श्रीब्रह्माष्टोत्तरशतनामावलिः

श्रीब्रह्माष्टोत्तरशतनामावलिः

ॐ ब्रह्मणे नमः । गायत्रीपतये । सावित्रीपतये । सरस्वतिपतये । प्रजापतये । हिरण्यगर्भाय । कमण्डलुधराय । रक्तवर्णाय । ऊर्ध्वलोकपालाय । वरदाय । वनमालिने । सुरश्रेष्ठाय । पितमहाय । वेदगर्भाय । चतुर्मुखाय । सृष्टिकर्त्रे । बृहस्पतये । बालरूपिणे । सुरप्रियाय । चक्रदेवाय नमः ॥ २०॥ ॐ भुवनाधिपाय नमः । पुण्डरीकाक्षाय । पीताक्षाय । विजयाय । पुरुषोत्तमाय । पद्महस्ताय । तमोनुदे । जनानन्दाय । जनप्रियाय । ब्रह्मणे । मुनये । श्रीनिवासाय । शुभङ्कराय । देवकर्त्रे । स्रष्ट्रे । विष्णवे । भार्गवाय । गोनर्दाय । पितामहाय । महादेवाय नमः ॥ ४०॥ ॐ राघवाय नमः । विरिञ्चये । वाराहाय । शङ्कराय । सृकाहस्ताय । पद्मनेत्राय । कुशहस्ताय । गोविन्दाय । सुरेन्द्राय । पद्मतनवे । मध्वक्षाय । कनकप्रभाय । अन्नदात्रे । शम्भवे । पौलस्त्याय । हंसवाहनाय । वसिष्ठाय । नारदाय । श्रुतिदात्रे । यजुषां पतये नमः ॥ ६०॥ ॐ मधुप्रियाय नमः । नारायणाय । द्विजप्रियाय । ब्रह्मगर्भाय । सुतप्रियाय । महारूपाय । सुरूपाय । विश्वकर्मणे । जनाध्यक्षाय । देवाध्यक्षाय । गङ्गाधराय । जलदाय । त्रिपुरारये । त्रिलोचनाय । वधनाशनाय । शौरये । चक्रधारकाय । विरूपाक्षाय । गौतमाय । माल्यवते नमः ॥ ८०॥ ॐ द्विजेन्द्राय नमः । दिवानाथाय । पुरन्दराय । हंसबाहवे । गरुडप्रियाय । महायक्षाय । सुयज्ञाय । शुक्लवर्णाय । पद्मबोधकाय । लिङ्गिने । उमापतये । विनायकाय । धनाधिपाय । वासुकये । युगाध्यक्षाय । स्त्रीराज्याय । सुभोगाय । तक्षकाय । पापहर्त्रे । सुदर्शनाय नमः ॥ १००॥ ॐ महावीराय । दुर्गनाशनाय । पद्मगृहाय । मृगलाञ्छनाय । वेदरूपिणे । अक्षमालाधराय । ब्राह्मणप्रियाय । विधये नमः ॥ १०८॥ इति ब्रह्माष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : brahmAShTottarashatanAmAvaliH
% File name             : brahmAShTottarashatanAmAvaliH.itx
% itxtitle              : brahmAShTottarashatanAmAvaliH
% engtitle              : brahmAShTottarashatanAmAvaliH
% Category              : deities_misc, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Text)
% Acknowledge-Permission: Pandit Shri Rama Ramanuja Acharya, srimatham.com
% Latest update         : June 20, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org