टकर्मणे नमः । (१०.३७.१०) २४६०. ॐ अखिलावासाय नमः । (१०.३७.११) २४६१. ॐ अप्रमेयात्मने नमः । (१०.३७.११) २४६२. ॐ सात्वतां प्रवराय नमः । (१०.३७.११) २४६३. ॐ सर्वभूतानामेकात्मने नमः । (१०.३७.१२) २४६४. ॐ भूधरभूतानां दैत्यप्रमथरक्षसां विनाशाय सेतूनां रक्षणायावतीर्णाय नमः । (१०.३७.१४) २४६५. ॐ हयाकृतदैत्यहन्त्रे नमः । (१०.३७.१५) २४६६. ॐ अर्जुनसारथये नमः । (१०.३७.२२) २४६७. ॐ स्वसंस्थया विशुद्धविज्ञानघनाय नमः । (१०.३७.२३) २४६८. ॐ समाप्तसर्वार्थाय नमः । (१०.३७.२३) २४६९. ॐ अमोघवाञ्चिताय नमः । (१०.३७.२३) २४७०. ॐ स्वतेजसानित्यनिवृत्तमायागुणप्रवाहाय नमः । (१०.३७.२३) २४७१. ॐ आत्ममायया विनिर्म्मिताशेषविशेषकल्पनाय नमः । (१०.३७.२४) २४७२. ॐ क्रीडार्थमात्तमनुष्यविग्रहाय नमः । (१०.३७.२४) २४७३. ॐ यदुवृष्णिसात्वतां धुर्याय नमः । (१०.३७.२४) २४७४. ॐ केशिनमाहवे हतवते नमः । (१०.३७.२६) २४७५. ॐ सतां शरणदाय नमः । (१०.३७.३१) २४७६. ॐ सुरैर्गोपैः च स्तूयमानाय नमः । (१०.३७.३४)

अक्रूरस्य गोकुलगमनम्

२४७७. ॐ योगिध्येयाङ्घ्रिपङ्कजाय नमः । (१०.३८.६) २४७८. ॐ कृतावतारस्य विष्णोरङ्घ्रिपद्माय नमः । (१०.३८.७) २४७९. ॐ ब्रह्मभवादिभिः सुरैः श्रिया मुनिभिः सात्वतैः चार्च्चिताय नमः । (१०.३८.८) २४८०. ॐ गोपिकानां कुचकुङ्कुमाङ्कितपादाय नमः । (१०.३८.८) २४८१. ॐ सुकपोलनासिकाय नमः । (१०.३८.९) २४८२. ॐ स्मितावलोकारुणकञ्जलोचनाय नमः । (१०.३८.९) २४८३. ॐ गुडालकावृतमुखाय नमः । (१०.३८.९) २४८४. ॐ भुवः भारावताराय निजेच्छया मनुजत्वं प्राप्ताय नमः । (१०.३८.१०) २४८५. ॐ लावण्यधाम्ने नमः । (१०.३८.१०) २४८६. ॐ स्वतेजसापास्ततमोभिदाभ्रमाय नमः । (१०.३८.११) २४८७. ॐ स्वसेतुपालामरवर्यशर्मकृते नमः । (१०.३८.१३) २४८८. ॐ सात्वतान्वये अवतीर्णाय नमः । (१०.३८.१३) २४८९. ॐ महतां गतये नमः । (१०.३८.१४) २४९०. ॐ त्रैलोक्यकान्ताय नमः । (१०.३८.१४) २४९१. ॐ दृशिमन्महोत्सवाय नमः । (१०.३८.१४) २४९२. ॐ श्रियः ईप्सितास्पदरूपधराय नमः । (१०.३८.१४) २४९३. ॐ योगिभिरपि स्वलब्धये धिया धृतचरणाय नमः । (१०.३८.१५) २४९४. ॐ शरणैषिणां नृणां दत्ताभयाय नमः । (१०.३८.१६) २४९५. ॐ अर्थदाय नमः । (१०.३८.२२) २४९६. ॐ सुरद्रुमाय नमः । (१०.३८.२२) २४९७. ॐ अखिललोकपालकिरीटजुष्टामलपादरेणवे नमः । (१०.३८.२५) २४९८. ॐ पीतनीलाम्बरधराभ्यां शरदम्बुरुहेक्षणाभ्यां नमः । (१०.३८.२८) २४९९. ॐ श्यामलश्वेताभ्यां किशोराभ्यां नमः । (१०.३८.२९) २५००. ॐ श्रीनिकेताभ्यां नमः । (१०.३८.२९) २५०१. ॐ बृहत्भुजाभ्यां नमः । (१०.३८.२९) २५०२. ॐ सुमुखाभ्यां सुन्दरवराभ्यां नमः । (१०.३८.२९) २५०३. ॐ बालद्विरदविक्रमाभ्यां नमः । (१०.३८.२९) २५०४. ॐ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजं शोभयद्भ्यां नमः । (१०.३८.३०) २५०५. ॐ अनुक्रोशस्मितेक्षणाभ्यां नमः । (१०.३८.३०) २५०६. ॐ महात्माभ्यां नमः । (१०.३८.३०) २५०७. ॐ उदाररुचिरक्रीडद्भ्यां नमः । (१०.३८.३१) २५०८. ॐ स्रग्विभ्यां वनमालिभ्यां नमः । (१०.३८.३१) २५०९. ॐ स्नाताभ्यां पुण्यगन्धानुलिप्ताङ्गाभ्यां नमः । (१०.३८.३१) २५१०. ॐ विरजवासाभ्यां नमः । (१०.३८.३१) २५११. ॐ आद्याभ्यां नमः । (१०.३८.३२) २५१२. ॐ जगत् हेतुभ्यां नमः । (१०.३८.३२) २५१३. ॐ जगत्पतिभ्यां नमः । (१०.३८.३२) २५१४. ॐ जगत्यर्थे स्वांशेनावतीर्णाभ्यां नमः । (१०.३८.३२) २५१५. ॐ प्रधानपुरुषाभ्यां नमः । (१०.३८.३२) २५१६. ॐ स्वया प्रभया दिशो वितिमिरा कुर्वद्भ्यां नमः । (१०.३८.३३) २५१७. ॐ प्रणतवत्सलाय नमः । (१०.३८.३६) २५१८. ॐ परमधर्मविदे रामाय नमः । (१०.३८.४०)

रामकृष्णयोः मथुरागमनं गोपिकाविलापः अक्रूरस्य कालिन्द्यां भगवद्धामदर्शनञ्च

२५१९. ॐ असितकुन्दलावृतमुखाय नमः । (१०.३९.२०) २५२०. ॐ सुकपोलोन्नसवक्त्राय नमः । (१०.३९.२०) २५२१. ॐ शोकापनोदस्मितलेशसुन्दरवक्त्राय नमः । (१०.३९.२०) २५२२. ॐ अखिलसर्गसौष्ठवाय नमः । (१०.३९.२१) २५२३. ॐ व्रजस्पतये नमः । (१०.३९.२३) २५२४. ॐ दाशार्हभोजान्धकवृष्णिसात्वतां गुणास्पदाय नमः । (१०.३९.२५) २५२५. ॐ श्रीरमणाय नमः । (१०.३९.२५) २५२६. ॐ अनन्तसख्ये नमः । (१०.३९.३०) २५२७. ॐ नतकन्धरैः सिद्धचारणगन्धर्वासुरैः स्तूयमानायाहीन्द्राय नमः । (१०.३९.४४) २५२८. ॐ सहस्रफणमौलिने नमः । (१०.३९.४५) २५२९. ॐ बिसश्वेतदेवाय नमः । (१०.३९.४५) २५३०. ॐ नीलाम्बराय नमः । (१०.३९.४५) २५३१. ॐ पीतकौशेयवाससे नमः । (१०.३९.४६) २५३२. ॐ चारुप्रसन्नवदनाय नमः । (१०.३९.४७) २५३३. ॐ चारुहासनिरीक्षणाय नमः । (१०.३९.४७) २५३४. ॐ सुभ्रून्नसाय नमः । (१०.३९.४७) २५३५. ॐ चारुकर्ण्णाय नमः । (१०.३९.४७) २५३६. ॐ सुकपोलारुणाधराय नमः । (१०.३९.४७) २५३७. ॐ प्रलम्बपीवरभुजाय नमः । (१०.३९.४८) २५३८. ॐ तुङ्गांसोरःस्थलश्रिये नमः । (१०.३९.४८) २५३९. ॐ कम्बुकण्ठाय नमः । (१०.३९.४८) २५४०. ॐ निम्ननाभिने नमः । (१०.३९.४८) २५४१. ॐ वलिमत्पल्लवोदराय नमः । (१०.३९.४८) २५४२. ॐ बृहत्कटितटश्रोणिकरभोरुद्वयान्विताय नमः । (१०.३९.४९) २५४३. ॐ चारुजानुयुगसंयुताय नमः । (१०.३९.४९) २५४४. ॐ चारुजङ्घायुगलसंयुताय नमः । (१०.३९.४९) २५४५. ॐ तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतनवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजाय नमः । (१०.३९.५०) २५४६. ॐ सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैर्भ्राजमानाय नमः । (१०.३९.५१) २५४७. ॐ पद्मकराय नमः । (१०.३९.५२) २५४८. ॐ कौस्तुभवनमालाधराय नमः । (१०.३९.५२) २५४९. ॐ अमलात्मभिः सुनन्दनन्दप्रमुखैः पार्षदैः स्तूयमानाय नमः । (१०.३९.५३) २५५०. ॐ सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिः द्विजोत्तमैः च ईड्यमानाय नमः । (१०.३९.५३) २५५१. ॐ प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः पूजिताय नमः । (१०.३९.५४) २५५२. ॐ श्रिया पुष्ट्या गिरा कान्त्या कीर्त्त्या तुष्ट्या इलया ऊर्ज्जया विद्ययाविद्यया शक्त्या मायया च निषेविताय नमः । (१०.३९.५५) २५५३. ॐ कृताञ्जलिना अक्रूरेण भक्त्या गद्गदया गिरा स्तुताय नमः । (१०.३९.५७)

अक्रूरस्य भगवत्स्तुतिः

२५५४. ॐ अखिलहेतुहेतवे नमः । (१०.४०.१) २५५५. ॐ बहुमूर्त्येकमूर्तये नमः । (१०.४०.७) २५५६. ॐ शिवरूपिणे नमः । (१०.४०.८) २५५७. ॐ सर्वदेवमयेश्वराय नमः । (१०.४०.९) २५५८. ॐ अविषक्तदृष्टये नमः । (१०.४०.१२) २५५९. ॐ सर्वधियां साक्षिणे नमः । (१०.४०.१२) २५६०. ॐ प्रलयाब्धिचराय नमः । (१०.४०.१७) २५६१. ॐ कारणमत्स्याय नमः । (१०.४०.१७) २५६२. ॐ मधुकैटभमृत्यवे नमः । (१०.४०.१७) २५६३. ॐ मन्दरधारिणे नमः । (१०.४०.१८) २५६४. ॐ अकूपाराय नमः । (१०.४०.१८) २५६५. ॐ क्षित्युद्धारविहाराय नमः । (१०.४०.१८) २५६६. ॐ सूकरमूर्तये नमः । (१०.४०.१८) २५६७. ॐ साधुलोकभयापहाय नमः । (१०.४०.१९) २५६८. ॐ अत्भुतसिंहाय नमः । (१०.४०.१९) २५६९. ॐ क्रान्तत्रिभुवनाय नमः । (१०.४०.१९) २५७०. ॐ दृप्तक्षत्रवनच्छिदे नमः । (१०.४०.२०) २५७१. ॐ भृगूणां पतये नमः । (१०.४०.२०) २५७२. ॐ रावणान्तकराय नमः । (१०.४०.२०) २५७३. ॐ रघुवर्याय नमः । (१०.४०.२०) २५७४. ॐ दैत्यदानवमोहिने नमः । (१०.४०.२२) २५७५. ॐ शुद्धाय बुद्धाय नमः । (१०.४०.२२) २५७६. ॐ म्लेच्छप्रायक्षत्रहन्त्रे नमः । (१०.४०.२२) २५७७. ॐ कल्किरूपिणे नमः । (१०.४०.२२) २५७८. ॐ अब्जनाभाय नमः । (१०.४०.२८) २५७९. ॐ विज्ञानमात्राय नमः । (१०.४०.२९) २५८०. ॐ सर्वप्रत्ययहेतवे नमः । (१०.४०.२९) २५८१. ॐ पुरुषेशप्रधानाय नमः । (१०.४०.२९) २५८२. ॐ सर्वभूतक्षयाय नमः । (१०.४०.३०)

