श्रीदत्तात्रेयस्तोत्रम् ११

श्रीदत्तात्रेयस्तोत्रम् ११

%१२३ निर्व्यसनि प्रियो विजयते । निर् मलं निश्चलं शान्तं निशान्तं यस्य सन्ततम् । व्य तीतरज उत्कृष्टमेकान्तं दयितं मतम् ॥ १॥ स सर्वात्मापि सर्वेशः सर्वभूतगुहाशयः । नि यन्ता सर्वभूतानां सर्वशक्तिसमन्वितः ॥ २॥ प्रि यश्चात्मवतां नित्यं दत्तात्रेयो जगद्गुरुः । यो गेश्वरो योगिपूज्यो भक्तानां कल्पपादपः ॥ ३॥ वि श्वरूपधरो विश्वविहारी विजिताहितः । ज न्ममृत्युजराव्याधिभयदोषनिवारणः ॥ ४॥ य तिसन्न्यासिसुगतिः सर्वारिष्टनिवारणः । ते जसां तेज आत्मायं सदा ध्येयो मुमुक्षिभिः ॥ ५॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तात्रेयस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Dattatreya Stotram 11
% File name             : dattAtreyastotram11.itx
% itxtitle              : dattAtreyastotram 11 (vAsudevAnandasarasvatIvirachitam nirmalaM nishchalaM shAntaM)
% engtitle              : dattAtreyastotram 11
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org