श्रीदत्तात्रेयस्तुतिः अथवा श्रीगुरुदत्तात्रेयाष्टकम्
जगत्सत्यं वा नो न च तनुरहं वा तनुरहं (शिखरिणीवृत्तम्)
अहं भूमा नो वा मनुत इति यो नोऽद्वयरसः ।
न माया नोऽविद्या स्पृशति किल यं तं सुविमलं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ १॥
त्रिमूर्तीनां मायारहितमतिशुद्धं निजपदं
परं सच्चित्सौख्यं प्रकटितमहोऽत्र त्रिवदनैः ।
निजब्रह्मैक्यं यद्विहरति वितन्वन् य इह तं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ २॥
तपस्तेपेऽत्रिर्यत्तनुजजनने भक्तिवशतः
तया प्रीत्या दत्तः स्फुटतरपरात्मैव कृपया ।
ददात्यात्मानं यो ह्यतिकरुणया तं सुखनिधिं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ३॥
विभुर्यो नित्यो वाऽक्षरमिति च वा ब्रह्म परमं
वरेण्यं सत्यं वा तनुविभवः पाशरहितः ।
स्वभक्तानां मुक्त्यै सगुण इति यस्तं श्रुतिनुतं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ४॥
न भोगैर्नो दानं च खलु तथा यागनिचयै-
र्न शास्त्रैर्नो योगैर्बहुविधानैर्न वशगः ।
कलौ भक्त्या प्रीतो भवति च वशो यस्तमभयं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ५॥
न माया नोऽविद्या जगदिदमहो जैवमथवा
न पिण्डं ब्रह्माण्डं भवति न जनुर्यस्य दयया ।
दयासिन्धुर्यस्तं भवदलनदक्षं मुनिनुतं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ६॥
भवेद्यः सन्तुष्टः स्मरणमपि चेद्वा यदि कृतं
निजं ज्ञानं दत्वा विषयविषपाशान् दलति यः ।
जगत्सेतुर्यो वै भवजलनिधिं तर्तुमिह तं
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ७॥
न माया नोऽविद्या न च मम तु जीवेशकलना
न विश्वं नो पिण्डं न च मम जनिर्वा मृतिरपि ।
नरो नो नारी वा न च मम विकारः क्वचिदिति
गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ८॥
दत्ताष्टकमिदं पुण्यं यः पठेत्प्रयतः पुमान् ।
ज्ञानं सिद्धिं स चाप्नोति नात्र कार्या विचारणा ॥
इति समर्थानुगृहीत महात्मा श्री श्रीधरस्वामीविरचिता
श्रीदत्तात्रेयस्तुतिः समाप्ता ।
अथवा श्री श्रीधरस्वामीविरचितं श्रीगुरुदत्तात्रेयाष्टकं सम्पूर्णम् ।
मार्गशीर्ष सुद्ध पूर्णिमा, रचनास्थानम् काफि उद्यानं, चिक्कमगळूरु,
संवस्तर `९४३
Encoded and proofread by Sunder Hattangadi