रामकृष्णयोः मथुराप्रवेशः रजकवधः वायकमालाकारानुग्रहश्च

२५८३. ॐ विश्वात्मकाय नमः । (१०.४१.४) २५८४. ॐ यदूत्तमोत्तमश्लोकाय नमः । (१०.४१.१६) २५८५. ॐ वसुदेवनन्दनाभ्यां नमः । (१०.४१.२४) २५८६. ॐ श्रीरमणात्मने नमः । (१०.४१.२७) २५८७. ॐ श्रीरमणात्मना प्रगल्भलीलाहसितावलोकैश्च दृशां उत्सवदाय नमः । (१०.४१.२७) २५८८. ॐ आनन्दमूर्तये नमः । (१०.४१.२८) २५८९. ॐ नरलोकमहोत्सवाभ्यां नमः । (१०.४१.३१) २५९०. ॐ विकत्थमानस्य रजकस्य शिरः कराग्रेण कायात् पातितवते नमः । (१०.४१.३७) २५९१. ॐ वायकेन अनुरूपतः विचित्रवर्णचैलेयैः आकल्पैः चालङ्कृताय नमः । (१०.४१.४०) २५९२. ॐ स्वलंकृताभ्यां सितेतराभ्यां नमः । (१०.४१.४१) २५९३. ॐ मालाकारेण स्रक्ताम्बूलानुलेपनैः पूजिताय नमः । (१०.४१.४४) २५९४. ॐ विश्वस्य जगतः कारणाय नमः । (१०.४१.४६) २५९५. ॐ विश्वस्य क्षेमाय भवाय चांशेनावतीर्णाभ्यां नमः । (१०.४१.४६) २५९६. ॐ जगतात्मनाभ्यां नमः । (१०.४१.४७)

कुब्जानुग्रहलीला धनुर्भङ्गः मल्लरङ्गसज्जीकरणञ्च

२५९७. ॐ सुन्दराय नमः । (१०.४२.३) २५९८. ॐ कुब्जां वराननां त्रिवक्रां ऋजुसमानाङ्गीं कृतवते नमः । (१०.४२.६) २५९९. ॐ पुरुषर्भाय नमः । (१०.४२.१०) २६००. ॐ कंसस्य यागशालायां न्यस्तैन्द्रधनुःभञ्जकाय नमः । (१०.४२.१७) २६०१. ॐ अवनिक्ताङ्घ्रियुगलाय नमः । (१०.४२.२५)

कुवलयापीडनिग्रहः भगवतः मल्लरङ्गप्रवेशश्च

२६०२. ॐ कुवलयापीडं नाम वारणं पातयन् दन्तमुत्पाट्य हतवते नमः । (१०.४३.११, १४) २६०३. ॐ मल्लानां अशनये नमः । (१०.४३.१७) २६०४. ॐ नृणां नरवराय नमः । (१०.४३.१७) २६०५. ॐ स्त्रीणां मूर्तिमते स्मराय नमः । (१०.४३.१७) २६०६. ॐ गोपानां स्वजनाय नमः । (१०.४३.१७) २६०७. ॐ असतां क्षितिभुजां शास्त्रे नमः । (१०.४३.१७) २६०८. ॐ स्वपित्रोः शिशवे नमः । (१०.४३.१७) २६०९. ॐ भोजपतेः मृत्यवे नमः । (१०.४३.१७) २६१०. ॐ अविदुषां विराजे नमः । (१०.४३.१७) २६११. ॐ योगिनां परस्मै तत्त्वाय नमः । (१०.४३.१७) २६१२. ॐ वृष्णीनां परदेवतायै नमः । (१०.४३.१७) २६१३. ॐ विचित्रवेषाभरणस्रगम्बरयुताभ्यां महाभुजाभ्यां नमः । (१०.४३.१९) २६१४. ॐ उत्तमवेषधारिणाभ्यां नमः । (१०.४३.१९) २६१५. ॐ उत्तमपूरुषाभ्यां नमः । (१०.४३.२०) २६१६. ॐ मुदितहसितप्रेक्षणमुखाय नमः । (१०.४३.२८) २६१७. ॐ कमललोचनाय रामाय नमः । (१०.४३.३०) २६१८. ॐ नियुद्धकुशलाभ्यां वीरसम्मताभ्यां नमः । (१०.४३.३२) २६१९. ॐ वार्ष्णेयाय नमः । (१०.४३.४०)

चाणूरादिमल्लनिग्रहः कंसवधश्च

२६२०. ॐ चर्च्चितसङ्कल्पाय नमः । (१०.४४.१) २६२१. ॐ सुकुमाराङ्गाभ्यां नमः । (१०.४४.८) २६२२. ॐ नाप्तयौवनकिशोराभ्यां नमः । (१०.४४.८) २६२३. ॐ श्रमवार्युप्तवदनाम्बुजाय नमः । (१०.४४.११) २६२४. ॐ वनचित्रमालिने नमः । (१०.४४.१३) २६२५. ॐ नृलिङ्गगूढाय नमः । (१०.४४.१३) २६२६. ॐ गिरित्ररमार्चिताङ्घ्रये नमः । (१०.४४.१३) २६२७. ॐ असमोर्ध्वलावण्यसाररूपाय नमः । (१०.४४.१४) २६२८. ॐ अनन्यसिद्धश्रिय ऐश्वरस्य धाम्ने नमः । (१०.४४.१४) २६२९. ॐ सदयावलोकसस्मितमुखाय नमः । (१०.४४.१६) २६३०. ॐ प्रहरतां वराय रामाय नमः । (१०.४४.२६) २६३१. ॐ चाणूरमुष्टिकादि मल्लनिग्रहकराभ्यां नमः । (१०.४४.२८) २६३२. ॐ रुतनूपुरवल्गद्भ्यां विहरद्भ्यां नमः । (१०.४४.२९) २६३३. ॐ वसुदेवात्मजाभ्यां नमः । (१०.४४.३२) २६३४. ॐ कंसहन्त्रे नमः । (१०.४४.३७) २६३५. ॐ धर्मज्ञाय नमः । (१०.४४.४५) २६३६. ॐ करुणानाथाय नमः । (१०.४४.४५) २६३७. ॐ वत्सलाय नमः । (१०.४४.४५) २६३८. ॐ देवकीवसुदेवाभ्यां समं वन्दिताभ्यां नमः । (१०.४४.५१)

देवकीवसुदेवसान्त्वनं उग्रसेनराज्याभिषेकः रामकृष्णयोः विद्याभ्यासः गुरुदक्षिणाप्रदानञ्च

२६३९. ॐ मुकुन्दवदनाम्बुजाय नमः । (१०.४५.१८) २६४०. ॐ स्वलंकृताभ्यां नमः । (१०.४५.२७) २६४१. ॐ सम्पूजिताभ्यां नमः । (१०.४५.२७) २६४२. ॐ सुव्रताभ्यां नमः । (१०.४५.२९) २६४३. ॐ लब्धसंस्काराभ्यां नमः । (१०.४५.२९) २६४४. ॐ नरेहितैः नान्यसिद्धामलज्ञानं गूहमानाभ्यां नमः । (१०.४५.३०) २६४५. ॐ सर्वविद्यानां प्रभवाभ्यां नमः । (१०.४५.३०) २६४६. ॐ सर्वज्ञाभ्यां नमः । (१०.४५.३०) २६४७. ॐ सान्दीपनिना शिक्षिताभ्यां नमः । (१०.४५.३१) २६४८. ॐ दान्ताभ्यां नमः । (१०.४५.३२) २६४९. ॐ गुरुभक्ताभ्यां नमः । (१०.४५.३२) २६५०. ॐ नरवरश्रेष्ठाभ्यां नमः । (१०.४५.३५) २६५१. ॐ सर्वविद्याप्रवर्त्तकाभ्यां नमः । (१०.४५.३५) २६५२. ॐ महारथाभ्यां नमः । (१०.४५.३८) २६५३. ॐ दुरन्तविक्रमाभ्यां नमः । (१०.४५.३८) २६५४. ॐ हलायुधाय नमः । (१०.४५.४३) २६५५. ॐ सर्वभूताशयालयाय नमः । (१०.४५.४५) २६५६. ॐ यदूत्तमाभ्यां नमः । (१०.४५.४७) २६५७. ॐ वीराभ्यां नमः । (१०.४५.४९) २६५८. ॐ रामजनार्दनाभ्यां नमः । (१०.४५.५१)

उद्धवस्य गोकुलगमनं नन्दगोपयशोदादेवीसान्त्वनञ्च

२६५९. ॐ विश्वस्य बीजयोनिभ्यां नमः । (१०.४६.३१) २६६०. ॐ पुरुषप्रधानाभ्यां नमः । (१०.४६.३१) २६६१. ॐ भूतेष्वन्वीय विलक्षणस्य ज्ञानस्य ईशाभ्यां नमः । (१०.४६.३१) २६६२. ॐ अखिलात्महेतुभ्यां नमः । (१०.४६.३३) २६६३. ॐ कारणमर्त्यमूर्तिभ्यां नमः । (१०.४६.३३) २६६४. ॐ सर्वेषां आत्मजाय पित्रे मात्रे आत्मने ईश्वराय नमः । (१०.४६.४२) २६६५. ॐ परमार्थभूताय नमः । (१०.४६.४३) २६६६. ॐ सर्वस्मै नमः । (१०.४६.४३) २६६७. ॐ कमललोचनाय नमः । (१०.४६.४८)

भ्रमरगीतं उद्धवगोपीकासंवादः गोपिकासान्त्वनञ्च

२६६८. ॐ पद्मया परिचरितपादपत्माय नमः । (१०.४७.१३) २६६९. ॐ यदूनामधिपतये नमः । (१०.४७.१४) २६७०. ॐ असिताय नमः । (१०.४७.१७) २६७१. ॐ प्रेयसे नमः । (१०.४७.२०) २६७२. ॐ आर्यपुत्राय नमः । (१०.४७.२१) २६७३. ॐ ज्ञानमयाय नमः । (१०.४७.३१) २६७४. ॐ शुद्धाय नमः । (१०.४७.३१) २६७५. ॐ व्यतिरिक्ताय नमः । (१०.४७.३१) २६७६. ॐ अगुणान्वयाय नमः । (१०.४७.३१) २६७७. ॐ गदाग्रजाय नमः । (१०.४७.४०) २६७८. ॐ रतिविशेषज्ञाय नमः । (१०.४७.४१) २६७९. ॐ रमानाथाय नमः । (१०.४७.५२) २६८०. ॐ व्रजनाथाय नमः । (१०.४७.५२) २६८१. ॐ आर्तिनाशनाय नमः । (१०.४७.५२) २६८२. ॐ भगवतः कृष्णस्य चरणारविन्दाभ्यां नमः । (१०.४७.६२)

सैरन्ध्र्यनुग्रहः अक्रूरगृहसन्दर्शनं अक्रूरहस्तिनपुरप्रेषणं अक्रूरधृतराष्ट्रसंवादश्च

२६८३. ॐ सर्वदर्शनाय नमः । (१०.४८.१) २६८४. ॐ अनन्तचरणाय नमः । (१०.४८.७) २६८५. ॐ दुष्प्रापाय नमः । (१०.४८.८) २६८६. ॐ अम्बुरुहेक्षणाय नमः । (१०.४८.९) २६८७. ॐ जगन्मयाभ्यां नमः । (१०.४८.१८) २६८८. ॐ अक्षौहिणीशतवधेन भूमेः भारमपनेतुं वसुदेवगृहेऽवतीर्णाय नमः । (१०.४८.२४) २६८९. ॐ सर्वदेवपितृभूतनृदेवमूर्तये नमः । (१०.४८.२५) २६९०. ॐ योगेश्वरैः सुरेश्वरैरपि दुरापगतये नमः । (१०.४८.२७) २६९१. ॐ भूमेर्भारावताराय यदोः कुलेऽवतीर्णाय नमः । (१०.४९.२८) २६९२. ॐ दुरवबोधविहारतन्त्रसंसारचक्रगतये नमः । (१०.४९.२९)

जरासन्धयुद्धं द्वारकानिर्माणञ्च

२६९३. ॐ कारणमानुषाय नमः । (१०.५०.६) २६९४. ॐ भूभारहरणाय साधूनां संरक्षणाय अन्येषां वधाय चावतीर्णाय नमः । (१०.५०.९) २६९५. ॐ अधर्मस्य विरामाय धर्मस्य रक्षणाय च देहभृते नमः । (१०.५०.१०) २६९६. ॐ साधूनां शर्मकृते नमः । (१०.५०.१४) २६९७. ॐ दंशिताभ्यां दाशार्हाभ्यां नमः । (१०.५०.१६) २६९८. ॐ अपरिमेयतेजसे नमः । (१०.५०.२८) २६९९. ॐ दुर्मदान् अरीन् मुसलेन विनिघ्नतवते सङ्कर्षणाय नमः । (१०.५०.२८) २७००. ॐ वसुदेवपुत्राभ्यां नमः । (१०.५०.२९) २७०१. ॐ यो स्वलीलया भुवनत्रयस्य स्थित्युद्भवान्तं समीहते तस्मै नमः । (१०.५०.३०) २७०२. ॐ लोकनाथाभ्यां नमः । (१०.५०.३३) २७०३. ॐ अक्षतबलाय नमः । (१०.५०.३६) २७०४. ॐ निस्तीर्णारिबलार्णवाय नमः । (१०.५०.३६) २७०५. ॐ त्रिदशैः कुसुमैः विकीर्यमाणाय नमः । (१०.५०.३६) २७०६. ॐ मुदितात्मभिः विज्वरैः माथुरैरनुमोदिताय नमः । (१०.५०.३७) २७०७. ॐ सूतमागधवन्दिभिः उपगीयमानविजयाय नमः । (१०.५०.३७) २७०८. ॐ नारीभिर्माल्यदध्यक्षताङ्कुरैः निचीयमानाय नमः । (१०.५०.४०) २७०९. ॐ प्रीत्युत्कलितलोचनैः सस्नेहं निरीक्ष्यमाणाय नमः । (१०.५०.४०) २७१०. ॐ सप्तदशकृत्वः आहवे जरासन्धं जितवते नमः । (१०.५०.४२) २७११. ॐ पद्ममालिने नमः । (१०.५०.५८) २७१२. ॐ द्वारकानाथाय नमः । (१०.५०.)

