श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामावलिः

श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामावलिः

श्रीगुरुभ्यो नमः । श्रीकाञ्चीकामकोटिपीठाधीश्वरजगद्गुरु श्रीशङ्कराचार्य परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरणसहस्रनामावलिः । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ १॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ २॥ नारायणः पद्मभवो वसिष्ठः शक्तिश्च तत्पुत्रपराशरश्च । व्यासः शुको गौडपदो यमीन्द्रो गोविन्दयोगीति गुरुक्रमोऽयम् ॥ ३॥ आद्यः श्रीशङ्कराचार्योभगवत्पादसंज्ञकः । अवतीर्णः शम्भुरिति प्रथितः कालटीपदे ॥ ४॥ सुरेश्वरः पद्मपादो हस्तामलकतोटकौ । सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरुसन्निभाः ॥ ५॥ शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत् । प्रत्यस्थापयदद्वैतं पीठेसर्वज्ञके स्थितः ॥ ६॥ आत्मानमनु सर्वज्ञं सुरेश्वरमते स्थितम् । गोप्तारं कामकोट्याख्यपीठस्य व्यदधाद्गुरुः ॥ ७॥ तदाद्येन्द्रसरस्वत्याख्याऽविच्छिन्ना परम्परा । पाति नो गुरुवर्याणां शारदामठसुस्थिता ॥ ८॥ अष्टषष्टितमाचार्यः शङ्करश्चन्द्रशेखरः । विराजते ब्रह्मभूतः स्वं वृन्दावनमास्थितः ॥ ९॥ तस्य नामान्यनन्तानि तदनुग्रहभाजनैः । गीयन्तेऽनुदिनं भक्त्या तदनुग्रहकाम्यया ॥ १०॥ नाम्नां सहस्रं गौणेभ्यस्तन्नामभ्यः प्रकीर्तये । चित्तशुद्धयै तत्प्रसादलब्ध्यै लोकशिवाय च ॥ ११॥ तदार्हन्त्यै प्रपद्ये तान् कामकोटिगुरूत्तमान् । प्रपन्नवत्सलान् लोकहिताचरणतत्परान् ॥ १२॥ ध्यानम् - अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ १३॥ श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् । पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ १४॥ अथ सहस्रनामावलिः। ॐ अपारकरुणासिन्धवे नमः । ज्ञानदाय नमः । शान्तमानसाय नमः । श्री चन्द्रशेखरगुरवे नमः । शुचये नमः । दान्ताय नमः । तपोरताय नमः । ऋजवे नमः । क्षमापराय नमः । अतर्क्याय नमः । स्थिरधिये नमः । अचलाय नमः । अमलाय नमः । अष्टषष्टितमाचार्यशङ्कराय नमः । देशिकाग्रण्यै नमः । काञ्चीराजत्कामकोटीपीठालङ्कृति विश्रुताय नमः । कामकोटीपीठकृत्यनिर्वाहोद्युक्तपूर्वजाय नमः । जयाब्दवैशाखजाताय नमः । प्रतिपत्तिथिसम्भवाय नमः । आर्याभिख्यातगोविन्द यज्वदौहित्रवंशजाय नमः । २० ॐ कुलदेवतयाऽऽख्यातस्वामिशैलेशनामवते नमः । नागेश्वरार्यदौहित्राय नमः । मीनाक्षीतनुजाभवाय नमः । सुब्रह्मण्यात्मजाय नमः । सूरये नमः । अनुराधाभवाय नमः । सुहृदे नमः । महालक्ष्मीगर्भधृताय नमः । ऋग्वेदिने नमः । हरितान्वयाय नमः । होसलस्मार्तकुलजाय नमः । कर्णाटीमातृभाषणाय नमः । गणपत्यनुजाय नमः । साम्बललितादिपुरोभवाय नमः । पराभवाब्दमाघात्ततुर्याश्रमाय नमः । उदारधिये नमः । सर्वज्ञभगवत्पादाचार्यरूपाय नमः । महायशसे नमः । महादेवेन्द्रयतिराडनुगाय नमः । बालसंयमिने नमः । ४० ॐ रक्तशुक्लप्रभामिश्र श्री गुरुध्याननिर्वृताय नमः । कलवैग्रामे आरूढपीठाय नमः । गुरुपदस्थिताय नमः । प्लवङ्गचैत्रे पट्टाभिषिक्ताय नमः । देशिकसत्तमाय नमः । प्रमुखसूरिभ्यो गृहीतविद्याय नमः । तत्त्ववित्तमाय नमः । महेन्द्रमङ्गलगुरुकुलवासिने नमः । द्विजावृताय नमः । दक्षाय नमः । तीर्थात्तशास्त्रार्थाय नमः । तीर्थीकृतनिजाश्रिताय नमः । सर्वतः सारसङ्ग्राहिणे नमः । सम्भाषारसिकाग्रण्यै नमः । सारज्ञात्रे नमः । अविसंवादिने नमः । ज्ञातज्ञेयाय नमः । विशालधिये नमः । परचित्तविदे नमः । एकान्तचिन्तकाय नमः । ६० ॐ अमर्षवर्जिताय नमः । संस्कृतद्राविडान्ध्रादिबहुभाषाविशारदाय नमः । स्वयं शिष्टाय नमः । शिष्टजनवृताय नमः । धर्म्ये पथि स्थिताय नमः । शुद्धाय नमः । त्रिषवणस्नायिने नमः । काषायाम्बरवेष्टिताय नमः । आद्यशङ्करयोगीन्द्रसमयानुगतौ रताय नमः । बाहुदण्डलसद्दण्डाय नमः । कराग्रगकमण्डलवे नमः । फालभागलसद्भूतिपुण्ड्राय नमः । अतिविमलाननाय नमः । स्वदण्डपूजनरताय नमः । दण्डदृष्टेश्वराय नमः । सुधिये नमः । भूतिप्रलिप्तावयवाय