श्रीदत्तात्रेयस्तोत्रम्

श्रीदत्तात्रेयस्तोत्रम्

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्री गुरुभ्यो नमः । ॐ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य नारदऋषिः । दत्तात्रेयो देवता । अनुष्टुप्छन्दः । सकलकामनासिद्ध्यर्थे जपे विनियोगः ॥ नारद उवाच - अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनिः । तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ १॥ मुण्डनं कौपिनं भस्मं योगपट्टं च धारयन् । शैली श‍ृङ्गी तथा मुद्रा दण्ड पात्र जिनासनम् ॥ २॥ कन्थादो पञ्च आधारी कण्ठमालां च पादुकाम् । कर्णकुण्डलधारी च सिद्धोही भ्रमते महिम् ॥ ३॥ दत्तात्रेयो महादेवो विष्णुरूपो महेश्वरा । स्मरणात् सर्वपापानि नश्यन्ते नात्र संशयः ॥ ४॥ मातापूरनिवासी च देवो दत्तात्रेयो मुनिः । नित्य स्नानं प्रकुरुते भागीरथ्यां दिने दिने ॥ ५॥ दत्तात्रेयो हरिः साक्षात् वसन्ते सह्यपर्वते । भक्तानां वरदो नित्यं सः देवश्चिन्तितं मया ॥ ६॥ नागहार धरो देवो मुकुटादि समन्विता । पुष्पमालाधरो देवो सः देवो वरदो मम ॥ ७॥ अत्रिजो देवदेवेषो मातुर्लिङ्गधर प्रभु । सर्वसौभाग्ययुक्तश्च भक्तानां वरदः सदा ॥ ८॥ इति श्रीनारदोक्तं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ॥
% Text title            : Dattatreya Stotram 12
% File name             : dattastotram12.itx
% itxtitle              : dattAtreyastotram 12 (nAradoktaM atriputro mahAtejA)
% engtitle              : dattatreya stotram 12
% Category              : deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : December 31, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org