श्रीचन्द्रशेखरभारत्यष्टकम्

श्रीचन्द्रशेखरभारत्यष्टकम्

शिष्यवृन्दसेवितं समस्तदोषवर्जितं भस्ममन्द्रराजितं पवित्रदण्डशोभितम् । नम्रलोकपूजितं सुराधिराजभावितं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ १॥ चन्द्रचूडपूजनप्रसक्तचित्तमानसं सत्त्वबोधनास्तहृद्यशिष्यवर्गसाध्वसम् । पूर्णचन्द्रबिम्बकान्तिकान्तवक्त्रसारसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ २॥ पादपद्मनम्रकामितार्थकल्पपादपं सत्प्रसक्तिशुद्धचित्तभूमितापसाधिपम् । विस्मितात्महृत्तमिस्रवारणे दिनाधिपं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ३॥ प्राक्तनातिभाग्यराशिलब्धशैवतेजसं शङ्करार्यसाम्प्रदायबोधनैकमानसम् । वेदशास्त्रभाष्यतत्त्ववेदिनं महौजसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ४॥ श‍ृङ्गशैलधर्मपीठशोभमानमूर्तिकं शङ्करार्यशारदापदार्चकं सुबोधकम् । चक्रराजपूजकं किरीटचारुमस्तकं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ५॥ राजलक्ष्मलक्षितं समग्रराजपूजितं सर्वशास्त्रपण्डितं स्वधर्मरक्षणीरतम् । अक्षमाल्यमन्दितं पयोधिजाकटाक्षितं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ६॥ गद्यपद्यवाक्ष्रवाहदेवतार्यसन्निभं ज्ञानवार्धिकौस्तुभं सुकर्मनिष्ठवल्लभम् । दुष्टलोकदुर्लभं भवाब्धितारकं शुभं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ७॥ खण्डितान्यदर्शनं समर्थितात्मदर्शनं पापतापमर्दनं सुपक्षसर्वसाधनम् । भूतजातवारणं निवासभूमिपावनं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ८॥ इति श्रीचन्द्रशेखरभारत्यष्टकं सम्पूर्णम् । Encoded by Vasanth gsathyaarumugam at gmail.com Proofread by Vasanth, PSA Easwaran
% Text title            : chandreshekharendra Ashtakam
% File name             : chandreshekharendra8.itx
% itxtitle              : chandreshekharendrAShTakam
% engtitle              : chandreshekharendra Ashtakam
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vasanth gsathyaarumugam at gmail.com
% Proofread by          : Vasanth, PSA Easwaran
% Latest update         : December 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org