नमः । पुण्यतीर्थकृताप्लवाय नमः । अग्निर्वायुर्जलं सर्वं भस्मेति मनने रताय नमः । सदा त्रियम्बक मनुजापिने नमः । ८० ॐ शिवतनवे नमः । शिवाय नमः । धृतरुद्राक्षमकुटाय नमः । जनदृष्टशिवाकृतये नमः । रुद्राक्षमालाभरणाय नमः । कम्राय नमः । मन्दगतये नमः । व्रतिने नमः । धर्ममार्गाग्रगामिने नमः । अनुगमार्गप्रदर्शकाय नमः । वाणीविहारिजिह्वाग्राय नमः । लोकसङ्ग्रहणे रताय नमः । सुन्दरी चन्द्रमौलीशपदाब्जमधुपान्तराय नमः । श्रीमहादेव यतिराडीप्सिताचारसंयताय नमः । श्रीचन्द्रशेखरयतिदृष्टतुर्याश्रमस्थितये नमः । श्रीमेरुमध्यबिन्दुस्थ सुन्दरीध्यानतत्पराय नमः । कैलासानीतयोगाख्यशिवलिङ्ग कृतार्हणाय नमः । पूजामण्डपवाहादिसमलङ्कृति तत्पराय नमः । गणेशादित्यगोविन्द शिवाशङ्कर पूजकाय नमः । अद्वैतभावनापेतभेदधिये नमः । १०० ॐ सगुणेक्षणाय नमः । सर्वं ब्रह्मेति कृतधिये नमः । सर्वत्रब्रह्मभावनाय नमः । पञ्चायतनसुज्ञेयदेवपूजन तत्पराय नमः । श्री रुद्रपाठनिरताय नमः । अतिरुद्रादि प्रवर्तकाय नमः । शिवार्पितमनः कायाय नमः । सर्वत्र श्री शिवेक्षणाय नमः । क्षेत्रयात्रापराय नमः । विश्वाकारब्रह्मविमर्शकाय क्षेत्रेशपूजकाय नमः । चिन्ता क्रियान्वयकृतौ क्षमाय नमः । सद्वृत्तजनताभाग्याय नमः । साधुतर्पणभाषणाय नमः । चिद्रसार्द्राय नमः । सत्तमानामतिरोधापितक्रमाय नमः । ऊहाद्यगम्य व्यापाराय नमः । अनलसाय नमः । सफलोद्यमाय नमः । सुव्रताय नमः । १२० ॐ सुखदाचाराय नमः । सुकृतिने नमः । सुकृतार्हणाय नमः । कष्टावहव्रतिने नमः । कष्टाचिन्तकाय नमः । सुकरोद्यमाय नमः । स्वार्थे निर्व्यापारलवाय नमः । जनताहिते व्यापृताय नमः । दुर्ज्ञेयवस्तु निवहलघूकरण भाषणाय नमः । निर्लक्ष्याय नमः । लब्धलक्ष्यार्थाय नमः । वाङ्मनोऽतीतचिन्तकाय नमः । विविधाप्तजनप्रार्थ्य दर्शनाय नमः । अगूढचर्यकाय नमः । कालदेशावधिकृतनियन्त्रणबहिर्भवाय नमः । निगमागमनिर्भाततत्त्वान्वेषिणे नमः । विचारवते नमः । दृष्टमात्रेणास्पष्टाय नमः । शान्ताय नमः । सुग्रहविग्रहाय नमः । १४० ॐ भूतभूतेन्द्रियमनोवशीकरणतत्पराय नमः । दुर्लभ्यवस्तुसुलभीकरणे मार्गदर्शकाय नमः । उद्युक्ताय नमः । पुरुषार्थार्थिने नमः । सान्द्रानन्दावबोधकाय नमः । तन्वा वाचा धियाऽक्षुद्राय नमः । क्षुद्रचेतोविदूरगाय नमः । विश्वपीडापहानाय यताय नमः । स्थिरतरात्मधिये नमः । रजस्तमोऽनाकुलितसत्त्ववृत्तये नमः । प्रशान्तधिये नमः । परानन्दामृतास्वादिने नमः । कुपरिस्थितौ निष्कम्पाय नमः । नित्यपूर्णपरब्रह्मलीनधिये नमः । अकृतान्तराय नमः । अव्यापृताय नमः । अनेककृत्यव्यापृताय नमः । रागदूरगाय नमः । उद्यत्सूर्याभवक्त्रश्रिये नमः । भालराजित्रिरेखकाय नमः । १६० ॐ प्रव्राजे नमः । प्रवाड्गणोद्दीपाय नमः । काषायाम्बरशायनाय नमः । कौपीनराजत्कटिकाय नमः । वस्त्रालङ्कृत्यनिर्भराय नमः । वेदवचसा महिताय नमः । वेदवाचनैर्मोहिताय नमः । स्वाचरणैः कान्ताय नमः । कान्तिनिधानाय नमः । मधुरेहिताय नमः । पूर्वभाषिणे नमः । मधुरवाचे नमः । निकटस्थाय नमः । हितैषणाय नमः । हृदा विभवे नमः । शक्त्या प्रभवे नमः । लोकसङ्ग्रहे कुतुकिने नमः । प्रभविष्णवे नमः । प्रभवित्रे नमः । निश्चेष्टाय नमः । १८० ॐ चेष्टिताखिलाय नमः । नेत्रद्वयमतिप्रीतिदायकाचरणाय नमः । कृतिने नमः । अम्बाध्यानामृतस्यन्द सन्दोहाप्लुतमानसाय नमः । धराधरसुतादिव्यकथामृतकृतादराय नमः । सौन्दर्यलहरीपाने पायनेऽश्रुपरिप्लुताय नमः । पुरःसन्निहितानम्रजनाभीष्ट दवाक्सुधाय नमः । परमानन्दसान्द्रात्मभाषणाल्लोकनन्दकाय नमः । परभक्तिप्लुताय नमः । देवी चन्द्रमौलिप्रपूजकाय नमः । कारुण्यात्मने नमः । आश्रितहिताचरणाय नमः । अमेय हृद्गताय नमः । वागीशानाय नमः । मधुरवाचे नमः । स्वात्मदाय नमः । अविशेषदृशे नमः । दयागुरवे नमः । लोकहितप्रवणीकृतसज्जनाय नमः । अनभ्यर्थिने नमः । २०० ॐ अर्थिनिवहविश्राणितधनादिकाय नमः । लोकाहितावहजननेतृसौमत्यदायकाय नमः । निग्रहानुग्रहचणाय नमः । असङ्गाय नमः । भगवदाश्रिताय नमः । भक्तेष्टदाय नमः । पारिजातसमाय नमः । स्वात्मन ईशित्रे