कालयवननाशनं मुचुकुन्दस्य भगवत्स्तुतिश्च

२७१३. ॐ उज्जिहानमुडुपमिव दर्शनीयतमाय नमः । (१०.५१.१) २७१४. ॐ भ्राजत्कौस्तुभामुक्तकन्धराय नमः । (१०.५१.२) २७१५. ॐ पृथुदीर्घचतुर्बाहवे नमः । (१०.५१.२) २७१६. ॐ नवकञ्जारुणेक्षणाय नमः । (१०.५१.२) २७१७. ॐ नित्यप्रमुदिताय नमः । (१०.५१.३) २७१८. ॐ शुचिस्मिताय नमः । (१०.५१.३) २७१९. ॐ स्फुरन्मकरकुण्डलमुखारविन्दाय नमः । (१०.५१.३) २७२०. ॐ श्रीवत्सलाञ्छनाय नमः । (१०.५१.४) २७२१. ॐ अतिसुन्दराय नमः । (१०.५१.४) २७२२. ॐ योगिनां दुरापाय नमः । (१०.५१.६) २७२३. ॐ मुचुकुन्देन यवनं भस्मसात् कारितवते नमः । (१०.५१.१२) २७२४. ॐ कौस्तुभेन विराजमानाय नमः । (१०.५१.२५) २७२५. ॐ वैजयन्त्या मालया रोचमानाय नमः । (१०.५१.२६) २७२६. ॐ नृलोकस्य प्रेक्षणीयाय नमः । (१०.५१.२७) २७२७. ॐ अपीच्यवयसे नमः । (१०.५१.२७) २७२८. ॐ सानुरागस्मितेक्षणाय नमः । (१०.५१.२७) २७२९. ॐ मत्तमृगेन्द्रोदारविक्रमाय नमः । (१०.५१.२७) २७३०. ॐ पत्मपलाशपदाभ्यां नमः । (१०.५१.२९) २७३१. ॐ तेजस्विनां तेजसे नमः । (१०.५१.३०) २७३२. ॐ त्रयाणां देवदेवानां ऋषभाय नमः । (१०.५१.३१) २७३३. ॐ नरपुङ्गवाय नमः । (१०.५१.३२) २७३४. ॐ देहिनां माननीयाय नमः । (१०.५१.३६) २७३५. ॐ अगणितगुणकर्म्मनाम्ने नमः । (१०.५१.३९) २७३६. ॐ धर्मगुप्तये भूभारायमाणानामसुराणां क्षयाय विरिञ्चेन विज्ञापिताय नमः । (१०.५१.४१) २७३७. ॐ यदुकुले आनकदुन्दुभेर्गृहे अवतीर्णाय नमः । (१०.५१.४२) २७३८. ॐ अकिञ्चनप्रार्थ्यतमाय नमः । (१०.५१.५७) २७३९. ॐ अपवर्गदाय नमः । (१०.५१.५७) २७४०. ॐ ज्ञप्तिमात्राय नमः । (१०.५१.५८) २७४१. ॐ अभयाय नमः । (१०.५१.५९) २७४२. ॐ (१०.५१.५९)

बलरामविवाहः रुक्मिणीसन्देशः श्रीकृष्णेन रुक्मिणीहरणञ्च

२७४३. ॐ अमिततेजसे नमः । (१०.५२.१९) २७४४. ॐ भुवनसुन्दराय नमः । (१०.५२.३७) २७४५. ॐ दृशिमतामखिलार्थलाभाय नमः । (१०.५२.३७) २७४६. ॐ नरलोकमनोभिरामाय नमः । (१०.५२.३८) २७४७. ॐ यदुदेवाय नमः । (१०.५२.४४) २७४८. ॐ यदुनन्दनाय नमः । (१०.५३.१) २७४९. ॐ रुक्मिणीं हृतवते नमः । (१०.५३.५५)

रुक्मिणीपरिणयः प्रद्युम्नजननं शम्बरवधश्च

२७५०. ॐ शौरये नमः । (१०.५४.१३) २७५१. ॐ अप्रमेयात्मने नमः । (१०.५४.३३) २७५२. ॐ रुक्मिप्राणरक्षार्थं वैदर्भ्या गृहीतपादाय नमः । (१०.५४.३४) २७५३. ॐ रुक्मिणीवल्लभाय नमः । (१०.५४.-) २७५४. ॐ रमास्पदबिम्बाय नमः । (१०.५५.४०)

स्यमन्तकोपाख्यानं जाम्बवती सत्यभामा परिणयौ

२७५५. ॐ अम्बुजलोचनाय नमः । (१०.५६.९) २७५६. ॐ सर्वभूतानां प्राणाय ओजसे सहाय बलाय नमः । (१०.५६.२६) २७५७. ॐ जाम्बवतीपतये नमः । (१०.५६.३२) २७५८. ॐ सत्यभामाकान्ताय नमः । (१०.५६.४४)

शतधन्वना सत्राजितं हत्वा स्यमन्तकहरणं श्रीकृष्णेन तस्य वधः अक्रूरस्य पलायनं तस्य द्वारकाप्रत्यागमनं स्यमन्तकप्रदर्शनञ्च

२७५९. ॐ विश्वस्य स्रष्ट्रे पालकाय हन्त्रे नमः । (१०.५७.१५) २७६०. ॐ अत्भुतकर्म्मणे नमः । (१०.५७.१७) २७६१. ॐ आदिभूताय नमः । (१०.५७.१७) २७६२. ॐ प्रियायाः प्रियकृते नमः । (१०.५७.२७) २७६३. ॐ मुनिवासाय नमः । (१०.५७.३१) २७६४. ॐ अखिलचित्तज्ञाय नमः । (१०.५७.३५) २७६५. ॐ वीर्याढ्याय नमः । (१०.५७.४२) २७६६. ॐ वृजिनहराय नमः । (१०.५७.४२)

कालिन्दी मित्रविन्दा सत्या भद्रा लक्ष्मणा परिणयाः

२७६७. ॐ योगेश्वराणामपि दुर्दर्शाय नमः । (१०.५८.११) २७६८. ॐ नयनानन्दाय नमः । (१०.५८.१२) २७६९. ॐ अनाथसंश्रयाय नमः । (१०.५८.२१) २७७०. ॐ आनन्देन पूर्णाय नमः । (१०.५८.३८) २७७१. ॐ गुणैकधाम्ने नमः । (१०.५८.४१) २७७२. ॐ यदूनामृषभाय नमः । (१०.५८.५५) २७७३. ॐ कालिन्द्याः मित्रविन्दायाः सत्यायाः भद्रायाः लक्ष्मणायाश्च पतये नमः । (१०.५८.)

नरकासुरवधः भुवः भगवत्स्तुतिः पारिजातापहरणं षोडशसहस्रस्त्रीपरिणयाश्च

२७७४. ॐ पञ्चवक्त्रं मुरासुरं हतवते नमः । (१०.५९.) २७७५. ॐ अमोघवीर्याय नमः । (१०.५९.१३) २७७६. ॐ भार्यया सह गरुडोपरिस्थिताय नमः । (१०.५९.१५) २७७७. ॐ सुपर्णेनोह्यमानाय नमः । (१०.५९.१८) २७७८. ॐ नरकासुरहन्त्रे नमः । (१०.५९.२२) २७७९. ॐ ऋषिभिः माल्यै विकिरते ईडिताय नमः । (१०.५९.२२) २७८०. ॐ देववरार्च्चिताय नमः । (१०.५९.२४) २७८१. ॐ भक्तेच्छोपात्तरूपाय नमः । (१०.५९.२५) २७८२. ॐ भुवा स्तुताय नमः । (१०.५९.२५) २७८३. ॐ आदिबीजाय नमः । (१०.५९.२७) २७८४. ॐ पूर्णबोधाय नमः । (१०.५९.२७) २७८५. ॐ परावरात्मने नमः । (१०.५९.२८) २७८६. ॐ विश्वस्य जनयित्रे नमः । (१०.५९.२८) २७८७. ॐ प्रधानाय नमः । (१०.५९.२९) २७८८. ॐ त्रिदशेन्द्रेणपूजिताय नमः । (१०.५९.३८) २७८९. ॐ पारिजातहारकाय नमः । (१०.५९.३९) २७९०. ॐ षट्सहस्राधिकायुत कन्याभिः वृताय नमः । (१०.५९.४२) २७९१. ॐ रमापतये नमः । (१०.५९.४४)

श्रीकृष्णरुक्मिणीश्रवणीयसंवादः

२७९२. ॐ यदुषु स्वसेतूनां गोपीथाय जाताय नमः । (१०.६०.२) २७९३. ॐ विश्वस्य सर्गावनसंहारकर्त्रे नमः । (१०.६०.२) २७९४. ॐ जगतामीश्वराय नमः । (१०.६०.४) २७९५. ॐ लीलया धृततनवे नमः । (१०.६०.८) २७९६. ॐ निष्किञ्चनजनप्रियाय नमः । (१०.६०.१३) २७९७. ॐ स्त्र्यपत्यार्थेषु अकामिने नमः । (१०.६०.१९) २७९८. ॐ आत्मलब्ध्या पूर्णाय नमः । (१०.६०.१९) २७९९. ॐ त्रिलोकेशपतये नमः । (१०.६०.२१) २८००. ॐ पद्मपाणिने नमः । (१०.६०.२५) २८०१. ॐ सान्त्वज्ञाय नमः । (१०.६०.२७) २८०२. ॐ कृपणां प्रभवे नमः । (१०.६०.२७) २८०३. ॐ पुंसां ऋषभाय नमः । (१०.६०.३२) २८०४. ॐ बलिभुजामपि प्रेष्ठाय नमः । (१०.६०.३६) २८०५. ॐ समस्तपुरुषार्थमयाय नमः । (१०.६०.३७) २८०६. ॐ फलात्मने नमः । (१०.६०.३७) २८०७. ॐ जगतां आत्मात्मदाय नमः । (१०.६०.३८) २८०८. ॐ न्यस्तदण्डमुनिभिर्गदितानुभावाय नमः । (१०.६०.३८) २८०९. ॐ गुणालयाय नमः । (१०.६०.४१) २८१०. ॐ अत्र परत्र च कामपूराय नमः । (१०.६०.४२) २८११. ॐ अरिकर्षणाय नमः । (१०.६०.४३) २८१२. ॐ अपवर्गेशाय नमः । (१०.६०.५१) २८१३. ॐ अपवर्गसम्पदे नमः । (१०.६०.५२) २८१४. ॐ भैष्मीरमणाय नमः । (१०.६०.-)

बलरामेण रुक्मीवधः ऊषानिरुद्धसङ्गमः अनिरुद्धबन्धनं बाणयुद्धञ्च

२८१५. ॐ रुक्मिघ्नाय रामाय नमः । (१०.६१.३६) २८१६. ॐ हरिशङ्कराभ्यां नमः । (१०.६२.१) २८१७. ॐ वामनरूपाय नमः । (१०.६२.२) २८१८. ॐ कृष्णशङ्कराभ्यां नमः । (१०.६३.७) २८१९. ॐ शार्ङ्गपाणये नमः । (१०.६३.१२) २८२०. ॐ विश्वोत्पत्तिस्थानसंरोधहेतवे नमः । (१०.६३.२५) २८२१. ॐ ब्रह्मलिङ्गाय नमः । (१०.६३.२५) २८२२. ॐ ब्रह्मणि गूढाय नमः । (१०.६३.३४) २८२३. ॐ लोककल्पाय नमः । (१०.६३.३६) २८२४. ॐ अकुण्ठधाम्ने नमः । (१०.६३.३७) २८२५. ॐ धर्मस्य गुप्त्यै जगतः भवायावतीर्णाय नमः । (१०.६३.३७) २८२६. ॐ अद्वितीयाय नमः । (१०.६३.३८) २८२७. ॐ अहेतवे नमः । (१०.६३.३८) २८२८. ॐ स्वमायया सर्वगुणप्रसिद्ध्यैः यथाविकारं प्रतीयमानाय नमः । (१०.६३.३८) २८२९. ॐ जगत्स्थित्युदयान्तहेतवे नमः । (१०.६३.४४) २८३०. ॐ दैवाय नमः । (१०.६३.४४) २८३१. ॐ जगदात्मकेतवे नमः । (१०.६३.४४) २८३२. ॐ बाणासुरबाहुछेदकाय नमः । (१०.६३.४८) २८३३. ॐ रुद्रानुमोदिताय नमः । (१०.६३.५१)

