श्रीदत्तात्रेयस्तोत्रम्

श्रीदत्तात्रेयस्तोत्रम्

ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्या सम्प्रदाय कर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः ॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि लक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥ काषायवस्त्रं करदण्ड धारिणं कमण्डलुं पद्मकरेण शङ्खम् । चक्रं गदा भूषित भूषणाढ्यं श्रीपादराजं शरणं प्रपद्ये ॥ औदुम्बरः कल्पवृक्षः कामधेनुश्च सङ्गमः । चिन्तामणिर्गुरोः पादौ दुर्लभा भुवनत्रये ॥ कृते जनार्दनो देवः त्रेतायां रघुनन्दनः । द्वापरे रामकृष्णौ च कलौ श्रीपादवल्लभः ॥ मालाकमण्डलुरथः करपद्मयुग्मे मध्यस्थ पाणियुगले डमरुत्रिशूले । यस्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥ श्रीदत्तशरणं मम । इति श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् । Proofread by Chandrasekhar Karumuri
% Text title            : Dattatreya Stotram 14
% File name             : dattastotram14.itx
% itxtitle              : dattAtreyastotram 14
% engtitle              : dattatreya stotram 14
% Category              : deities_misc, dattAtreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Short collection of dhyAnashlokas.
% Indexextra            : (Telugu)
% Latest update         : October 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org