नमः । अर्थिव्रजार्तिहरण नियोजितधनिव्रजाय नमः । स्फीतभाग्यप्रदानोत्कचरणाय नमः । स्वात्मनिष्ठिताय नमः । कीर्त्याय नमः । गुणगणाधाराय नमः । सौन्दर्यलहरीरताय नमः । स्वाङ्गभास्वत्तपः श्रीकाय नमः । विश्वतेजसे नमः । विभाविताय नमः । महिताचार्यचरणाय नमः । अखिलविदे नमः । वेद्यदर्शनाय नमः । २२० ॐ ईशित्रे नमः । ईशितसन्मर्त्याय नमः । शारदामठसुस्थिताय नमः । विद्यावते नमः । विमलोद्योगाय नमः । विज्ञाय नमः । निःस्पृहचेष्टिताय नमः । असक्ताय नमः । सुखसंवेत्त्रे नमः । अदीनाय नमः । शोकविवर्जिताय नमः । विवासिने नमः । विजने गानरताय नमः । वीणाविनोदवते नमः । शक्रवाटीद्रुमततिलघूकारिशिवास्मृतये नमः । शिवयोर्ध्यानयोगेन शिवीकृतजगत्त्रयाय नमः । आत्मारामाय नमः । आत्मदृष्टिपावितस्वजनाय नमः । महते नमः । शङ्कृत्यधिकृतैश्वर्याय नमः । २४० ॐ शङ्करार्पितचिन्तनाय नमः । निःस्पृहैर्विगीताय नमः । सेव्याय नमः । सङ्गवार्ताविनाकृताय । प्रेमार्द्रहासाय नमः । मधुरवचसे नमः । क्षिप्रप्रसादनाय नमः । दृश्याय नमः । सुनासाय नमः । सुग्रीवाय नमः । विभूत्यङ्कितफालकाय नमः । कण्ठोज्ज्वलत्सुरुद्राक्षमालयोन्नतकन्धराय नमः । रुद्राक्षभूषितश्रोत्राय नमः । रुद्राक्षावलिशेखराय नमः । करलम्बितरुद्राक्षजपमालाय नमः । सुदर्शनाय नमः । तुलसीबिल्वमालाधृक्शिरसे नमः । प्रणतवत्सलाय नमः । नारायणेतिव्याहारदत्ताशीर्वचनाय नमः । अनघाय नमः । २६० ॐ नारायणेतिव्याहारस्मृतगोविन्ददत्तधिये नमः । भगवद्रूपकलनाव्यापृतक्षणाय नमः । ईडित्रे नमः । आत्मसम्पद्रताय नमः । सम्पद्यश्रद्धाय नमः । स्वाश्रिताश्रयाय नमः । अच्युतस्मृतिलीनात्मने नमः । अच्युताय नमः । अच्युतनिजाश्रिताय नमः । चिरन्तनोक्तिमहितवेदरक्षापरायणाय नमः । आश्चर्यदर्शिने नमः । विश्वगाश्चर्यदर्शने कुतुकिने नमः । महीयसाऽपि महिताय नमः । महनीयाय नमः । महामनसे नमः । दर्पणालोकितजगद्बोधितात्मस्वरूपदृशे नमः । लघ्वायाससुनिर्वर्त्यसत्कर्मसु नियोजकाय नमः । क्लिष्टतर्कारताय नमः । नीतिमार्गज्ञाय नमः । नीतिबोधकाय नमः । २८० ॐ ऐहिक श्रेयसो वक्त्रे नमः । आमुष्मिक हितावहाय नमः । मृदवे नमः । मृदुतरस्वान्ताय नमः । बह्वर्थललितस्मिताय नमः । ललितान्यस्तसर्वस्वाय नमः । सदयाय नमः । दयिताश्रिताय नमः । महामहिमराष्ट्रेश सचिवाद्यभिवन्दिताय नमः । काशीनेपालराष्ट्रेशकृतपादाभिवन्दनाय नमः । धर्म्यमार्गगसन्नेतृन्यस्तधर्माभिरक्षणाय नमः । सौन्दर्यलहरीमुख्यस्तुतितत्त्वविदग्रण्यै नमः । शिवाकाराय नमः । शिवानन्दलहरीमग्नमानसाय नमः । भगवत्पादरचितस्तोत्रपारायणोत्सुकाय नमः । आद्याचार्याखिलग्रन्थसारवेत्त्रे नमः । प्रगल्भवाचे नमः । क्रोधदूराय नमः । क्रोधयन्त्रे नमः । यताय नमः । ३०० ॐ दान्तनिजान्तराय नमः । स्वच्छन्दवृत्तये नमः । अच्छन्दाय नमः । धर्मच्छन्दानुवर्तनाय नमः । तच्छब्दवाच्यचिन्ताकाय नमः । तदर्थात्मनियोजकाय नमः । तद्वशाय नमः । तत्पदज्ञेयसगुणाज्ञावशंवदाय नमः । सगुणब्रह्मदत्तेक्षाय नमः । सगुणाभ्यर्हणे रताय नमः । सगुणेऽर्पितसर्वस्वाय नमः । सगुणान्निर्गुणेक्षकाय नमः । भक्तप्रियाय नमः । भक्तिवेद्याय नमः । भक्तिवश्याय नमः । भवार्चकाय नमः । भक्तसौभाग्यघटकाय नमः । भक्तेष्टाचरणप्रियाय नमः । मन्त्रजापिने नमः । मन्त्र सिद्धाय नमः । ३२० ॐ मन्त्रार्थमनने रताय नमः । भावनागम्यललितामहिमावेक्षणे रताय नमः । भवारण्यकुठारात्मानन्दलब्धिसुनिर्वृताय नमः । महायोगेश्वराय नमः । तन्त्रमन्त्रयोगविदे नमः । अर्हिताय नमः । परात्मभावनालीनाय नमः । मन्त्रतन्त्राद्युपेक्षकाय नमः । निर्ममाय नमः । निरहङ्काराय नमः । निष्कामाय नमः । निष्परिग्रहाय नमः । अक्लेशतो धीकालुष्यहारिणे नमः । विमलधीप्रदाय नमः । प्रमोदभरितस्वान्ताय नमः । निर्वृतात्मने नमः । ईशचिन्तकाय नमः । धन्याय नमः । धन्यस्मृतये नमः । धन्यतापादकवचः स्मृतये नमः । ३४० ॐ तपसाऽधिगतस्वेष्टाय नमः । अगदाय नमः । गदनिवारणाय नमः । देवीपदाब्जस्मरणरसिकाय नमः । नामजापकाय नमः । आधिव्याधिहराय नमः । दीनजनविश्रान्तिदायकाय नमः । चिद्रूपसद्दर्शनाप्तानन्दाय नमः । सम्मोदसम्भृताय नमः । गूढात्मगतये नमः । अव्यग्राय नमः । प्रौढयोगगतौ चणाय नमः । देवीनामस्मृतिप्राप्तनैरुजाय नमः । तापवर्जिताय नमः । धर्म्याचारे दृढमतये नमः । ईशेज्याधूतकल्मषाय नमः । ईशालोकोत्कनयनाय नमः । ईशगाथारतश्रवसे नमः । पराङ्मुखस्याभिमुखीकरणे चाटुवाक्ततये नमः । आर्तप्रलापिजनतोत्साहकृते नमः । ३६० ॐ दैन्यनाशकाय नमः । यमादिनिरताय नमः । शान्तिदान्तिभूम्ने नमः । समाधिमते नमः । शुभदर्भासनासीनाय नमः । मृगाजिनकृतासनाय नमः । तारमन्त्रजपे लीनाय नमः । प्राणवायुनियामकाय नमः । ईशे विश्वात्मभावाढ्याय नमः । विश्व ईशात्मभावनाय नमः । तारत्र्यवयवध्यात्रे नमः । तारनादोन्मुखश्रवसे नमः । धारणाच्यवनक्लिन्नाय नमः । पुनः सिद्धात्मधारणाय नमः । धारणानिर्वृताय नमः । ध्यानलब्धात्मानन्दाय नमः । आत्मवते नमः । अनावृतपदस्थायिने नमः । ब्रह्मभावादविच्युताय नमः । अक्लिष्टकारिणे नमः । ३८० ॐ सुकरध्यानमार्गप्रदर्शकाय नमः । स्निग्धाय नमः । समाय नमः । मधुरगिरे नमः । मधुरान्मधुरेक्षणाय नमः । अव्याजकरुणापूर्णहृदयाय नमः । करुणेक्षणाय नमः । निस्तुलाय नमः । तुलनाहीन ब्रह्मवस्तुनिविष्टधिये नमः । दुष्टदूराय नमः । दुष्टजनपावनाय नमः । दुष्टतापहाय नमः । आर्यधर्मकामकोटिमुखपत्रप्रवर्तकाय नमः । बिम्बग्रहकलाभिज्ञाय नमः । गायकाय नमः । गीतसारविदे नमः । ज्ञानसम्बन्धवागीशमुखगीतान्तरार्थदृशे नमः । मणिवाचकगोदेशसुप्रभात स्तुतेश्वराय नमः । श्रीमद्रामायणकथाश्रवणे कुतुकिने नमः । शमिने नमः । ४०० ॐ रामनामप्रभावज्ञाय नमः । रामचारित्रविस्मिताय नमः । श्रीरामनामलेखोत्कजनतोत्साहवर्धनाय नमः । कोटिसङ्ख्याक श्री रामनामलेखप्रवर्तकाय नमः । शुकवागमृतास्वादिने नमः । श्रीकृष्णध्यानलीनधिये नमः । कृतार्थचित्ताय नमः । धन्यात्मने नमः । धन्यवाक्कायमण्डलाय नमः । समाकूतये नमः । सहृदयाय नमः । समनसे नमः । सङ्गवर्जिताय नमः । समाय नमः । स्वपरभेदाज्ञाय नमः । क्षमया पृथिवीसमाय नमः । करुणास्यन्दिदृक्पाताय नमः । गीतदेवाररञ्जिताय नमः । देवारश्रवणप्रीतिधात्रे नमः । देवारतत्त्वविदे नमः । ४२० ॐ देवार गायकगणरक्षकाय नमः । मधुगायनाय नमः । विद्वन्महितदेवारगीताय नमः । परशिवाकृतये नमः । सुधामधुरभाषिणे नमः । अल्पाक्षराय नमः । भूर्यर्थवेदकाय नमः । अक्षितेजोधूतपापाय नमः । गोब्राह्मणहिते रताय नमः । गोशालापालनव्यग्राय नमः । वृद्धानाथ सुपोषकाय नमः । यतिमण्डलसंवीताय नमः । बालचित्तविनोदनाय नमः । भक्तमानसराजीवमित्राय नमः । मैत्रीदयाव्रतिने नमः । आङ्ग्ल्यादिबहुभाषाविदे नमः । नव्यविज्ञानसूक्ष्मविदे नमः । स्वभाषयाऽन्यभाषाविद्गणसम्भाषणोत्सुकाय नमः । नव्यविज्ञान-विन्मुख्यैः तत्त्वविद्याविचारकृते नमः । सम्भाषाज्ञातविज्ञानतारतम्यगवेषकाय नमः । ४४० ॐ पादमूलनतानेकविपश्चिद्गणसंवृताय नमः । सद्गोष्ठीमहिताय नमः । साधुहिताचाराय नमः । सताङ्गतये नमः । भगवच्छङ्करगुरोरपराकृतये नमः । उत्तमाय नमः । काषायवाससे नमः । विध्वस्तकषायाय नमः । देशिकोत्तमाय नमः । शिरोवेष्टितकाषायवासोऽच्छन्नमुखाम्बुजाय नमः । विशालवक्षसे नमः । निष्टप्तहेमाभतनवे नमः । ऊर्जिताय नमः । वेदाध्ययनशालाकृते नमः । वेदाधीतिकृतादराय नमः । वेदरक्षासमितिकृते नमः । वेदाध्यापकमण्डनाय नमः । त्रयीपदविभागज्ञवेदाध्यापकरक्षकाय नमः । अनधीतिवशाल्लुप्तवेदशाखागवेषकाय नमः । विमानितद्विजगणसम्माननकृतादराय नमः । ४६० ॐ पदक्रमजटापाठे विद्यार्थ्युत्साहवर्धनाय नमः । जयाख्येन्द्रसरस्वत्या कृतपादाभिवन्दनाय नमः । श्रीशङ्करविजयेन्द्र सरस्वत्यभिवन्दिताय नमः । श्रीजयेन्द्रगुरुप्रेरकेच्छाशक्तये नमः । प्रभावनाय नमः । क्रियाशक्ति श्रीजयेन्द्रपूरितेच्छाय नमः । विभावनाय नमः । गुरुप्रियाब्रह्मसूत्रवृत्तिकृच्छिष्यतोषिताय नमः । राजराजाख्यचोलस्य स्वर्णमौलिकृतार्हणाय नमः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृदाश्रवाय नमः । कामाक्षीवाहकस्वर्णरथकल्पननिर्भराय नमः । कामाक्ष्यम्बालयस्वर्णच्छादकाय नमः । हेमदीप्तिमते नमः । काश्यां श्री