नृगोद्धारणं ब्रह्मस्वपावनताविवरणञ्च

२८३४. ॐ अनन्तमूर्तये नमः । (१०.६४.९) २८३५. ॐ सर्वभूतात्मसाक्षिणे नमः । (१०.६४.११) २८३६. ॐ कालेनाव्याहतदृशे नमः । (१०.६४.११) २८३७. ॐ योगेश्वरैः श्रुतिदृशामलहृद्विभाव्याय नमः । (१०.६४.२६) २८३८. ॐ योगानां पतये नमः । (१०.६४.२९) २८३९. ॐ सर्वभावाय नमः । (१०.६४.२९)

बलरामस्य गोकुलगमनं यमुनाकर्षणञ्च

२८४०. ॐ पुरस्त्रीजनवल्लभाय नमः । (१०.६५.९) २८४१. ॐ नानानुनयकोविदाय सङ्कर्षणाय नमः । (१०.६५.१६) २८४२. ॐ वनिताभिरुपगीयमानचरिताय रामाय नमः । (१०.६५.२१) २८४३. ॐ वैजयन्त्या मालयोपलक्षिताय रामाय नमः । (१०.६५.२२) २८४४. ॐ एककुण्डलिने रामाय नमः । (१०.६५.२२) २८४५. ॐ स्मितमुखाम्भोजाय रामाय नमः । (१०.६५.२२) २८४६. ॐ स्वेदप्रालेयभूषिताय रामाय नमः । (१०.६५.२२) २८४७. ॐ अनन्तवीर्याय रामाय नमः । (१०.६५.३१)

पौण्ड्रकमोक्षः काशिराजवधः वाराणसीदहनञ्च

२८४८. ॐ पौण्ड्रकमुक्तिदायकाय नमः । (१९.६६.२१) २८४९. ॐ सिद्धैर्गीयमानकथामृताय नमः । (१०.६६.२३) २८५०. ॐ त्रिलोकेशाय नमः । (१०.६६.३६)

बलरामेण द्विविदवधः

२८५१. ॐ पुष्करमालिने रामाय नमः । (१०.६७.९) २८५२. ॐ सुदर्शनीयसर्वाङ्गाय रामाय नमः । (१०.६७.९) २८५३. ॐ ललनायूथमध्यगाय रामाय नमः । (१०.६७.९) २८५४. ॐ मदविह्वललोचनाय बलाय नमः । (१०.६७.१०) २८५५. ॐ वपुषा विभ्राजमानाय गायते रामाय नमः । (१०.६७.१०) २८५६. ॐ प्रहरतां वराय बलरामाय नमः । (१०.६७.१४) २८५७. ॐ मुसलायुधाय नमः । (१०.६७.२३) २८५८. ॐ द्विविदोपद्रवनाशकाय मुसलिने नमः । (१०.६७.) २८५९. ॐ सुरसिद्धमुनीन्द्रैः तथा जनैः स्तूयमानाय रामाय नमः । (१०.६७.२८)

बलरामेण हस्तिनपुरकर्षणं साम्बविवाहश्च

२८६०. ॐ कलिमलापहाय रामाय नमः । (१०.६८.१४) २८६१. ॐ श्रीशाय नमः । (१०.६८.३६) २८६२. ॐ अखिलाधाराय रामाय नमः । (१०.६८.४४) २८६३. ॐ स्थित्युत्पत्यप्ययानां हेतवे रामाय नमः । (१०.६८.४५) २८६४. ॐ निराश्रयाय रामाय नमः । (१०.६८.४५) २८६५. ॐ क्रीडनकानां लोकानां ईशाय रामाय नमः । (१०.६८.४५) २८६६. ॐ स्वात्मनि रुद्धविश्वाय रामाय नमः । (१०.६८.४६) २८६७. ॐ सर्वशक्तिधराय रामाय नमः । (१०.६८.४८) २८६८. ॐ विश्वकर्म्मणे रामाय नमः । (१०.६८.४८)

देवर्षि नारदेन भगवतः गृहचर्या वीक्षणं

२८६९. ॐ सकलधर्मभृतां वरिष्ठाय नमः । (१०.६९.१४) २८७०. ॐ जगत् स्थितिरक्षणाभ्यां निश्रेयसाय स्वैरावतार उरुगायाय नमः । (१०.६९.१७) २८७१. ॐ अगाधबोधैः ब्रह्मादिभिः हृदि विचिन्त्याय नमः । (१०.६९.१८) २८७२. ॐ संसारकूपपतितोत्तरणावलम्बजनतापवर्गाङ्घ्रियुगलाय नमः । (१०.६९.१८) २८७३. ॐ योगेश्वरात्मने नमः । (१०.६९.३८) २८७४. ॐ धर्मस्य वक्त्रे कर्त्रे नमः । (१०.६९.४०) २८७५. ॐ गृहमेधिनां पावनान् सद्धर्म्मान् आचरन्तं सर्वगेहेषु स्थिताय नमः । (१०.६९.४१) २८७६. ॐ अखिलभवाय गृहीतशक्तये नमः । (१०.६९.४४) २८७७. ॐ षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टाय नमः । (१०.६९.४४) २८७८. ॐ विश्वोद्भववृत्तिहेतवे नमः । (१०.६९.४५)

श्रीकृष्णस्य नित्यकर्मानुष्ठानवर्णनं जरासन्धेनबन्धितराज्ञां सन्देशग्रहणं नारदेन युधिष्ठिर राजसूययागनिर्णयसन्देशावतरणञ्च

२८७९. ॐ विश्वस्य उद्भवनाशहेतुभिः स्वशक्तिभिः लक्षितभावनिर्वृतिब्रह्माख्याय नमः । (१०.७०.५) २८८०. ॐ नित्यनिरस्तकल्मषाय नमः । (१०.७०.५) २८८१. ॐ नरलोकविभूषणाय नमः । (१०.७०.११) २८८२. ॐ वासोभिर्भूषणैर्दिव्यस्रगनुलेपनैः भूषिताय नमः । (१०.७०.११) २८८३. ॐ अन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ईक्षिताय नमः । (१०.७०.१६) २८८४. ॐ यदूत्तमाय नमः । (१०.७०.१८) २८८५. ॐ प्रपन्नभयभञ्जनाय नमः । (१०.७०.२५) २८८६. ॐ सद्रक्षणाय खलनिग्रहणाय कलयावतीर्णाय नमः । (१०.७०.२७) २८८७. ॐ अनीहलभ्याय नमः । (१०.७०.२८) २८८८. ॐ अयुतमतङ्गजवीर्याय नमः । (१०.७०.२९) २८८९. ॐ प्रणतशोकहराङ्घ्रियुग्माय नमः । (१०.७०.२९) २८९०. ॐ उदात्तचक्राय नमः । (१०.७०.३०) २८९१. ॐ स्वविलक्षणात्मने नमः । (१०.७०.३८) २८९२. ॐ ब्रह्ममयाय नमः । (१०.७०.४३) २८९३. ॐ भुवनमङ्गलाय नमः । (१०.७०.४४) २८९४. ॐ विश्वं पुनाते चरणाम्बवे नमः । (१०.७०.४४)

उद्धवस्य मतमाज्ञाय श्रीकृष्णस्य इन्द्रप्रस्थगमनं

२८९५. ॐ अरूपिणे नमः । (१०.७१.८) २८९६. ॐ विशदकर्मणे नमः । (१०.७१.९) २८९७. ॐ रमामलालयाय नमः । (१०.७१.२६) २८९८. ॐ पुण्यश्लोकशिखामणये नमः । (१०.७१.३१) २८९९. ॐ सुहृद्भिः संस्तूयमानाय नमः । (१०.७१.३१) २९००. ॐ नरलोचनपानपात्राय नमः । (१०.७१.३४) २९०१. ॐ पुरुषमौलये नमः । (१०.७१.३६) २९०२. ॐ उदारहासलीलावलोककलयोत्सवकृते नमः । (१०.७१.३६)

राजसूययज्ञाय पाण्डवानां दिग्विजयः जरासन्धवधश्च

२९०३. ॐ कमलनाभाय नमः । (१०.७२.४) २९०४. ॐ स्वसुखानुभूतये नमः । (१०.७२.६) २९०५. ॐ अकृतात्मभिः दुर्जयाय नमः । (१०.७२.१०) २९०६. ॐ अमोघदर्शनाय नमः । (१०.७२.४३) २९०७. ॐ भीमेन जरासन्धं घातितवते नमः । (१०.७२.४५)

जरासन्धस्य कारागृहात् राज्ञां मोचनं तेषां भगवत्स्तुतिश्च

२९०८. ॐ स्फुरन्मकरकुण्डलाय नमः । (१०.७३.३) २९०९. ॐ पद्महस्ताय नमः । (१०.७३.४) २९१०. ॐ गदाशङ्खरथाङ्गैरुपलक्षिताय नमः । (१०.७३.४) २९११. ॐ किरीटहारकटककटिसूत्राङ्गदाचिताय नमः । (१०.७३.४) २९१२. ॐ भ्राजद्वरमणिग्रीवाय नमः । (१०.७३.५) २९१३. ॐ वनमालया निवीताय नमः । (१०.७३.५) २९१४. ॐ देवदेवेशाय नमः । (१०.७३.८) २९१५. ॐ प्रणतक्लेशनाशाय नमः । (१०.७३.१६) २९१६. ॐ मुक्तबन्धनैः राजभिः संस्तूयमानाय नमः । (१०.७३.१७) २९१७. ॐ जितारये नमः । (१०.७३.३२)

राजसूयः तत्र श्रीकृष्णस्य अग्रपूजा शिशुपालवधः अवभृतस्नानं मयनिर्मित सभायां दुर्योधनस्य पतनञ्च

२९१८. ॐ आत्माश्रयाय नमः । (१०.७४.२१) २९१९. ॐ सर्वभूतात्मभूताय नमः । (१०.७४.२४) २९२०. ॐ अनन्यदर्शिने नमः । (१०.७४.२४) २९२१. ॐ राजसूये पाण्डवैः सदस्याग्र्यार्हणपूजिताय नमः । (१०.७४.२६) २९२२. ॐ शिशुपालमोक्षदाय नमः । (१०.७४.४३) २९२३. ॐ युधिष्ठिरप्रियङ्कराय नमः । (१०.७५.२९) २९२४. ॐ भुवो भरं समुज्जिहीर्षवे नमः । (१०.७५.३९)

साल्वयुद्धं सौभनाशनं साल्ववधश्च

२९२५. ॐ क्रीडानरशरीराय नमः । (१०.७६.१) २९२६. ॐ पितृवत्सलाय नमः । (१०.७७.२२) २९२७. ॐ अखण्डितविज्ञानज्ञानैश्वर्याय नमः । (१०.७७.३१) २९२८. ॐ अमोघविक्रमाय नमः । (१०.७७.३३) २९२९. ॐ साल्वघातिने नमः । (१०.७७.३६)

दन्तवक्त्रविदूरथवधः बलरामेण सूतस्यहननं बल्वलवधः बलरामस्य तीर्थयात्रा च

२९३०. ॐ यदूद्वहाय नमः । (१०.७८.८) २९३१. ॐ दन्तवक्त्रमुक्तिदाय नमः । (१०.७८.-) २९३२. ॐ मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः उपगीयमानविजयाय नमः । (१०.७८.१४) २९३३. ॐ अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः कुसुमैरभिवर्षिताय नमः । (१०.७८.१५) २९३४. ॐ लोकपावनाय नमः । (१०.७८.३२) २९३५. ॐ दैत्यदमनहलायुधाय नमः । (१०.७९.४) २९३६. ॐ बल्वलघ्नाय रामाय नमः । (१०.७९.५) २९३७. ॐ मुनिभिः संस्तूयमानाय बलाय नमः । (१०.७९.७) २९३८. ॐ मायामर्त्यायानन्ताय नमः । (१०.७९.३३)

कुचेलोपाख्यानम्

२९३९. ॐ भोजवृष्ण्यन्धकेश्वराय नमः । (१०.८०.११) २९४०. ॐ अमलकीर्तये नमः । (१०.८०.२४) २९४१. ॐ ज्ञानदाय गुरवे नमः । (१०.८०.३२) २९४२. ॐ गुरवे नमः । (१०.८०.३२) २९४३. ॐ सत्यकामाय नमः । (१०.८०.४४) २९४४. ॐ कुचेलसतीर्थाय नमः । (१०.८०.)

