श्रीदत्तात्रेयपञ्जरम्

श्रीदत्तात्रेयपञ्जरम्

अस्य श्रीदत्तात्रेयपञ्जरमहामन्त्रस्य शबररूप महारुद्रऋषिः । अनुष्टुप्छन्दः । श्रीदत्तात्रेयो देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । ममसर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । लोकत्रयेण दिग्बन्धः । ध्यानम् - व्याख्यामुद्रां करसरसिजे दक्षिणे सन्दधानो जानुन्यस्तापरकरसरोजात्त वामोन्नतांसः । ध्यनाद्ध्यानात् सुखवरवशादर्थमामीलिताक्षो दत्तात्रेयो भसित धवलः पातु न कृत्तिवासाः ॥ (पञ्चपूजाः) ॐ नमो भगवते दत्तात्रेय नमः । ॐ महागम्भीराय नमः । ॐ वैकुण्ठवासाय नमः । ॐ शङ्खचक्रगदा नमः । ॐ त्रिशूलधारिणे नमः । ॐ वेणुनादाय नमः । ॐ दुष्टसंहारकाय नमः । ॐ शिष्टपरिपालकाय नमः । ॐ नारायणास्त्रधारिणे नमः । ॐ चिद्रूपाय नमः । ॐ प्रज्ञानम्ब्रह्ममहावाक्याय नमः । ॐ सकलकर्मनिर्मिताय नमः । ॐ सच्चिदानन्दाय नमः । ॐ सकललोकसञ्चारणाय नमः । ॐ सकलदेवतावशीकरणाय नमः । ॐ सकललोकवशीकरणाय नमः । ॐ सकलराजजनवशीकरणाय नमः । ॐ सकलभोगवशीकरणाय नमः । ॐ लक्ष्मीऐश्वर्यसम्पत्कराय नमः । ॐ मम मातृ-पितृ-पुत्रादिरक्षणाय नमः । ॐ गुडोदककलशपूजाय नमः । ॐ अष्टदळपद्मपीठाय नमः । ॐ बिन्दुमध्ये लक्ष्मीनिवासाय नमः । ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ अष्टदलबन्धनाय नमः । ह्रीं ह्रीं ह्रीं ह्रीं चतुष्कोनबन्धनाय नमः । ह्रां ह्रां ह्रां ह्रां चतुर्द्वारबन्धनाय नमः । ॐ ऋग्यजुस्सामाथर्वणा प्रणवसमेताय ॐ उदात्तानुदात्तस्वरितप्रवचनाय नमः । ॐ गायत्री-सावित्री-सरस्वती-देवताय नमः । ॐ अवधूताश्रमाय नमः । ॐ अजपागायत्रीसमेताय नमः । ॐ सकलसम्पत्कराय नमः । ॐ परमन्त्र-परयन्त्र-परतन्त्रोच्चाटनाय नमः । ॐ आत्ममन्त्र-आत्मयन्त्र-आत्मतन्त्रसंरक्षणाय नमः । ॐ सदोचित-सकलमत-स्थापिताय नमः । ॐ सद्गुरुदत्तात्रेय हुं फट् स्वाहा ॥ इति श्रीदत्तात्रेयपञ्जरं सम्पूर्णम् ॥ Encoded and proofread by Chandrasekhar Karumuri
% Text title            : Dattatreya Panjaram
% File name             : dattAtreyapanjaram.itx
% itxtitle              : dattAtreyapanjaram
% engtitle              : dattAtreyapanjaram
% Category              : deities_misc, dattAtreyaa, panjara
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreyaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : October 1, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org