कामकोटीशालयकर्त्रे नमः । विदांवराय नमः । कुम्भाभिषेचनादीप्तदेवालयाय नमः । उदारधिये नमः । कालट्यां शङ्करगुरोः कीर्तिस्तम्भकृतार्हणाय नमः । चिदम्बरेशकरुणाप्लाविताय नमः । शैववाग्रताय नमः । ४८० ॐ रत्नभूषितनृत्येशहस्तशीर्षपदाम्बुजाय नमः । श्रीचक्रात्मकताटङ्कनवीकरणमोदिताय नमः । श्रीकामाक्ष्याः सहस्राख्यामालालङ्करणक्षमाय नमः । पदयात्रालङ्घिताध्वने नमः । सदा क्षेत्रतीर्थाटनाय नमः । क्षेमदाय नमः । जनतायोगक्षेमविदे नमः । भद्रकारकाय नमः । वर्णधर्मरहस्यज्ञाय नमः । ब्रह्मचर्यव्रते स्थिताय नमः । भस्मीकृतैषणाभत्रिभूतिरेखाललाटकाय नमः । ऊरीकृतजगद्रक्षाय नमः । दृक्कोणकरुणेक्षणाय नमः । सुधास्रुतिसमाभाषाय नमः । कण्ठगस्फटिकावलये नमः । अम्बिकाक्रीडसौधाभाभयहस्ताय नमः । पुरानवाय नमः । षड्भावदूराय नमः । तपसा दीप्ततेजसे नमः । बुधार्हिताय नमः । ५०० ॐ अन्तर्मुखाय नमः । सदा मौनिने नमः । जिततृष्णाय नमः । जितक्षुधाय नमः । गैर्वाणवाणीसम्पोष लग्नाय नमः । क्षामोदराय नमः । कृशाय नमः । लोकहिते बहिर्मुखाय नमः । उपवासरताय नमः । अक्लमाय नमः । धर्मपोषणसङ्कल्पाय नमः । धर्मज्ञाय नमः । धर्म्यपालनाय नमः । असङ्गविवृतज्ञानयोगाय नमः । वेत्त्रे नमः । जितेन्द्रियाय नमः । शिष्योपदेशनिरताय नमः । कार्याकार्यप्रबोधकाय नमः । ज्ञानमुद्राञ्चितकराय नमः । कुक्कुटासनसुस्थिताय नमः । ५२० ॐ कान्ताय नमः । पद्मासनासीनाय नमः । क्वचिदुत्कटकस्थिताय नमः । पारिव्राज्याश्रमयशःकारकाय नमः । मन्त्रतन्त्रविदे नमः । त्रयीमार्गोपदेष्ट्रे नमः । अर्च्याय नमः । सर्वतन्त्रस्वतन्त्रधिये नमः । वेदान्तस्मृतितत्त्वज्ञाय नमः । द्वैताद्वैतविचक्षणाय नमः । श्रुतिस्मृतिपुराणादि सारविदे नमः । विज्ञसम्मताय नमः । सारस्वतानुग्रहदाय नमः । गुणत्रयविभागविदे नमः । कलिघ्नाय नमः । कल्युचितसत्सङ्गधात्रे नमः । विरक्तधिये नमः । शैववैष्णवशाक्तादिलक्ष्यभेदप्रदर्शकाय नमः । भगवन्नामरतिकृते नमः । नामजापकमध्यगाय नमः । ५४० ॐ अमानुषचरित्राढ्याय नमः । अतिमानुषवीर्यवते नमः । तत्तद्भाषागभजनस्तुतिगीतप्रकाशकाय नमः । चित्रकर्मरताय नमः । चित्रदर्शनोत्सुकमानसाय नमः । शिल्पचित्रकलाभिज्ञसंरक्षणविधौ रताय नमः । शिल्पचित्रकलाबोधिविद्यालयविधायकाय नमः । शिल्पिप्रचोदकाय नमः । शिल्पैः कृतालयपरिष्कृतये नमः । स्वनामविख्यातविश्वविद्यालयसमीक्षकाय नमः । विश्वराष्ट्रीयसद्ग्रन्थालयलब्धात्मतोषणाय नमः । विद्यालयव्रातकृतितुष्टाय नमः । विद्याविवर्धनाय नमः । भेरीपटहवाद्यादिमहितस्वागतोत्सवाय नमः । सकृत्स्मरण सन्तुष्टाय नमः । सर्वज्ञाय नमः । ज्ञानदायकाय नमः । दरस्मितमुखाम्भोजाय नमः । कान्त्या विजितभास्कराय नमः । स्वानुष्ठित्याख्यात कर्मयोगाय नमः । ५६० ॐ नेत्रे नमः । स्वकर्मविदे नमः । स्वभक्तियोगघटित चन्द्रमौलिपदद्वयाय नमः । सप्तकोटिमहामन्त्रवेत्त्रे नमः । जप्तमहामनवे नमः । मैत्र्यादिवासनावाप्तसमधिये नमः । लोकशर्मदाय नमः । वैखरीजितवागीशाय नमः । आशावर्गजिदग्रण्यै नमः । प्राच्याग्रहाररचनारसिकाय नमः । स्थितरक्षकाय नमः । ग्रामीणजनसद्वृत्तिविधात्रे नमः । विहितार्थदृशे नमः । शैवाय नमः । शाक्ताय नमः । गाणपताय नमः । वैष्णवाय नमः । अभेददर्शकाय नमः । ब्रह्मचर्यात्प्रव्रजिताय नमः । एषणात्रयवर्जिताय नमः । ५८० ॐ भगवत्पादस्मृत्युत्थरोमाञ्चाय नमः । अरतिवर्जिताय नमः । भक्त्यावनम्रविजयजयेन्द्रेड्याय नमः । यमीश्वराय नमः । प्रपञ्चव्यवहाराणां साक्षिणे नमः । सङ्गविवर्जिताय नमः । द्वन्द्वातीताय नमः । सुहृदयाय नमः । राजयोगस्थिरान्तराय नमः । अवस्थात्रितयातीतभानवते नमः । सूरितल्लजाय नमः । वीक्षाविवशिताशेषजनस्वान्ताय नमः । स्वराजे नमः । गुहाय नमः । शिवाय नमः । गुरवे नमः । शिवगुरवे नमः । शिवगुर्वात्मजाश्रिताय नमः । श्रीकामकोटिपीठाग्र्यनिकेताय नमः । गुरुतल्लजाय नमः । ६०० ॐ स्ववृत्तप्रीणिताशेषविबुधाय नमः । विबुधोत्तमाय नमः । महावाक्यसमाम्नाततत्त्वज्ञाय नमः । तत्त्वबोधकाय नमः । भक्तोपहृतसद्ग्रन्थकृतेक्षाय नमः । तत्स्थसारविदे नमः । ज्ञानदानोत्कमधुरवाग्विलासाय नमः । महामहसे नमः । मर्यादोल्लङ्घनरतजनदूराय नमः । अविदूरगाय नमः । बालकोत्साहदाय नमः । बालसुलभाय नमः । बालदेशिकाय नमः । व्यक्ताय नमः । अव्यक्ताय नमः । अतिविशदाय नमः । चिन्मयाय नमः । चित्कलाधराय नमः । आकाङ्क्ष्यदर्शनाय नमः । नव्यनव्यरूपधृशे नमः । ६२० ॐ ईश्वराय नमः । मूकवाचालकृते नमः । पङ्गुसुकराद्रीशलङ्घनाय नमः । सच्छिष्यरक्षिताय नमः । शिष्यरक्षाकृते नमः । शिष्यवत्सलाय नमः । पदवाक्यप्रमाणज्ञाय नमः । प्रस्थानत्रयपण्डिताय नमः । भक्तानां परमस्पष्टाय नमः । परमाख्यगुरुप्रियाय नमः । परर्द्ध्यस्पृहाय नमः । आर्तेष्टदात्रे नमः । धर्मपरायणाय नमः । पर्जन्यवद्धितकराय नमः । परिग्रहविवर्जिताय नमः । पवनाय नमः । पावनाय नमः । पूतस्वाचारे पर्यवस्थिताय नमः । स्मरणादाधिशतहृते नमः । भवरुग्भेषजाय नमः । ६४० ॐ भिषजे नमः । पुण्यकीर्तये नमः । पुण्यलभ्यदर्शनाय नमः । स्मृतिपावनाय नमः । पुष्कराक्षाय नमः । पुष्पहासाय नमः । पुरुजिते नमः । पुरुसत्तमाय नमः । भूतभव्यभवद्द्रष्ट्रे नमः । भव्याय नमः । रुद्राक्षभूषणाय नमः । प्रग्रहाय नमः । पेशलाय नमः । प्रांशवे नमः । शिष्यदोषप्रतर्दनाय नमः । ब्रह्मणे नमः । ब्रह्मविदामग्र्याय नमः । प्रसन्नाय नमः । ब्रह्मभावदाय नमः । भ्राजिष्णवे नमः । ६६० ॐ प्राणदाय नमः । प्राणनिलयाय नमः । परस्मै मङ्गलाय नमः । मनोजवाय नमः । मारुतजित्श्वासायामाय नमः । महाक्रमाय नमः । महोनिधये नमः । महाभागाय नमः । महाबुद्धये नमः । महार्हणाय नमः । मृदुस्वनाय नमः । महावाग्मिने नमः । मुक्त्यर्थिनां परायै गत्यै नमः । सुमेधया दृष्टलोकवार्ताकाय नमः । अदृश्यदर्शनाय नमः । भगवत्पदविश्रान्ताय नमः । सतां योगविदां नेत्रे नमः । रविमण्डलमध्यस्थ श्रीमात्रालोकतत्पराय नमः । चन्द्रमण्डलदृष्टात्मदैवताय नमः । भावनाबलिने नमः । ६८० ॐ वनमालिस्तुतिपराय नमः । वरारोहाय नमः । उदारवाचे नमः । कर्त्रे नमः । विकर्त्रे नमः । गहनचेष्टाय नमः । गुह्यस्वविक्रमाय नमः । विश्वदृष्टिविशेषज्ञाय नमः । विधेयविनयावहाय नमः । विरजोमार्गसञ्चारिणे नमः । विरामाय नमः । विरजोऽयनाय नमः । आत्मारामाय नमः । जितमनसे नमः । विहायसगतिप्रियाय नमः । वीराय नमः । वीतभयाय नमः । विष्णवे नमः । वेगवते नमः । वीतदुर्भगाय नमः । ७०० ॐ व्यग्राय नमः । व्यवस्थिताय नमः । अक्लिष्टव्यवसायाय नमः । अव्यथक्रमाय नमः । व्याससूक्तिरताय नमः । व्यासदृष्टभारतभावविदे नमः । रामसेतुधनुष्कोटिरामेश्वरचिरस्थितये नमः । अग्नितीर्थे द्वादशेशलिङ्गदर्शननिर्वृताय नमः । अब्धिवेलातिक्रमणरोधिमारुतिपूजकाय नमः । वृषारूढ महेशानदर्शनासक्ताय नमः । उत्तराय नमः । वात्यादिनष्टमार्गस्थदीनानाथान्नदानकृते नमः । विविक्तसेविने नमः । विजितकरणाय नमः । पूतहृच्छयाय नमः । जन्ममृत्युजराभीतिपदादायिने नमः । जितान्तराय नमः । जितमन्यवे नमः । जितक्रोधाय नमः । जितामर्षाय नमः । ७२० ॐ अव्यथेन्द्रियाय नमः । ज्योतिरादित्यदत्तेक्षाय नमः । आत्मज्योतिषि निष्ठिताय नमः । प्रबलेन्द्रियसङ्घर्षजयिने नमः । इन्द्रियविनोदनाय नमः । स्वकृत्यभरसंक्षेप्त्रे नमः । सदायोगिने नमः । सताङ्गतये नमः । सत्कृताय नमः । द्विजसत्कर्त्रे नमः । सत्पथाचारदेशिकाय नमः । सत्वस्थाय नमः । सत्ववते नमः । साधुसन्धात्रे नमः । सुसमीहिताय नमः । समितिञ्जयवाग्भूतये नमः । सर्वशास्त्रविदां वराय नमः । सर्वदर्शिने नमः । सर्वसहाय नमः । सर्वयोगविनिःसृताय नमः । ७४० सर्वासुनिलयश्रीमत्कामाक्षीपदनिष्ठिताय नमः । सहाय नमः । सहिष्णवे नमः । सर्वज्ञसाक्ष्यात्मने नमः । सिद्धसाधनाय नमः । पराहन्ताभरन्यस्त स्वाहम्भावाय नमः । उपेक्षकाय नमः । धन्यनाम्ने नमः । धन्यकृतये नमः । धन्यतापादनक्षमाय नमः । धराधरक्षमाशीलाय नमः । दर्पघ्ने नमः । सौम्यभावनाय नमः । धर्मगुपे नमः । धर्मकृते नमः । धर्मिणे नमः । धर्माध्यक्षाय नमः । दुरारिघ्ने नमः । दाक्षिण्यनिधये नमः । आशान्तख्यात कीर्तये नमः । ७६० ॐ अदारुणाय नमः । धृतिमते नमः । जितषड्वर्गाय नमः । दीप्तिमते नमः । दुर्गमान्तराय नमः । दुर्मर्षणाय