कुचेलेनानीत पृथुकाशनं तस्मै सर्वसम्पत्प्रदानं तस्य भगवत्प्रार्थना च

२९४५. ॐ सर्वभूतमनोऽभिज्ञाय नमः । (१०.८१.१) २९४६. ॐ साक्षात् सर्वभूतात्मदृशे नमः । (१०.८१.६) २९४७. ॐ कुचेलायामर्त्यदुर्लभसम्पत्दात्रे नमः । (१०.८१.७) २९४८. ॐ ब्रह्मण्यदेवाय नमः । (१०.८१.१५) २९४९. ॐ दाशार्हकाणामृषभाय नमः । (१०.८१.३४) २९५०. ॐ भूरिभोजाय नमः । (१०.८१.३४) २९५१. ॐ गुणालयाय नमः । (१०.८१.३६) २९५२. ॐ महानुभावाय नमः । (१०.८१.३६)

सूर्योपरागसमये कुरुक्षेत्रे यादवगोपसङ्गमः

२९५३. ॐ शस्त्रभृतां वराय रामाय नमः । (१०.८२.३) २९५४. ॐ श्रीनिकेतवपुषे नमः । (१०.८२.२६) २९५५. ॐ योगिनां दुर्दर्शाय नमः । (१०.८२.२८) २९५६. ॐ स्वर्गापवर्गविरमाय नमः । (१०.८२.३०) २९५७. ॐ नित्ययुजां दुरापाय नमः । (१०.८२.३९) २९५८. ॐ अगाधबोधैः योगेश्वरैर्हृदि विचिन्त्याय नमः । (१०.८२.४८)

द्रौपद्यै श्रीकृष्णपत्नीनां स्वविवाहवृत्तान्तविवरणम्

२९५९. ॐ लोकनाथाय नमः । (१०.८३.२) २९६०. ॐ देहम्भृतां देहकृदस्मृतिच्छिदचरणाम्बुजासवाय नमः । (१०.८३.३) २९६१. ॐ आत्मधामविधुतात्मकृतत्र्यवस्थाय नमः । (१०.८३.४) २९६२. ॐ आनन्दसम्प्लवाय नमः । (१०.८३.४) २९६३. ॐ अखण्डाय नमः । (१०.८३.४) २९६४. ॐ अकुण्ठबोधाय नमः । (१०.८३.४) २९६५. ॐ कालोपसृष्टनिगमावने आत्मयोगमायाकृतये नमः । (१०.८३.४) २९६६. ॐ परमहंसगतये नमः । (१०.८३.४) २९६७. ॐ उत्तमश्लोकशिखामणये नमः । (१०.८३.५) २९६८. ॐ श्रीनिकेतचरणाय नमः । (१०.८३.८) २९६९. ॐ श्रियौकाय नमः । (१०.८३.१२) २९७०. ॐ पद्महस्तया वृताय नमः । (१०.८३.१७) २९७१. ॐ आप्तकामाय नमः । (१०.८३.४०)

ऋषीणां भगवत्सन्दर्शनं वसुदेवयज्ञः तीर्थयात्रानन्तरप्रतिगमनञ्च

२९७२. ॐ धर्मगुप् तनवे नमः । (१०.८४.८) २९७३. ॐ ईश्वरस्य ईशितव्याय नमः । (१०.८४.१५) २९७४. ॐ स्वजनाभिगुप्तये खलनिग्रहाय च सत्त्वभृते नमः । (१०.८४.१८) २९७५. ॐ वर्णाश्रमात्मने नमः । (१०.८४.१८) २९७६. ॐ स्वलीलया सनातनवेदपथभृते नमः । (१०.८४.१८) २९७७. ॐ सद्व्यक्ताव्यक्ताय नमः । (१०.८४.१९) २९७८. ॐ स्वमाययाछन्नमहिम्ने नमः । (१०.८४.२२) २९७९. ॐ मायायवनिकाच्छन्नाय नमः । (१०.८४.२३) २९८०. ॐ अघौघमर्षाय नमः । (१०.८४.२६) २९८१. ॐ तीर्थास्पदाय नमः । (१०.८४.२६) २९८२. ॐ सुविपक्वयोगैः हृदिकृताङ्घ्रये नमः । (१०.८४.२६) २९८३. ॐ क्लेशकर्म्मपरिपाकगुणप्रवाहैरव्याहतानुभवाय नमः । (१०.८४.३३) २९८४. ॐ सर्वयज्ञेश्वराय नमः । (१०.८४.३५) २९८५. ॐ जगतामीश्वराय नमः । (१०.८४.४१) २९८६. ॐ द्रव्यज्ञानक्रियेश्वराय नमः । (१०.८४.५१) २९८७. ॐ गोविन्दचरणाम्बुजाय नमः । (१०.८४.६९)

वसुदेवेन भगवत्तत्वप्रतिपादनं स्वमातुःप्रीत्यर्थं मृतपूर्वजानामानयनञ्च

२९८८. ॐ सङ्कर्षणाच्युताभ्यां नमः । (१०.८५.१) २९८९. ॐ प्रधानपुरुषाभ्यां पराभ्यां नमः । (१०.८५.३) २९९०. ॐ भूतानां भूतादये नमः । (१०.८५.११) २९९१. ॐ इन्द्रियाणां तैजसे नमः । (१०.८५.११) २९९२. ॐ विकल्पानां वैकारिकाय नमः । (१०.८५.११) २९९३. ॐ अनुशायिनां प्रधानाय नमः । (१०.८५.११) २९९४. ॐ नश्वरेषु भावेष्वनश्वराय नमः । (१०.८५.१२) २९९५. ॐ गुणप्रवाहे सूक्ष्मां गतये नमः । (१०.८५.१५) २९९६. ॐ भूभारक्षत्रक्षपणार्थं अवतीर्णाभ्यां प्रधानपुरुषाभ्यां नमः । (१०.८५.१८) २९९७. ॐ आपन्नसंसृतिभयापहपादारविन्दाय नमः । (१०.८५.१९) २९९८. ॐ विश्वसृजां आदिपुरुषाभ्यां नमः । (१०.८५.२९) २९९९. ॐ भूमेर्भारायमाणानां कालविध्वस्तसत्वानां उच्छास्त्रवर्तिनां राज्ञां क्षयायावतीर्णाभ्यां नमः । (१०.८५.३०) ३०००. ॐ योगेश्वरेश्वराभ्यां नमः । (१०.८५.३३) ३००१. ॐ सांख्ययोगवितानाय नमः । (१०.८५.३९) ३००२. ॐ विशुद्धसत्वधाम्ने नमः । (१०.८५.४२) ३००३. ॐ शास्त्रशरीरिणे नमः । (१०.८५.४२) ३००४. ॐ निरपेक्षविमृग्यपादारविन्दाय नमः । (१०.८५.४५) ३००५. ॐ विश्वशरण्याङ्घ्रये नमः । (१०.८५.४५) ३००६. ॐ ईशितव्येशाय नमः । (१०.८५.४६) ३००७. ॐ अमृतकीर्तये नमः । (१०.८५.५९)

अर्जुनेन सुभद्राहरणं भगवता बहुलाश्व-श्रुतदेवानुग्रहश्च

३००८. ॐ क्षेमार्थदृशदाय नमः । (१०.८६.२१) ३००९. ॐ दिगन्तधवलायाशुभघ्नाय नमः । (१०.८६.२१) ३०१०. ॐ सुरैः नृभिः गीतयशसे नमः । (१०.८६.२१) ३०११. ॐ निष्किञ्चनानां शान्तानां मुनीनां आत्मदाय नमः । (१०.८६.३३) ३०१२. ॐ यदोर्वंशेऽवतीर्णाय नमः । (१०.८६.३४) ३०१३. ॐ त्रैलोक्यवृजिनापहयशसे नमः । (१०.८६.३४) ३०१४. ॐ सुशान्ताय नमः । (१०.८६.३५) ३०१५. ॐ ऋषये नारायणाय नमः । (१०.८६.३५) ३०१६. ॐ कर्मविक्षिप्तचेतसां हृदिस्थाप्यतिदूरस्थाय नमः । (१०.८६.४७) ३०१७. ॐ आत्मशक्तिभिरग्राह्याय नमः । (१०.८६.४७) ३०१८. ॐ अध्यात्मविदां परात्मने नमः । (१०.८६.४८) ३०१९. ॐ स्वात्मविभक्तमृत्यवे नमः । (१०.८६.४८) ३०२०. ॐ सकारणाकारणलिङ्गाय नमः । (१०.८६.४८) ३०२१. ॐ स्वमायया संवृतरुद्धदृष्टये नमः । (१०.८६.४८) ३०२२. ॐ भक्तभक्तमते नमः । (१०.८६.५९)

श्रुतिगीता

३०२३. ॐ अनिर्देश्याय नमः । (१०.८७.१) ३०२४. ॐ जनानां मात्रार्थं भवार्थं आत्मनेऽकल्पनाय च बुद्धीन्द्रियमनःप्राणस्रष्ट्रे नमः । (१०.८७.२) ३०२५. ॐ आत्मना समवरुद्धसमस्तभगाय नमः । (१०.८७.१४) ३०२६. ॐ अगजगदोकसां अखिलशक्त्यवबोधकाय नमः । (१०.८७.१४) ३०२७. ॐ त्र्यधिपतये नमः । (१०.८७.१६) ३०२८. ॐ अजस्रसुखानुभवाय नमः । (१०.८७.१६) ३०२९. ॐ अवितथसमैकरसधाम्ने नमः । (१०.८७.१९) ३०३०. ॐ अखिलशक्तिधृचे नमः । (१०.८७.२०) ३०३१. ॐ अभवाय निगमापवपनायाङ्घ्रये नमः । (१०.८७.२०) ३०३२. ॐ दुरवगमात्मतत्वनिगमायात्ततनवे नमः । (१०.८७.२१) ३०३३. ॐ अखिलसत्वनिकेताय नमः । (१०.८७.२७) ३०३४. ॐ अकरणाय नमः । (१०.८७.२८) ३०३५. ॐ स्वराजे नमः । (१०.८७.२८) ३०३६. ॐ अखिलकारकशक्तिधराय नमः । (१०.८७.२८) ३०३७. ॐ सर्वरसाय नमः । (१०.८७.३४) ३०३८. ॐ नित्यसुखाय नमः । (१०.८७.३५) ३०३९. ॐ एकरसाय नमः । (१०.८७.३७) ३०४०. ॐ अपरिमेयभगाय नमः । (१०.८७.३८) ३०४१. ॐ अनधिरूढपदाय नमः । (१०.८७.३९) ३०४२. ॐ अपवर्गगतये नमः । (१०.८७.४०) ३०४३. ॐ अव्यक्तजीवेश्वराय नमः । (१०.८७.५०) ३०४४. ॐ कैवल्यनिरस्तयोनये नमः । (१०.८७.५०)

वृकासुराय शिववरदानं तत् वरप्रभावेनैव भगवता तस्य हननम्

३०४५. ॐ लक्ष्मीपतये नमः । (१०.८८.१) ३०४६. ॐ सर्वदृशे नमः । (१०.८८.५) ३०४७. ॐ नृणां निःश्रेयसार्थाय यदुकुले अवतीर्णाय नमः । (१०.८८.७) ३०४८. ॐ चिन्मात्राय नमः । (१०.८८.१०) ३०४९. ॐ सुदुराराध्याय नमः । (१०.८८.१०) ३०५०. ॐ शान्तानां न्यस्तदण्डानां न्यासिनां परमायै गतये नमः । (१०.८८.२६) ३०५१. ॐ वृजिनार्दनाय नमः । (१०.८८.२७) ३०५२. ॐ सर्वकामदुहे नमः । (१०.८८.२९) ३०५३. ॐ अव्याकृतशक्त्युदन्वने नमः । (१०.८८.४०)

