देवैः कृतं दक्षस्तोत्रम्

देवैः कृतं दक्षस्तोत्रम्

देवा ऊचुः - प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् । उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ॥ ५॥ यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत् परमात्मनः । तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते ॥ ६॥ रक्षणात् सर्वजगतां प्रजापालनकारणात् । दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् ॥ ७॥ दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् । दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥ ८॥ सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः । सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥ ९॥ योगिवृत्तिरनाधृष्य पारगाणां परायणः । आद्यन्तमुक्तः साहसा तस्मै नित्यं नमो नमः ॥ १०॥ इति कालिकापुराणे एकविंशाध्यायान्तर्गतं देवैः कृतं दक्षस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Devaih Kritam Daksha Stotram
% File name             : dakShastotramdevaiHkRRitaM.itx
% itxtitle              : dakShastotram devaiHkRitaM (kAlikApurANAntargatam)
% engtitle              : dakShastotram devaiHkRitaM
% Category              : deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 21 shloka 5-10
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org