नमः । अप्रतिरथाय नमः । तुरीयात्मनि निष्ठिताय नमः । दुःस्वप्नघ्ने नमः । दुष्कृतिघ्ने नमः । वरदेशप्रसादनाय नमः । तेजोनिधये नमः । द्युतिधराय नमः । निर्धनाय नमः । द्रविणप्रदाय नमः । धृतात्मने नमः । आनन्दनाय नमः । नन्दिने नमः । नयनीतस्वजीवनाय नमः । निग्रहाय नमः । ७८० ॐ निगृहीतात्मने नमः । निग्रहाध्वप्रदर्शकाय नमः । नियताय नमः । अनियमाय नमः । जेत्रे नमः । ध्याननीतक्षणान्तराय नमः । नैककर्मकृते नमः । अव्यग्राय नमः । नैकरूपाय नमः । अनिरूपिताय नमः । भगवते नमः । भगवत्पादस्मृतिधन्याय नमः । भवापहाय नमः । अनुत्तमपदद्रष्ट्रे नमः । भयकृते नमः । भयनाशनाय नमः । अक्रूराय नमः । अतीन्द्रियद्रष्ट्रे नमः । अग्राह्याय नमः । अशोकाय नमः । ८०० ॐ अतमसे नमः । दृढाय नमः । अचिन्त्यवेगाय नमः । अधिष्ठानस्थिताय नमः । अधोक्षजाय नमः । आश्रमाय नमः । कृते लोकहितेऽतृप्ताय नमः । अनन्तरूपाय नमः । उदीरणाय नमः । अनिरोध्याय नमः । अप्रमेयात्मने नमः । वादेऽतिरथाय नमः । उग्रधिये नमः । अनुकूलाय नमः । अरविन्दाक्षाय नमः । अमेयश्रिये नमः । धरणीशयाय नमः । अमानिने नमः । मानदाय नमः । मान्याय नमः । ८२० ॐ मिताशिने नमः । मितभाषणाय नमः । करणीयादनावृत्ताय नमः । अक्षोभ्याय नमः । आनन्दभावनाय नमः । उदारचिन्ताय नमः । निःस्वार्थाय नमः । ऊर्जावते नमः । स्वत ऊर्जिताय नमः । कपीन्द्रभक्ताय नमः । गरुडवाहनारायणार्चकाय नमः । कविहृद्यकथावक्त्रे नमः । अकामाय नमः । स्वयं गुरुतमाय नमः । गोविन्दाष्टकगायिने नमः । सुकृताशिषे नमः । गातृमध्यगाय नमः । भजगोविन्दगानेन तुच्छरागव्यपोहनाय नमः । गुरुपादेषु कृतज्ञाय नमः । स्वतः स्वकृतौ कृतधिये नमः । ८४० ॐ बालादपि श्रुतनयाय नमः । चतुरश्राय नमः । शुचिश्रवसे नमः । स्वामिने नमः । शक्तिमतां श्रेष्ठाय नमः । चतुर्वेदविदर्हणाय नमः । स्वान्तर्गतारिनिवहनियन्त्रे नमः । अबाह्यशत्रुकाय नमः । गोक्षीरचन्दनक्षोदघृताद्यैरीशसेचकाय नमः । शब्दातिगब्रह्मरताय नमः । शब्दब्रह्मणि निष्ठिताय नमः । अक्षुब्धचेतसे नमः । अक्रुद्धाय नमः । स्वशास्त्रे नमः । शिष्यशासकाय नमः । इष्टाय नमः । अविशिष्टाय नमः । शिष्टेष्टाय नमः । शुभाङ्गाय नमः । शुभदेक्षणाय नमः । ८६० ॐ शिवार्पितमनसे नमः । श्रीशसेविने नमः । श्रेयोदसूक्तिमते नमः । दान्ताय नमः । दमयित्रे नमः । अदम्याय नमः । तीर्णश्रुत्यादिसागराय नमः । सिद्धार्थाय नमः । सिद्धसङ्कल्पाय नमः । सुतपसे नमः । शुभदर्शनाय नमः । आश्रितावननिष्णात सुप्रसादाय नमः । सुलोचनाय नमः । सुमुखाय नमः । सुरुचये नमः । सेवाऽऽयातार्थिसुलभाय नमः । सुदृशे नमः । सोमयागादिविप्रेन्द्रनिर्वर्त्य क्रतुरक्षकाय नमः । स्तव्याय नमः । स्तवप्रियाय नमः । ८८० ॐ स्तोत्राय नमः । स्तुतये नमः । स्तोत्रे नमः । स्तुतातिगाय नमः । स्थविराय नमः । दण्डधृते नमः । दण्डापनीताश्रितरुक्चयाय नमः । स्थिराय नमः । स्पष्टाक्षराय नमः । बिल्वतुलसीस्रग्विभूषिताय नमः । स्वस्तिकृते नमः । स्ववशाय नमः । स्वङ्गाय नमः । स्वभावमृदवे नमः । अक्षिताय नमः । हवनप्रीतहुतभुङ्मध्यगेश्वरदर्शनाय नमः । अनुग्रहक्षमाय नमः । क्षामद्रष्ट्रे नमः । क्षेमकृदीक्षणाय नमः । क्षेत्रक्षेत्रज्ञदृष्ट्याप्तसमदृष्टये नमः । ९०० ॐ हितङ्कराय नमः । महनीयगुणग्रामाय नमः । जयेन्द्रन्यस्तपीठधुरे नमः । स्वहंसगमनव्याप्तभारताय नमः । विबुधाकृतये नमः । कदन्नतृप्ताय नमः । क्षामोदराय नमः । मुग्धतराननाय नमः । महाध्वगमनाश्रान्ताय नमः । महापाशुपताकृतये नमः । सामगानप्रियाय नमः । सामगानतोषितशङ्कराय नमः । महामन्त्रजपप्राप्तविभूतये नमः । नृणां भूतिदाय नमः । सुधाधरीकृतिचणसूक्तये नमः । स्वीकृतसंयमाय नमः । वृत्तौ मधुकराय नमः । चित्ते हिमाय नमः । धिया वागीश्वराय नमः । सुवासिन्यर्चनरताय नमः । ९२० ॐ नवकन्यासमर्चकाय नमः । सुवासिनीमण्डलगदेवी दर्शननिर्वृताय नमः । अजपाजपसुप्रीताय नमः । कामाक्षीप्रकटाकृतये नमः । देव्यै नवनवस्निग्ध मधुरान्ननिवेदकाय नमः । अग्रजाग्राय नमः । अचिन्त्यगुणाय नमः । अगर्विताय नमः । अमरवाग्वदाय