भृगुमहर्षिणा त्रिमूर्तिपरीक्षणं सन्तानगोपालकथा च

३०५४. ॐ त्रिष्वधीशेभ्यो नमः । (१०.८९.१) ३०५५. ॐ न्यस्तदण्डानां शान्तानां समचेतसां अकिञ्चनानां साधूनां मुनीनां परमां गतये नमः । (१०.८९.१७) ३०५६. ॐ महायोगेश्वरेश्वराय नमः । (१०.८९.५०) ३०५७. ॐ महाभीमाद्भुतसहस्रमूर्धन्यफणामणिद्विभिः विभ्राजमानाय नमः । (१०.८९.५४) ३०५८. ॐ द्विगुणोल्बणेक्षणाय नमः । (१०.८९.५४) ३०५९. ॐ सिताचलाभाय नमः । (१०.८९.५४) ३०६०. ॐ शितिकण्ठजिह्वाय नमः । (१०.८९.५४) ३०६१. ॐ पुरुषोत्तमोत्तमाय नमः । (१०.८९.५५) ३०६२. ॐ सान्द्राम्बुदाभाय नमः । (१०.८९.५५) ३०६३. ॐ सुपिशङ्गवाससे नमः । (१०.८९.५५) ३०६४. ॐ रुचिरायतेक्षणाय नमः । (१०.८९.५५) ३०६५. ॐ महामणिव्रातकिरीटकुण्डलप्रभापरिक्षिप्तसहस्रकुन्तळयुताय नमः । (१०.८९.५६) ३०६६. ॐ प्रलम्बचार्वष्टभुजाय नमः । (१०.८९.५६) ३०६७. ॐ सकौस्तुभाय नमः । (१०.८९.५६) ३०६८. ॐ श्रीवत्सलक्ष्मणे नमः । (१०.८९.५६) ३०६९. ॐ वनमालया वृताय नमः । (१०.८९.५६) ३०७०. ॐ सुनन्दनन्दप्रमुखैः स्वपार्षदैर्निषेविताय नमः । (१०.८९.५७) ३०७१. ॐ चक्रादिभिर्मूर्तिधरैर्निजायुधैर्निषेविताय नमः । (१०.८९.५७) ३०७२. ॐ पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभिर्निषेविताय नमः । (१०.८९.५७) ३०७३. ॐ नरनारायणर्षि ऋषभाभ्यां नमः । (१०.८९.६०)

श्रीकृष्णलीलासंक्षिप्तवर्णनं भगवत्पत्नीनां भगवति अनुरागाधिक्यं यदुवंशस्य असङ्ख्येयत्वप्रतिपादनञ्च

३०७४. ॐ षोडशसाहस्रपत्नीनामेकवल्लभाय नमः । (१०.९०.५) ३०७५. ॐ षोडशसाहस्रविचित्ररूपाय नमः । (१०.९०.५) ३०७६. ॐ मृदङ्गवीणापणवानकान् वादयद्भिर्गन्धर्वैः सूतमागधवन्दिभिः उपगीयमानाय नमः । (१०.९०.८) ३०७७. ॐ यादवेन्द्राय नमः । (१०.९०.२०) ३०७८. ॐ वसुदेवनन्दनाय नमः । (१०.९०.२२) ३०७९. ॐ अमोघगतये नमः । (१०.९०.३१) ३०८०. ॐ अमङ्गलघ्नाय नमः । (१०.९०.४७) ३०८१. ॐ कालचक्रायुधाय नमः । (१०.९०.४७) ३०८२. ॐ क्षितिभरहराय नमः । (१०.९०.४७) ३०८३. ॐ जननिवासाय नमः । (१०.९०.४८) ३०८४. ॐ देवकीजन्मवादाय नमः । (१०.९०.४८) ३०८५. ॐ स्थिरचरवृजिनघ्नाय नमः । (१०.९०.४८) ३०८६. ॐ व्रजपुरवनितानां कामदेवाय नमः । (१०.९०.४८) ३०८७. ॐ निजवर्त्मरिरक्षयात्तलीलातनवे नमः । (१०.९०.४९) ३०८८. ॐ दुस्तरकृतान्तजवापवर्गधाम्ने नमः । (१०.९०.५०)

यदुकुलसंहाराय ऋषीणां शापः

३०८९. ॐ सरामाय यदुभिः वृताय नमः । (११.१.१) ३०९०. ॐ पाण्डुसुतान् निमित्तं कृत्वा इतरेतरतस्समेतान् नृपान् हत्वा क्षितिभारं निग्रहीतवते नमः । (११.१.२) ३०९१. ॐ यदुकुलस्य अन्तः कलिं विधाय स्वधामानं प्राप्ताय नमः । (११.१.४) ३०९२. ॐ लोकलावण्यनिर्मुक्त्या स्वमूर्त्या नृणां लोचनं, गीर्भिः स्मरतां चित्तं, पदैः ईक्षतां क्रियाः आच्छिद्य, कौ सुश्लोकां कीर्तिं विस्तारितवते नमः । (११.१.६) ३०९३. ॐ सकलसुन्दरसन्निवेशवपुषे नमः । (११.१.१०) ३०९४. ॐ द्वारकामास्थाय सुमङ्गलकर्म्माण्याचरन् रमितवते नमः । (११.१.१०) ३०९५. ॐ पुण्यनिवहानि सुमङ्गलानि कलिमलापहराणि गायज्जगत् कर्माणि कृतवते नमः । (११.१.११) ३०९६. ॐ ज्ञातसर्वार्थाय नमः । (११.१.२४) ३०९७. ॐ कालरूपिणे नमः । (११.१.२४)

वसुदेवनारदसंवादः निमये नवयोगीनां उपदेशः भागवतधर्मः भक्तलक्षणानि च

३०९८. ॐ अमरोत्तमैरुपास्यमुकुन्दचरणाम्बुजाय नमः । (११.२.२) ३०९९. ॐ मुक्तिदाय नमः । (११.२.८) ३१००. ॐ पुण्यश्रवणकीर्तनाय नमः । (११.२.१३) ३१०१. ॐ रथाङ्गपाणिने नमः । (११.२.३९) ३१०२. ॐ भगवत्पदारविन्दाय नमः । (११.२.५३) ३१०३. ॐ अघौघनाशकाय नमः । (११.२.५५)

मायास्वरूपं तस्याः मोचनानुष्ठानानि ब्रह्मलक्षणं कर्मयोगश्च

३१०४. ॐ संसारतापभेषजाय नमः । (११.३.२) ३१०५. ॐ आत्मदाय नमः । (११.३.२२) ३१०६. ॐ अघौघहराय नमः । (११.३.३१) ३१०७. ॐ स्थित्युत्भवप्रलयहेतवे नमः । (११.३.३५) ३१०८. ॐ अहेतवे नमः । (११.३.३५) ३१०९. ॐ सत्वं रजस्तम इति त्रिवृदे एकस्मै नमः । (११.३.३७) ३११०. ॐ ज्ञानक्रियार्थफलरूपतया भासते नमः । (११.३.३७)

भगवतोऽवताराणां वर्णनम्

३१११. ॐ अखिलशक्तिधाम्ने नमः । (११.४.२) ३११२. ॐ आदिदेवाय नमः । (११.४.३) ३११३. ॐ सत्वादिभिः स्थितिलयोद्भवादिकर्त्रे नमः । (११.४.४) ३११४. ॐ क्रतुपतये नमः । (११.४.५) ३११५. ॐ द्विजधर्मसेतवे नमः । (११.४.५) ३११६. ॐ प्रशान्ताय ऋषिप्रवराय नमः । (११.४.६) ३११७. ॐ ऋषिवर्यनिषेविताङ्घ्रये नमः । (११.४.६) ३११८. ॐ अभयदाय नमः । (११.४.९) ३११९. ॐ स्वारामधीरनिकरानतपादपद्माय नमः । (११.४.९) ३१२०. ॐ अविकृताय नमः । (११.४.९) ३१२१. ॐ हंसस्वरूपिणे नमः । (११.४.१७) ३१२२. ॐ हैहयकुलाप्ययभार्गवाग्नये रामाय नमः । (११.४.२१)

भक्तिहीनानां निष्ठा प्रतियुग ईश्वराराधनाक्रमाश्च

३१२३. ॐ आत्मप्रभवाय नमः । (११.५.३) ३१२४. ॐ सर्वेषु तनुभृत्स्ववस्थिताय नमः । (११.५.१०) ३१२५. ॐ वेदोपगीताय नमः । (११.५.१०) ३१२६. ॐ अमलाय नमः । (११.५.२३) ३१२७. ॐ धर्माय नमः । (११.५.२३) ३१२८. ॐ सुपर्णाय नमः । (११.५.२३) ३१२९. ॐ सर्वदेवमयाय नमः । (११.५.२५) ३१३०. ॐ जयन्ताय नमः । (११.५.२६) ३१३१. ॐ श्री वत्सादिभिरङ्कैश्चोपलक्षिताय नमः । (११.५.२७) ३१३२. ॐ प्रणतपालाय नमः । (११.५.३३) ३१३३. ॐ परिभवघ्नाय नमः । (११.५.३३) ३१३४. ॐ अभीष्टदोहाय नमः । (११.५.३३) ३१३५. ॐ शिवविरिञ्चिनुताय नमः । (११.५.३३) ३१३६. ॐ भृत्यार्तिहन्त्रे नमः । (११.५.३३) ३१३७. ॐ भवाब्धिपोताय नमः । (११.५.३३) ३१३८. ॐ हृदि सन्निविष्टाय नमः । (११.५.४२) ३१३९. ॐ गूढैश्वर्याय नमः । (११.५.४९) ३१४०. ॐ सतां गुप्तये भूभारासुरराजन्यहन्तवे अवतीर्णाय नमः । (११.५.५०)

देवानां भगवत्स्तुति ब्रह्मदेवेन स्वधामगमनाय विज्ञप्तिः श्रीकृष्णोद्धवसंवादारम्भश्च

३१४१. ॐ नरलोकमनोरमवपुषे नमः । (११.६.४) ३१४२. ॐ सर्वलोकमलापहयशसे नमः । (११.६.४) ३१४३. ॐ अद्भुतदर्शनाय नमः । (११.६.५) ३१४४. ॐ मुमुक्षुभिः भावयुक्तैः अन्तर्हृदिचिन्त्यमानाय नमः । (११.६.७) ३१४५. ॐ अनवद्याव्यवहिते स्वे सुखेऽभिरताय नमः । (११.६.८) ३१४६. ॐ सत्वात्मनां ऋषभाय नमः । (११.६.९) ३१४७. ॐ सात्वतैः आत्मवद्भिः मुनिभिः स्वरतिक्रमाय समविभूतये क्षेमाय आर्द्रहृदा ऊह्यमानाय नमः । (११.६.१०) ३१४८. ॐ अशुभाशयधूमकेतवाङ्घ्रये नमः । (११.६.१०) ३१४९. ॐ जिज्ञासुभिः परमभागवतैर्योगिभिः परीष्टाय नमः । (११.६.११) ३१५०. ॐ अव्यक्तजीवमहतां कालाय उदयस्थिति संयमानां हेतवे नमः । (११.६.१५) ३१५१. ॐ उत्तमपूरुषाय नमः । (११.६.१५) ३१५२. ॐ हृषीकपतये नमः । (११.६.१७) ३१५३. ॐ पद्मजादिभिर्विबुधैः संस्तुताय नमः । (११.६.२८) ३१५४. ॐ जगतामीश्वरेश्वराय नमः । (११.६.४२)

उद्धवाय भगवतः ज्ञानोपदेशः यदु-अवधूतसंवादः चतुर्विंशतिः गूरूणां प्रतिपादनारम्भः

३१५५. ॐ योगविन्यासाय नमः । (११.७.१४) ३१५६. ॐ योगात्मने नमः । (११.७.१४) ३१५७. ॐ योगसम्भवाय नमः । (११.७.१४) ३१५८. ॐ अनवद्यायानन्तपाराय नमः । (११.७.१८) ३१५९. ॐ अविकुण्ठधिष्ण्याय नमः । (११.७.१८) ३१६०. ॐ सर्वशक्त्युपबृंहिताय नमः । (११.७.२१)

चतुर्विंशतिः गुरुवर्णनम् - उत्तरभागः

३१६१. ॐ रतिप्रदाय नमः । (११.८.३१) ३१६२. ॐ वित्तप्रदाय नमः । (११.८.३१) ३१६३. ॐ आत्माधाराय नमः । (११.९.१७) ३१६४. ॐ परापराणां परमाय नमः । (११.९.१८) ३१६५. ॐ केवलानुभवानन्दसन्दोहाय नमः । (११.९.१८) ३१६६. ॐ निरुपाधिकाय नमः । (११.९.१८)

आत्मनः संसारबन्धः देहाध्यासप्रबोधनं लोकस्य मिथ्यानिरुपणं बद्धमुक्तलक्षणं भक्त्यर्थं करणीयानुष्ठानि च

३१६७. ॐ आत्मस्थाय केवलाय परस्मै आत्मने नमः । (११.१०.११) ३१६८. ॐ पुरुषाध्यक्षाय नमः । (११.११.२७) ३१६९. ॐ लोकाध्यक्षाय नमः । (११.११.२७) ३१७०. ॐ जगत्प्रभवे नमः । (११.११.२७) ३१७१. ॐ प्रणतायानुरक्ताय नमः । (११.११.२७) ३१७२. ॐ प्रपन्नाय ज्ञानदाय नमः । (११.११.२७) ३१७३. ॐ स्वेच्छोपात्तपृथग्वपुषे नमः । (११.११.२८)

सत्सङ्गमहिमा हंसस्वरूपं धृत्वा सनकादये भगवतः ज्ञानोपदेशश्च

३१७४. ॐ सर्वदेहिनां आत्मने नमः । (११.१२.१५) ३१७५. ॐ हंसरूपिणे नमः । (११.१३.१९) ३१७६. ॐ त्रिगुणवृत्तिदृशे नमः । (११.१३.३२) ३१७७. ॐ इन्द्रियेशाय नमः । (११.१३.३२)

