चैतन्याष्टकम् १

चैतन्याष्टकम् १

अथ श्रीचैतन्यदेवस्य प्रथमाष्टकं सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां वहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः । स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन् स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥ सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा । विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥ स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितः प्रपन्नश्रीवासो जनितपरमानन्दगरिमा । हरिर्दीनोद्धारी गजपतिकृपोत्सेकतरलः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ३॥ रसोद्दामा कामार्बुदमधुरधामोज्ज्वलतनु- र्यतीनामुत्तंसस्तरणिकरविद्योतिवसनः हिरण्यानां लक्ष्मीभरमभिभवन्न् आङ्गिकरुचा स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ४॥ हरे कृष्णेत्युच्चैः स्फुरितरसनो नामगणना कृतग्रन्थिश्रेणीसुभगकटिसूत्रोज्ज्वलकरः । विशालाक्षो दीर्घार्गलयुगलखेलाञ्चितभुजः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ५॥ पयोराशेस्तीरे स्फुरदुपवनालीकलनया मुहुर्वृन्दारण्यस्मरणजनितप्रेमविवशः । क्वचित् कृष्णावृत्तिप्रचलरसनोभक्तिरसिकः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ६॥ रथारूढस्यारादधिपदवि नीलाचलपते- रदभ्रप्रेमोर्मिस्फुरितनटनोल्लासविवशः । सहर्षं गायद्भिः परिवृततनुर्वैष्णवजनैः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ७॥ भुवं सिञ्चन्नश्रुश्रुतिभिरभितः सान्द्रपुलकैः परीताङ्गो नीपस्तबकनवकिञ्जल्कजयिभिः । घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनसुखी स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ८॥ अधीते गौराङ्गस्मरणपदवीमङ्गलतरं कृती यो विश्रम्भस्फुरदमलधीरष्टकमिदम् । परानन्दे सद्यस्तदमलपदाम्भोजयुगले परिस्फारा तस्य स्फुरतु नितरां प्रेमलहरी ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं प्रथमं सम्पूर्णम् ।
% Text title            : chaitanyAShTakam 1
% File name             : chaitanyAShTakam1.itx
% itxtitle              : chaitanyAShTakam 1 (rUpagosvAmivirachitam)
% engtitle              : chaitanyAShTakam 1
% Category              : deities_misc, gurudev, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org