श्रीदीक्षितनवरत्नमालिका

श्रीदीक्षितनवरत्नमालिका

अस्मद्वंशावतंसाध्वरिवररचिता ये प्रवन्धाः प्रथन्ते देशे देशे विदुष्यत्यतिमुषितबृहन्मोहसन्दोहवृन्दाः । तेषामर्थं यथावत्कतिचनकृतिनः सर्वतन्त्रैकवेद्यं धन्यास्संविद्रते तान् शरणयतु जनो घोरसंसारभीरुः ॥ १॥ मूर्धन्यत्वेन मीमांसकवरनिकरे ये स्तुताः कौस्तुभेऽपि श्रीमन्तो यत्प्रबन्धाः शतमिह विदुषां वृन्दमानन्दयन्ति । अन्यानाघ्रातयुक्तिप्रचयघटनयाध्वंसितं मध्वतन्त्रं नानोदाहारयुक्त्यास्त्रिविधविधिभिदा यैः स्फुटं ज्ञापिता नः ॥ २॥ आत्मज्ञानं विमुक्तेर्गमकमिति तदभ्यर्थिनां सद्यतीनां सद्यो मुक्तेरवाप्त्यै व्यरचि परिमलो न्याय रक्षामणिश्च । केषाञ्चित् प्रेम लक्ष्मीपति सदनगतौ वीक्ष्य तल्लक्ष्मणार्या- द्याकूतव्यञ्जिका साप्यकथि नयमयूखादिमाला विशाला ॥ ३॥ माध्ये तन्त्रेऽपि तिष्ठन् मधुमथनसदाराधनोभृतपुण्यैः शुद्धात्मा श्रद्दधीत श्रुतिमकुटगते ब्रह्मणि त्वात्मभूते । इत्यालोच्य स्वयं तद्विहतमपि मतं रक्षितुं ग्रन्थभेदे माध्वानां यैः प्रणीता परमहितकरी न्यायमुक्तावलीसा ॥ ४॥ तेषां पादाब्जरेणुस्मरणमलमघौधस्य विध्वस्तये नः पुण्यौघस्योपचित्यै न तदुभयजुषां किञ्चिदन्यद्धयपेक्ष्यम् । प्रायो लोकोपकारप्रवणितमनसः स्वान्वये जन्मभाज ते मां रक्षन्तु भीतं भवदवदहनात्सम्प्रसाद्याम्बिकेशम् ॥ ५॥ यत्प्रोचे शम्भुभक्ति विघटयितुमलं तत्त्वमुक्ताकलापे प्रत्यूचे तच्छृतीनां नययुतविवृतेः शैवकर्णामृतादौ । श्रीकण्ठार्योक्तिमूलं परमतमपि नोन्मूलितं तत्र भावात् कोऽन्यः शक्तो भुवि स्यान्मखिकुलतिलकात् सर्वलोकोपकृत्यै ॥ ६॥ सार्वज्ञं वीक्ष्य येषां प्रथितकविवरैः सार्वभौमः शशंसे येषामाशीगिराभूदखिलकुशलभाङ नीलकण्टाध्वरीन्द्रः । येषां तादात्विकेभ्यः किल सकलकलावल्लभत्वं बुधेभ्यः सर्वेभ्योभ्यहितं द्रागभवदिति समाकर्णये वर्णये किम् ॥ ७॥ प्रबन्ध शतनिर्मितिः प्रथितमग्निहोत्रादिकं श्रुतप्रवचतादयः श्रितजनावनार्थं प्रभोः । सभां प्रति गतागतं समुदितं मखीन्द्रोषु नः कियत्यलसता सतामपि ततः परोषां भुवि ॥ ८॥ शङ्करभगवत्पादाचार्यास्त्वद्वैतमार्गमिव । ये प्रत्यतिष्ठापयन् भुवि शिव भक्तिपथं कथं न ते वन्द्याः ॥ ९॥ नवरत्नमालिकैषा मखिराजघरितम मञ्जूषा । दुरितौघतिमिरपूषा योषार्धतनोस्तनोतु परितोषम् ॥ १०॥ श्री त्यागराजमखि विरचिता श्रीदीक्षित नवरत्नमालिका समाप्ता ।
% Text title            : Dikshita Navaratnamalika
% File name             : dIkShitanavaratnamAlikA.itx
% itxtitle              : dIkShitanavaratnamAlikA (tyAgarAjamakhi virachitA)
% engtitle              : dIkShitanavaratnamAlikA
% Category              : deities_misc, nava, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Nine verses praising Appayya Dixit
% Indexextra            : (Scan)
% Latest update         : January 21, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org