भक्तियोगमहत्त्वं ध्यानयोगवर्णनं सिद्धीनां वर्णनञ्च

३१७८. ॐ सतां प्रियाय नमः । (११.१४.२१) ३१७९. ॐ ध्यानमङ्गलरूपाय नमः । (११.१४.३७) ३१८०. ॐ दीर्घचारुचतुर्भुजाय नमः । (११.१४.३८) ३१८१. ॐ सुचारुसुन्दरग्रीवाय नमः । (११.१४.३८) ३१८२. ॐ सुकपोलशुचिस्मिताय नमः । (११.१४.३८) ३१८३. ॐ समानकर्णविन्यस्तस्फुरन्मकरकुण्डलाय नमः । (११.१४.३९) ३१८४. ॐ हेमाम्बरधराय नमः । (११.१४.३९) ३१८५. ॐ श्रीवत्सश्रीनिकेतनाय नमः । (११.१४.३९) ३१८६. ॐ शङ्खचक्रगदापद्मवनमालाविभुषिताय नमः । (११.१४.४०) ३१८७. ॐ नूपुरैर्विलसत्पादाय नमः । (११.१४.४०) ३१८८. ॐ कौस्तुभप्रभया युताय नमः । (११.१४.४०) ३१८९. ॐ द्युमत्किरीटकटककटिसूत्राङ्गदायुताय नमः । (११.१४.४१) ३१९०. ॐ सर्वाङ्गसुन्दराय नमः । (११.१४.४१) ३१९१. ॐ हृद्याय नमः । (११.१४.४१) ३१९२. ॐ प्रसादसुमुखेक्षणाय नमः । (११.१४.४१) ३१९३. ॐ सुकुमाराय नमः । (११.१४.४२) ३१९४. ॐ योगिनां सिद्धिदाय नमः । (११.१५.२) ३१९५. ॐ त्र्यधीश्वराय नमः । (११.१५.१५) ३१९६. ॐ कालविग्रहाय नमः । (११.१५.१५) ३१९७. ॐ क्षेत्रक्षेत्रज्ञचोदकाय नमः । (११.१५.१५) ३१९८. ॐ तूरीयाख्याय नमः । (११.१५.१६) ३१९९. ॐ भगवच्छब्दशब्दिताय नमः । (११.१५.१६) ३२००. ॐ श्वेतद्वीपपतये नमः । (११.१५.१८) ३२०१. ॐ सर्वभूतहृदिस्थाय नमः । (११.१५.३०) ३२०२. ॐ सर्वसाक्षिणे नमः । (११.१५.३०)

भगवद्विभूतिवर्णनम्

३२०३. ॐ अनाद्यन्तायापावृताय नमः । (११.१६.१) ३२०४. ॐ सर्वेषां भावानां त्राणस्थित्यप्ययोद्भवाय नमः । (११.१६.१) ३२०५. ॐ उच्चावचेषुभूतेषु अकृतात्मभिः दुर्ज्ञेयाय नमः । (११.१६.२) ३२०६. ॐ भूतानां मध्ये गूढश्चरन्तं भूतात्मने नमः । (११.१६.४) ३२०७. ॐ तीर्थपदाङ्घ्रिपद्माय नमः । (११.१६.५) ३२०८. ॐ पार्थसारथये नमः । (११.१६.) ३२०९. ॐ गीतोपदेशकाय नमः । (११.१६.) ३२१०. ॐ भूतानां आत्मने सुहृदे ईश्वराय नमः । (११.१६.९) ३२११. ॐ सर्वाणां भूतानां स्थित्युद्भवाप्ययाय नमः । (११.१६.९) ३२१२. ॐ भगवतः सर्वविभूतिभ्यो नमः । (११.१६.)

वर्णाश्रमधर्मविवरणम्

३२१३. ॐ अमित्रकर्शनाय नमः । (११.१७.४) ३२१४. ॐ धर्मस्य कर्त्रे प्रवक्त्रे अवित्रे नमः । (११.१७.५) ३२१५. ॐ सर्वधर्मज्ञाय नमः । (११.१७.७) ३२१६. ॐ वृषरूपधृचे धर्माय नमः । (११.१७.११) ३२१७. ॐ प्रणवस्वरूपाय नमः । (११.१७.११) ३२१८. ॐ त्रिवृन्मखः स्वरूपाय नमः । (११.१७.१२) ३२१९. ॐ भूतेष्वात्मन्यवस्थिताय नमः । (११.१८.३२) ३२२०. ॐ सर्वोत्पत्यप्ययाय नमः । (११.१८.४५) ३२२१. ॐ सर्वलोकमहेश्वराय नमः । (११.१८.४५)

ज्ञानविज्ञानभक्तियमनियमादीनां वर्णनं ज्ञानकर्मभक्तियोगानां वर्णनञ्च

३२२२. ॐ सर्वयज्ञपतये नमः । (११.१९.६) ३२२३. ॐ वैराग्यविज्ञानयुताय नमः । (११.१९.८) ३२२४. ॐ ईश्वराङ्घ्रिद्वन्द्वातपत्राय नमः । (११.१९.९) ३२२५. ॐ अरिकर्शनाय नमः । (११.१९.२८) ३२२६. ॐ स्वर्गापवर्गभगवत्धामदायकाय नमः । (११.२०.३४)

द्रव्यदेशादिगुणदोषवर्णनं तत्वसङ्ख्यानिरूपणं प्रकृतिपुरुषविवेकश्च

३२२७. ॐ हृदिस्थाय नमः । (११.२१.२८) ३२२८. ॐ परोक्षप्रियाय नमः । (११.२१.३५) ३२२९. ॐ ॐकाराय नमः । (११.२१.३९) ३२३०. ॐ आत्मविलक्षणाभ्यां प्रकृतिपुरुषाभ्यां नमः । (११.२२.२६) ३२३१. ॐ वदतां वराय नमः । (११.२२.५९)

भिक्षुगीता साङ्ख्ययोगवर्णनं सत्वादिगुणत्रयनिरूपणञ्च

३२३२. ॐ श्रवणीयवीर्याय नमः । (११.२३.१) ३२३३. ॐ दाशार्हमुख्याय नमः । (११.२३.१) ३२३४. ॐ मुकुन्दाङ्घ्रये नमः । (११.२३.५८) ३२३५. ॐ चिदचिन्मयाय नमः । (११.२४.७)

ऐलगीता क्रियायोगवर्णनञ्च

३२३६. ॐ आनन्दानुभवात्मने नमः । (११.२६.३०) ३२३७. ॐ आर्तानां शरणाय नमः । (११.२६.३३) ३२३८. ॐ सात्वतर्षभाय नमः । (११.२७.१) ३२३९. ॐ विश्वेश्वरेश्वराय नमः । (११.२७.५) ३२४०. ॐ तप्तजाम्बूनदप्रख्याय नमः । (११.२७.३८) ३२४१. ॐ शङ्खचक्रगदाम्बुजैः लसत्चतुर्भुजाय नमः । (११.२७.३८) ३२४२. ॐ पद्मकिञ्जल्कवाससे नमः । (११.२७.३८) ३२४३. ॐ स्फुरत्किरीटकटककटिसूत्रवराङ्गदाय नमः । (११.२७.३९) ३२४४. ॐ भ्राजत्कौस्तुभवनमालिने नमः । (११.२७.३९) ३२४५. ॐ सर्वभूतेष्वात्मन्यवस्थिताय नमः । (११.२७.४८)

परमार्थनिरूपणं उपदेशोपसंहारः उद्धवस्य बदरिकाश्रमगमनञ्च

३२४६. ॐ अनावृताय नमः । (११.२८.११) ३२४७. ॐ महानुभूतये नमः । (११.२८.३५) ३२४८. ॐ सकलानुभूतये नमः । (११.२८.३५) ३२४९. ॐ आनन्ददुघपदाम्बुजाय नमः । (११.२९.३) ३२५०. ॐ अशेषबन्धवे नमः । (११.२९.४) ३२५१. ॐ ईश्वराणां श्रीमत्किरीटतटपीडितपादपीठाय नमः । (११.२९.४) ३२५२. ॐ अखिलात्मदयितेश्वराय नमः । (११.२९.५) ३२५३. ॐ आश्रितानां सर्वार्थदाय नमः । (११.२९.५) ३२५४. ॐ जगत् क्रीडनकाय नमः । (११.२९.७) ३२५५. ॐ गृहीतमूर्तित्रयाय नमः । (११.२९.७) ३२५६. ॐ मनोहरस्मिताय नमः । (११.२९.७) ३२५७. ॐ सर्वभूतेष्वात्मनि बहिरन्तरपावृताय नमः । (११.२९.१२) ३२५८. ॐ यदुप्रवीराय नमः । (११.२९.३६) ३२५९. ॐ जगदेकबन्धवे नमः । (११.२९.४७) ३२६०. ॐ योगेश्वरसेविताङ्घ्रये नमः । (११.२९.४८)

यदुकुलसंहारवर्णनं भगवतः परन्धामगमनञ्च

३२६१. ॐ यादवर्षभाय नमः । (११.३०.२) ३२६२. ॐ सर्वनेत्राणां प्रेयसीं तनवे नमः । (११.३०.२) ३२६३. ॐ मानुष्यं लोकं त्यक्तवते रामाय नमः । (११.३०.२६) ३२६४. ॐ भ्राजिष्णु स्वया प्रभया दिशो वितिमिराः कुर्व्वते नमः । (११.३०.२८) ३२६५. ॐ बिभ्रत्चतुर्भुजरूपाय नमः । (११.३०.२८) ३२६६. ॐ श्रीवत्साङ्काय नमः । (११.३०.२९) ३२६७. ॐ तप्तहाटकवर्च्चसे नमः । (११.३०.२९) ३२६८. ॐ कौशेयाम्बरयुग्मेन परिवीताय नमः । (११.३०.२९)

सुमङ्गलाय नमः

३२६९. ॐ नीलकुन्तलमण्डितसुन्दरस्मितवक्त्राब्जाय नमः । (११.३०.३०) ३२७०. ॐ पुण्डरीकाभिरामाक्षाय नमः । (११.३०.३०) ३२७१. ॐ स्फुरन्मकरकुण्डलाय नमः । (११.३०.३०) ३२७२. ॐ कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः हारनूपुरमुद्राभिः कौस्तुभेन विराजमानाय नमः । (११.३०.३१) ३२७३. ॐ वनमालापरीताङ्गाय नमः । (११.३०.३२) ३२७४. ॐ दक्षिणोरौ पङ्कजारुणपादं कृत्वा उपविष्टाय नमः । (११.३०.३२) ३२७५. ॐ मूर्तिमद्भिर्निजायुधैः परीताय नमः । (११.३०.३२) ३२७६. ॐ इच्छाशरीरिणे नमः । (११.३०.४०) ३२७७. ॐ अश्वत्थमूले कृतकेतनाय नमः । (११.३०.४२) ३२७८. ॐ तिग्मद्युभिरायुधैर्वृताय नमः । (११.३०.४२) ३२७९. ॐ पद्मनेत्राय नमः । (११.३१.५) ३२८०. ॐ लोकाभिरामतनवे नमः । (११.३१.६) ३२८१. ॐ धारणाध्यानमङ्गलाय नमः । (११.३१.६) ३२८२. ॐ विशन्तं स्वधामनि अविज्ञातगतये नमः । (११.३१.८) ३२८३. ॐ ब्रह्मरुद्रादिभिः योगगतिं दृष्ट्वा प्रशंसिताय नमः । (११.३१.१०) ३२८४. ॐ अशेषस्थितिसम्भवाप्ययेष्वनन्यहेतवे नमः । (११.३१.१३) ३२८५. ॐ अशेषशक्तिधृचे नमः । (११.३१.१३) ३२८६. ॐ अर्जुनप्रेयससख्ये नमः । (११.३१.२१) ३२८७. ॐ अशेषाशुभहराय नमः । (११.३१.२४) ३२८८. ॐ सर्वमङ्गलमङ्गलाय नमः । (११.३१.२४) ३२८९. ॐ रुचिरावतारवीर्याय नमः । (११.३१.२८)

कलियुगराजवंशवर्णनं कलिधर्मनिरूपणं कल्क्यवतारश्च

३२९०. ॐ यदुवंशविभूषणाय नमः । (१२.१.१) ३२९१. ॐ जनं खरधर्मिणि कलौ गतप्राये धर्मत्राणायावतरिष्यमाणाय नमः । (१२.२.१६) ३२९२. ॐ चराचरगुरवे नमः । (१२.२.१७) ३२९३. ॐ साधूनां जन्मकर्मापनुत्तये प्रादुर्भविष्यमाणाय नमः । (१२.२.१७) ३२९४. ॐ हृदिस्थिते सत्वमूर्तये नमः । (१२.२.२२) ३२९५. ॐ धर्मपतये नमः । (१२.२.२३)

