श्रीदत्तात्रेयारात्रिका

श्रीदत्तात्रेयारात्रिका

जय देव जय देव जय दत्तात्रेय । श्रीसद्गुरुमवधूत मुनिमानसहंस ॥ ध्रुवपदम् ॥ अनसूयात्मज त्रिगुणातीत निजरूप सुखघनमाक्रमामल वरणीयसार । निर्धूताखिलबन्धन तत्त्वमसिध्येय अत्र्यनसूयादत्तो बोद्धुं निजतत्त्वमसि ॥ १॥ भात्यस्तिप्रियवृत्तौ सच्चित्सुखमात्र रेजे त्वयि अद्वयब्रह्मैवाहं तत्त्वं नित्यम् । त्रिभिरपि निजमुखकमलैः सच्चित्सुखमित्थं ब्रह्मैवाहं तत्त्वं बोधयसि स्वीयम् ॥ २॥ हरिहरविधिरूपैरपि त्रिगुणैरुपेत सच्चित्सुखब्रह्मैवं विमलात्मैवाहमिति । ज्ञानविरक्त्युपरतय इतिसाधनत्रितयं निजपदसम्प्राप्त्यर्थं बोधयसि स्वार्थम् ॥ ३॥ जगदुद्धरणविधात्रीं निजशक्तीं विद्यां धवलां धेनुस्वरूपां संरक्षस्याद्याम् । नो शुनकान् वेदांश्च संरक्षसि नित्यं वेदवेदस्तुतपरमात्मा दत्तस्तवं सत्यम् ॥ ४॥ नो माया नाविद्या किञ्चिन्नो द्वैतं जीवेशौ वापि नैवं पिण्डं ब्रह्माण्डम् । एकं समरसभूतं ब्रह्मानन्दघनं पञ्चारात्रिका सहजा निर्गुण आत्मपदे ॥ ५॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचिता श्रीदत्तात्रेयारात्रिका सम्पूर्णा । मार्गशीर्षशुद्धप्रतिपद् रविवासरः श्रीश्रीधराश्रमः, वरदपुरं Proofread by Manish Gavkar
% Text title            : Shri Dattatreya Aratrika
% File name             : dattAtreyArAtrikA.itx
% itxtitle              : dattAtreyArAtrikA (shrIdharasvAmIvirachitA)
% engtitle              : dattAtreyArAtrikA
% Category              : deities_misc, shrIdharasvAmI, dattatreya, AratI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org