श्रीब्रह्मकवचम्

श्रीब्रह्मकवचम्

ॐ श्रीब्रह्मणे नमः । कवचं श‍ृणु चार्वङ्गि जगन्मङ्गलनामकम् । पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १॥ परमात्मा शिरः पातु हृदयं परमेश्वरः । कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥ २॥ करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः । सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥ ३॥ श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः । ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥ ४॥ चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः । यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥ ५॥ स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् । भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥ ६॥ कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् । इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥ ७॥ दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते । पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८॥ ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने । निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९॥ ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः । ॥ इति श्रीब्रह्मकवचं सम्पूर्णम् ॥ ॥ शुभमस्तु ॥ Encoded by Ganesh Kandu kanduganesh at gmail.coM Proofread by Ganesh Kandu, PSA Easwaran psaeaswaran at gmail.com
% Text title            : brahmakavacham
% File name             : brahmakavacham.itx
% itxtitle              : brahmakavacham
% engtitle              : brahmakavacham
% Category              : deities_misc, kavacha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit 
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu, PSA Easwaran psaeaswaran at gmail.com
% Latest update         : December 25, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org