भूमिगीता कलिदोषनिरासोपायः युगधर्मनिरूपणं हरिनामकीर्तनमाहात्म्यञ्च

३२९६. ॐ अमङ्गलघ्नाय नमः । (१२.३.१५) ३२९७. ॐ जगतां परमगुरवे नमः । (१२.३.४३) ३२९८. ॐ त्रिलोकनाथानतपादपङ्कजाय नमः । (१२.३.४३) ३२९९. ॐ पुंसां कलिकृतान् सर्वदोषहन्त्रे नमः । (१२.३.४५) ३३००. ॐ योगिनामशुभाशयहन्त्रे नमः । (१२.३.४७) ३३०१. ॐ म्रियमाणैरभिध्येयाय नमः । (१२.३.५०) ३३०२. ॐ सर्वसंश्रयाय नमः । (१२.३.५०)

चतुर्विधप्रलयवर्णनं ब्रह्मोपदेशश्च

३३०३. ॐ विश्वं आत्मसात्कृत्य अनन्तासने शयानाय नमः । (१२.४.४) ३३०४. ॐ विश्वसृजे नमः । (१२.४.४) ३३०५. ॐ जगद्विधात्रे नमः । (१२.४.३८) ३३०६. ॐ संसारसिन्धुतरणप्लवाय नमः । (१२.४.३९) ३३०७. ॐ अनन्तोपमाय नमः । (१२.५.८) ३३०८. ॐ आकाश इव आधाराय नमः । (१२.५.८) ३३०९. ॐ मृत्यूनां मृत्यवे नमः । (१२.५.१०) ३३१०. ॐ परस्मै धाम्ने नमः । (१२.५.११) ३३११. ॐ निष्कलात्मने नमः । (१२.५.११)

परीक्षितः देहत्यागः तस्य पुत्रेण सर्पसत्रं वेदशाखाविभजनञ्च

३३१२. ॐ अनादिनिधनाय नमः । (१२.६.२) ३३१३. ॐ अकुण्ठमेधसे नमः । (१२.६.३५) ३३१४. ॐ परात्मनः ब्रह्मणः लिङ्गाय नमः । (१२.६.३९) ३३१५. ॐ त्रिवृदोङ्काराय नमः । (१२.६.३९) ३३१६. ॐ सर्वोपनिषदः वेदबीजाय नमः । (१२.६.४१) ३३१७. ॐ परमात्मनः ब्रह्मणः साक्षाद्वाचकाय नमः । (१२.६.४१) ३३१८. ॐ लोकभावनाय नमः । (१२.६.४८)

मार्कण्डेयोपाख्यानम्

३३१९. ॐ वटपत्रपुटे शयानाय बालकाय नमः । (१२.८.४) ३३२०. ॐ अद्भुतपुरुषाय नमः । (१२.८.४) ३३२१. ॐ ध्वस्तक्लेशान्तरात्मना मार्कण्डेयमहर्षिणा ध्याताय नमः । (१२.८.१३) ३३२२. ॐ शुक्लकृष्णाभ्यां ऋषिभ्यां नमः । (१२.८.३३) ३३२३. ॐ नवकञ्जलोचनाभ्यां ऋषिभ्यां नमः । (१२.८.३३) ३३२४. ॐ चतुर्भुजाभ्यां ऋषिभ्यां नमः । (१२.८.३३) ३३२५. ॐ रौरववल्कलाम्बराभ्यां ऋषिभ्यां नमः । (१२.८.३३) ३३२६. ॐ पवित्रपाणिभ्यां नमः । (१२.८.३३) ३३२७. ॐ कमण्डलुःऋजुवैणवदण्डधराभ्यां नमः । (१२.८.३३) ३३२८. ॐ त्रिवृत् उपवीतकधारिभ्यां नमः । (१२.८.३३) ३३२९. ॐ पद्माक्षमालाधराभ्यां नमः । (१२.८.३४) ३३३०. ॐ तपः एव रूपिभ्यां नमः । (१२.८.३४) ३३३१. ॐ तपत्तडिद्वर्णपिशङ्गरोचिषा भासमानाभ्यां नमः । (१२.८.३४) ३३३२. ॐ विबुधर्षभार्चिताभ्यां नमः । (१२.८.३४) ३३३३. ॐ भजतां भावबन्धुभ्यां नमः । (१२.८.४०) ३३३४. ॐ त्रिलोक्याः क्षेमाय तापविरमाय मृत्युजित्यै च तनूधराभ्यां नमः । (१२.८.४१) ३३३५. ॐ वेदहृदयाभिः मुनिभिः नितरां भज्यमानाय नमः । (१२.८.४२) ३३३६. ॐ स्थिरचरेशाय नमः । (१२.८.४२) ३३३७. ॐ अपवर्गमूर्तये नमः । (१२.८.४३) ३३३८. ॐ आत्मगुरवे नमः । (१२.८.४४) ३३३९. ॐ आत्मबन्धवे नमः । (१२.८.४५) ३३४०. ॐ परदैवताय नमः । (१२.८.४७) ३३४१. ॐ नरोत्तमाय नमः । (१२.८.४७) ३३४२. ॐ संयतगिरे नमः । (१२.८.४७) ३३४३. ॐ निगमेश्वराय नमः । (१२.८.४७) ३३४४. ॐ आत्मनि गूढबोधाय नमः । (१२.८.४९) ३३४५. ॐ सर्ववादविषयप्रतिरूपशीलाय नमः । (१२.८.४९) ३३४६. ॐ अम्बुजपत्राक्षाय नमः । (१२.९.६) ३३४७. ॐ पर्णपुटके शयानाय नमः । (१२.९.२१) ३३४८. ॐ प्रभया तमः ग्रसते शिशवे नमः । (१२.९.२१) ३३४९. ॐ महामरतकश्यामाय नमः । (१२.९.२२) ३३५०. ॐ श्रीमद्वदनपङ्कजाय नमः । (१२.९.२२) ३३५१. ॐ श्वासैजदलकाभाताय नमः । (१२.९.२३) ३३५२. ॐ कम्बुश्रीकर्णदाडिमाय नमः । (१२.९.२३) ३३५३. ॐ विद्रुमाधरभासेषच्छोणायितसुधास्मिताय नमः । (१२.९.२३) ३३५४. ॐ पद्मगर्भारुणापाङ्गाय नमः । (१२.९.२४) ३३५५. ॐ हृद्यहासावलोकनाय नमः । (१२.९.२४) ३३५६. ॐ श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदराय नमः । (१२.९.२४) ३३५७. ॐ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीयमानचरणाम्बुजं मुखे निधाय धयन्तं नमः । (१२.९.२५) ३३५८. ॐ मार्कण्डेयमहर्षये निजोदरे विश्वरूपं दर्शयितवते नमः । (१२.९.२८-३१) ३३५९. ॐ प्रेमसुधास्मितापाङ्गनिरीक्षकाय नमः । (१२.९.३१) ३३६०. ॐ प्रपन्नाभयदाय नमः । (१२.१०.२)

भगवतः साङ्गोपाङ्गस्वरूपवर्णनं सूर्यव्यूहवर्णनञ्च

३३६१. ॐ वैष्णवीविभूतिभ्यो नमः । (१२.११.४) ३३६२. ॐ स्वयं दृशे नमः । (१२.११.२४) ३३६३. ॐ ब्रह्मयोनये नमः । (१२.११.२४) ३३६४. ॐ स्वमहिमपरिपूर्णाय नमः । (१२.११.२४) ३३६५. ॐ तत्परैरात्मलभ्याय नमः । (१२.११.२४) ३३६६. ॐ सूर्यात्मने व्यूहरूपाय नमः । (१२.११.२८) ३३६७. ॐ सर्वदेहिनां आत्मने नमः । (१२.११.२९) ३३६८. ॐ लोकानां आदिकृते नमः । (१२.११.३०) ३३६९. ॐ कालरूपधराय नमः । (१२.११.३२)

संक्षिप्त श्रीमद्भागवतोक्तविषयाः

३३७०. ॐ महते धर्माय नमः । (१२.१२.१) ३३७१. ॐ सर्वपापहराय नमः । (१२.१२.३) ३३७२. ॐ कीर्तितलीलावतारकर्मणे नमः । (१२.१२.४६) ३३७३. ॐ सर्वपातकमोचकाय नमः । (१२.१२.४७) ३३७४. ॐ सङ्कीर्त्यमानाय नमः । (१२.१२.४८) ३३७५. ॐ श्रुतानुभावाय नमः । (१२.१२.४८) ३३७६. ॐ रम्याय नमः । (१२.१२.५०) ३३७७. ॐ रुचिराय नमः । (१२.१२.५०) ३३७८. ॐ शश्वत् महोत्सवाय नमः । (१२.१२.५०) ३३७९. ॐ शोकार्णवशोषणाय नमः । (१२.१२.५०) ३३८०. ॐ उत्तमश्लोकयशसे नमः । (१२.१२.५०) ३३८१. ॐ श्रीधरपादपद्माभ्यां नमः । (१२.१२.५४) ३३८२. ॐ कृष्णपदारविन्दाभ्यां नमः । (१२.१२.५५) ३३८३. ॐ अदेवाय नमः । (१२.१२.५६) ३३८४. ॐ अखिलात्मभूताय नमः । (१२.१२.५६) ३३८५. ॐ कथनीयोरुकर्मणे नमः । (१२.१२.५८) ३३८६. ॐ सर्वाशुभविनाशकाय नमः । (१२.१२.५८) ३३८७. ॐ कलिमलसंहतिकालनाय नमः । (१२.१२.६६) ३३८८. ॐ अखिलेशाय नमः । (१२.१२.६६) ३३८९. ॐ जगदुदयस्थितिसंयमात्मशक्तये नमः । (१२.१२.६७) ३३९०. ॐ अजशक्रशङ्करादिभिः द्युपतिभिः दुरवसितस्तवाय नमः । (१२.१२.६७) ३३९१. ॐ उपचितनवशक्तिभिः स्व आत्मन्युपरचितस्थिरजङ्गमालयाय नमः । (१२.१२.६८) ३३९२. ॐ उपलब्धिमात्रधाम्ने नमः । (१२.१२.६८) ३३९३. ॐ सुरऋषभाय नमः । (१२.१२.६८)

विभिन्नपुराणानां श्लोकसङ्ख्या श्रीमद्भागवतमाहात्म्यं भागवतसमापनञ्च

३३९४. ॐ ब्रह्मावरुणेन्द्ररुद्रमरुद्भिः दिव्यैः स्तवैः स्तुताय नमः । (१२.१३.१) ३३९५. ॐ ध्यानावस्थितद्गतेन मनसा योगिभिः दर्शिताय नमः । (१२.१३.१) ३३९६. ॐ सामगाभिः वेदैः साङ्गपदक्रमोपनिषदैर्गीयमानाय नमः । (१२.१३.१) ३३९७. ॐ यस्यान्तं सुरासुरगणा न विदुः तस्मै नमः । (१२.१३.१) ३३९८. ॐ सर्वपापप्रणाशनाय नमः । (१२.१३.२३) ३३९९. ॐ दुःखशमनाय नमः । (१२.१३.२३) ३४००. ॐ भक्तिप्रदाय नमः । (१२.१३.२३) इति श्रीमद्भागवतमहापुराणाधिष्ठिता सकल देवता नामावलिः सम्पूर्णा । भवे भवे यथाभक्तिः पादयोस्तवजायते । तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् । प्रणामो दुःखशमनस्तं नमामि हरिं परम् ॥ नमोस्तु ते महायोगिन्! प्रपन्नमनुशाधि माम् । यथा त्वत्चरणाम्भोजे रतिः स्यादनपायिनी ॥ श्रीकृष्णार्पणमस्तु । कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेर्स्वभावात् । करोमि यद्यद्सकलं परस्मै नारायणायेति समर्पयामि ॥ ॐ तत् सत् । स वाग्विसर्गो जनताघसम्प्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रुण्वन्ति गायन्ति गृणन्ति साधवः । शुभमस्तु । विष्णुकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्), श्री मोहन् चेट्टूर्, श्रीमति रश्मि राजकृष्णन्, श्रीमति जानकि विजयन्, श्रीमति सरस्वति नरेन्द्रन् ``Compiler Contact Details: Madathil Narendran, Nama Sivaya, Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India. Tel. (91) 94950-35516. Email: madathilnarendran@gmail.com'' Note : Shloka numbers shown are indicative only. They differ from book to book.
% Text title            : Namavali constructed from Shrimad Bhagavatam
% File name             : bhAgavatAdhiShThitAdevatAnAmAvaliH.itx
% itxtitle              : bhAgavatapurANAdhiShThitA devatAnAmAvaliH
% engtitle              : bhAgavatapurANAdhiShThitA devatAnAmAvaliH
% Category              : deities_misc, nAmAvalI, purana
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Translated by         : Narendran Madathil
% Indexextra            : (Malayalam)
% Latest update         : August 27, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org