श्रीदत्तात्रेयाष्टोरशतनामस्तोत्रम्

श्रीदत्तात्रेयाष्टोरशतनामस्तोत्रम्

%१२७ ॐ अनसूयासुतोऽनन्त आद्य आत्रेय आत्मदः । इडापतिरिलेशार्च्य ईश ईडितसद्गुणः ॥ १॥ उन्मत्त उत्तमयशा ऊकृदूर्ध्वगतिप्रियः । ऋणहर्ता ऋषिश्रेष्ठो ॠवन्द्यो ॠजशिक्षकः ॥ २॥ लृस्थवन्द्यो लृगतिदो लॄवन्द्यो लॄपुरःसरः । एष्यदिष्टज्ञ एकार्थ ऐक्यात्मप्रद ऐक्यदृक् ॥ ३॥ ओङ्कारवाच्य ओजोद औदासीन्यद औषधः । अण्डस्थोन्तःकरणपा अश्चास्तनिजहृन्मलः ॥ ४॥ कर्मातीतः कार्तवीर्येट् खलहा खगपूजितः । गतिगङ्गाजलस्नायी घोरहा घनचित्प्रभः ॥ ५॥ ङशिक्षको ङेतमना चतुरश्चन्द्रमोऽग्रजः । छन्दपूरश्छन्दीड्यो जयदाता जगत्पतिः ॥ ६॥ झञ्झाकरो झरस्नायी ञहर्ता ञविवर्जितः । टीकाकृट्टिट्टिभकृट् ठवादिमतहृठ्ठवित् ॥ ७॥ डामरेड्यो डमरुधृक् ढक्काकृढ्ढुण्डिराट्प्रियः ॥ णवीक्षणो णगम्यश्च तत्त्ववित्तापशामकः ॥ ८॥ थैथैकृत्थृत्कृतानार्यो दत्तो दाता दयानिधिः । धनप्रदो धर्मगोप्ता नग्नो नष्टार्थलाभदः ॥ ९॥ परशक्तिः पापहर्ता फलदः फणिसूत्रभृत् । बन्धछिद्बलवज्जेता भयकृद्भयहृद्भवः ॥ १०॥ मत्तहा माहुरस्थानो यज्ञभोक्ता यदूद्वहः । रसदो रिपुसंहर्ता लाभदो लयसिद्धिदः ॥ ११॥ वशी वरेण्यो वरदः शान्तः श्रीपुरभिक्षुकः । षड्बाहुः षण्मतगतिः संसारारिश्च सह्यगः ॥ १२॥ हर्षप्रदो हिताशंसी ळान्तार्णो ळविवर्जितः । क्षराक्षरातिगः क्षन्ता ज्ञानदो ज्ञानिसद्गतिः ॥ १३॥ एवं वर्णक्रमेणेदं श्रीदत्तस्य महात्मनः । अष्टोत्तरशतं नाम्ना प्रसीदेत्पठतां प्रभुः ॥ १४॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तात्रेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Dattatreya Shtorashatanama Stotram
% File name             : dattAtreyAShTorashatanAmastotram.itx
% itxtitle              : dattAtreyAShTorashatanAmastotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : dattAtreyAShTorashatanAmastotram
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org