नमः । वैदिकैस्तान्त्रिकैर्मन्त्रैः अर्हिताम्बाय नमः । अतान्त्रिकाय नमः । अनाकलितसादृश्याय नमः । श्रीविद्यामन्त्रतन्त्रविदे नमः । सर्वाधिशायिकरुणाय नमः । स्मितरोचिषा ललिताय नमः । अद्वैतं सत्यमित्याख्यन्मध्यार्जुनशिवार्चकाय नमः । त्र्याश्रमस्थैरर्हिताङ्घ्रये नमः । प्रत्यक्चितिविमर्शकाय नमः । दयमानाय नमः । दीर्घदृष्टये नमः । ९४० ॐ गुरुसङ्केतपालकाय नमः । निजसंलापमाधुर्यहृतसज्जनमानसाय नमः । उपचारैः षोडशभिर्मानसैर्महितेश्वराय नमः । आबालगोपविदिताय नमः । कर्माकर्मविभागविदे नमः । स्वाश्रितानां लुप्तविघ्नाय नमः । ऋजुचित्तसमीपगाय नमः । दैवीसम्पद्धृताकाराय नमः । दैवीसम्पन्निधानभुवे नमः । अम्बापादावलम्बिस्वजीवनाय नमः । सुखजीवनाय नमः । मौनिने नमः । अचेष्टाय नमः । अवचनप्रवक्त्रे नमः । श्रोतृतर्पकाय नमः । जराशोषितसर्वाङ्गाय नमः । जरया अजरितान्तराय नमः । वाचाऽपनीतवैमत्याय नमः । शास्त्ररक्षण तत्पराय नमः । गुरुवारे शास्रविद्भिःकृतशास्त्रविचारणाय नमः । ९६० ॐ स्वजन्मभानुराधासु वेदरक्षाविचारकृते नमः । अप्रौढकन्योद्वाहार्थनिधिदाय नमः । लोकनायकाय नमः । अनाथप्रेतसंस्कारोपकृन्निधिविधायकाय नमः । वेदभाष्याधीतिपालाय नमः । क्षुधितान्नवितारकाय नमः । मुष्टितण्डुलचित्त्यात्त निःस्वालयसुपोषणाय नमः । रुग्णालयगतार्तानां ईशानुग्रहवेदकाय नमः । कलवैस्थस्वगुरुराड्वृन्दावन चिरस्थितये नमः । सताराक्षेत्रगोदीच्य चिदम्बरशिवाश्रयाय नमः । देहलीनिर्मिताद्र्यग्र्य स्वामिशैलेश मन्दिराय नमः । शरणागतदीनार्तपरित्राणपरायणाय नमः । आम्नायसारगुलिकाचूषकाय नमः । स्वच्छहृच्छयाय नमः । विदितात्मरसानन्दास्वादत्यक्तैषणाय नमः । स्वभुवे नमः । सिंहासनेशी-मनुराड्जपनिस्तन्द्रितान्तराय नमः । आत्मानन्दरसास्वादार्ध सम्मीलितपक्ष्मकाय नमः । पूजागेहानन्तरभूकृतवासाय नमः । अनिकेतनाय नमः । ९८० ॐ महागुरुमहास्वामिपरमाचार्यसंज्ञकाय नमः । नवो महानितिख्यातशिष्याय नमः । शिष्योपनायकाय नमः । देशपालैरर्चिताङ्घ्रये नमः । कोट्यतीतजनैर्नुताय श्रीजयेन्द्रसरस्वत्यै स्वयमद्वैतबोधकाय नमः । शिष्याय योगलिङ्गार्चामार्गनिर्देशकारकाय नमः । सुन्दरीवरिवस्यार्ह श्रीविद्यादीक्षिताश्रवाय नमः । बालस्वामीति संज्ञया प्रख्यापितप्रशिष्याय नमः । स्वसन्निधौ प्रशिष्याय बोधिताद्वैताय नमः । आशुकृते नमः । शिष्यप्रशिष्यनिर्वृत्तशताब्दीपरमोत्सवाय नमः । वेदैश्चतुर्भिर्विप्रौघघोषितैर्मुदितान्तराय नमः । पादपीठे न्यस्तपादाय नमः । हेमसिंहासनास्थिताय नमः । गुरुद्वितयशिष्याग्र्यकृतचामरवीजनाय नमः । शिष्यैर्जयेन्द्रैः कनकमुद्राकृतपदार्चनाय नमः । नानाशास्त्रसुनिष्णातविद्वज्जनपरीवृताय नमः । वृन्दावने सन्निहिताय नमः । काञ्च्यन्तरितविग्रहाय नमः । १००० ॐ स्वर्च्याय नमः । स्तवेड्याय नमः । स्तुत्यात्मने नमः । पुरःस्फुरितभातनवे नमः । नाद्यास्तीति भ्रान्तिभीतस्वान्तेऽस्मीति प्रदर्शकाय नमः । काञ्च्यां श्रीकामकोट्याख्यपीठगाय शङ्कराय गुरवे नमः । पूज्यश्रीचरणाय चन्द्रशेखरेन्द्रसरस्वत्यै नमः । शारदामठसुस्थिताय महास्वामिने नमः । १००८ नमस्ते परमाचार्य महास्वामिन् महागुरो । वृन्दावने सन्निहित रक्ष वृन्दमिमं स्वकम् ॥ नामस्तवनमात्रेणपुरः स्फुरितविग्रहः । दर्शयत्यात्मचरितं मोदयन्नः परोगुरुः ॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । आप्नोति सम्पदं सर्वामिष्टामर्थ्यां शुभेक्षणः ॥ श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : chandrashekharendrasarasvatI sahasranAmAvalI
% File name             : chandrashekharendrasahasranAmAvaliH.itx
% itxtitle              : chandrashekharendrasarasvatI sahasranAmAvaliH
% engtitle              : chandrashekharendrasarasvatI sahasranAmAvalI
% Category              : deities_misc, gurudev, sahasranAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Text, Tamil, Info)
% Latest update         : November 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org