अद्वैतं दत्तात्रेयवर्मस्तोत्रम्

अद्वैतं दत्तात्रेयवर्मस्तोत्रम्

ध्यात्वा भक्ताभयकरं समष्टिव्यष्टिचालकम् । दत्तात्रेयं पठेद्वर्म सर्वरक्षाकरं परम् ॥ १॥ स्वसत्तनुप्रणामे मे प्रणमय्य शिरोऽवतु । व्यर्थात्तिरः पुरःकम्पाद् दुर्भराच्च द्युमूर्धकः ॥ २॥ स्वपादतुलसीगन्धप्रीतिदानेन पातु मे । नासत्यनासिको घ्राणमितरघ्राणतर्पणात् ॥ ३॥ नेत्रे स्वसाधुमूर्तीर्मे भास्कराक्षः प्रदर्श्य च । रूपलावण्यसौन्दर्यवीक्षणात्परिरक्षतु ॥ ४॥ सुश्लोको दिक्ष्रुतिः श्रोत्रे श्रावयित्वा स्वकं यशः । श्राव्यं च द्विविधं पातु शब्दात्कर्णकषायदात् ॥ ५॥ उच्चारयित्वा मधुरान्स्वगुणान्लोकशोकहान् । जिह्वां पावकवाक्पातु रसास्वाददुरुक्तितः ॥ ६॥ स्वालयक्षेत्रतीर्थेषु गमयित्वा पदौ मम । उरुक्रमपदः पातु व्यर्थपर्यटनादकात् ॥ ७॥ रजोहरः स्वसत्पादरजस्तीर्थाप्लुतानि मे । कृत्वाङ्गानि हरिः पातु सुस्पर्शालेपनादितः ॥ ८॥ चन्द्रचेताः स्वमननाह्लाददानेन मे मनः । दुःखदाद्यन्तवत्स्पर्शसङ्कल्पायासतोऽवतु ॥ ९॥ चित्तं साक्ष्यनुसन्धानं कारयित्वा पुमीश्वरः । मरीचिकोपमद्वैतानुसन्धानात्सदावतु ॥ १०॥ ग्राहयित्वातीन्द्रियकं बुद्धिं मे निश्चयात्मिकाम् । दुस्तर्कात्पातु जीवात्मा धीव्याप्त्यस्ततमाः स्वभूः ॥ ११॥ हरो देहेन्द्रियप्राणमनोधीभ्यो विलक्षणः । सोऽहमित्यनुभाव्याहङ्कारात्पातु दुराग्रहात् ॥ १२॥ सर्वाशाभ्यः सदा माव्याद्विष्णुः सर्वात्मकोऽपि च । वर्जितं कवचेनाव्याद्रक्षाहीनं च यत्स्थलम् ॥ १३॥ यो नह्यादात्मनीदं सन्सनद्धः कवची भवेत् । साम्राज्यसंस्थः कामाद्यरीन् जित्वा द्वैतसंविदि ॥ १४॥ संसारदुःस्वप्नहरं नष्टात्मधनदायकम् । त्रिदोषोत्पातशमनं दुर्दृग्बाधादिवारणम् ॥ १५॥ यस्याङ्गे वर्म कण्ठे च माला गीतायुधं करे । जराप्रदर्शितपथं प्रचण्डामयसैनिकम् ॥ १६॥ प्राप्तं मृत्युरिपुं चाप्यविगणय्य स एव हि । पदाक्रम्य सुखी यायात्प्रसिद्धं ब्रह्मलोककम् ॥ १७॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयवर्माख्यकवचं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi
% Text title            : dattAtreyavarmastotram
% File name             : dattAtreyavarmastotramVS.itx
% itxtitle              : dattAtreyavarmastotram advaitam (vAsudevAnandasarasvatIvirachitam)
% engtitle              : dattAtreyavarmastotram
% Category              : dattAtreya, deities_misc, vAsudevAnanda-sarasvatI, vedanta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : August 22, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org