श्रीदेशिकाष्टकम्

श्रीदेशिकाष्टकम्

श्रीगणेशाय नमः । श्री गुरुभ्यो नमः । विश्वदर्पणदृश्यतासमतामुपादिशदादरात् विश्ववन्दितपादपङ्कजतत्त्वबोधनिदानवित् । विश्वदेशिकराजराण्मम मानसे परिवर्ततां तं गुरुं कृतहन्तृताघनिवृत्तये स्मरतास्तिकाः ॥ १॥ योहिभट्टमुखेननाशितबौद्धवृन्दजगत् सुरै- रर्थितोऽवततार वैदिकतत्त्वबोधविवृद्धये । लीलयाऽखिलवेदशास्त्रविदादिमाश्रमचर्यया दीनपोषणमातृतोषण विस्मिताखिलपावनः ॥ २॥ साधुबोधितमातृसम्मतियोगसेवितयोगिराट् नर्मदाझरनिग्रहग्रहदेशिकानुमतो गुरुः । गाङ्गरोधसि संवसन्मुनिमण्डलैः परिशीलयन् सूत्रवेदशिरस्सुगीतसनत्सुजातसहस्रकम् ॥ ३॥ भाष्यभूषितमागताब्जपदादिनेयमबोधयत् व्यासतोषणवादघोरणिरीशदत्तवरेड्यराट् । भट्टपादनिदेशमण्डनमिश्रवादविशारदो भारतीमपि सञ्जयन्नमरूर्ग्जयन् नृहरिं स्तुवन् ॥ ४॥ शिष्यमण्डनखण्डिताखिलवादिवादविजृम्भणो मूकमातृमुखालयाटनहस्तधात्रिनिषेवितः । ऋश्यश‍ृङ्गपुरे वसन्नुरु शारदालयमातनोत् पद्मपादहतार्थितोत्तमगात्रभैरवपूजनः ॥ ५॥ तोटकार्चितपादमर्दितपद्मगर्वसुजाह्नवी- दर्शिताब्जपदागमोद्धृतभेदबुद्धिविनेयराट् । मातृसद्गतिसादरः कृतशापदायजनः श्रमात् तीर्थयात्रसरोजपादसुकेरळेन्द्रमनःक्लमम् ॥ ६॥ सारगीर्भिरपास्य वीक्षितशिष्यकोटिकृतिक्रमः सेतुकाञ्चिपुरादिसेवनशाक्तखण्डनदक्षधीः । अश्विबोधितपद्मधिक्कृतदुष्प्रयोगनिपीडनो मोदमाननताङ्घ्रिदेशिकगौडपादनुमोदितः ॥ ७॥ पद्मदत्तकरावलम्बनमारुरोह स सर्ववि- त्पीठमुत्तरदक्षिणो बहुवादिशारदयाऽऽदृतः । उष्णनद्यवगाहर्षितशिष्यपूजितपद्मभू - नन्दिसेवितसोममूर्तिरुपाययौ रजतागमम् ॥ ८॥ देशिकाष्टकमष्टसिद्धिदमष्टमूर्तिकृतक्रमं कष्टनाशनमिष्टदायकमष्टदिक्षु सुकीर्तिदम् । देशिकाय नमोऽस्तु ते मृतबालजीवदयाभुवे कारणाय नमोऽस्तु ते परिपूरणाय नमोऽस्तु ते ॥ इति कृष्णराजपुरम् श्रीशङ्करदीक्षितैः प्रणीतं श्रीदेशिकाष्टकं सम्पूर्णम् । Composed by Krishnarajapuram Shankara Deekshitar as a summary of the life of Sri Adi Sankaracharya Encoded by Aaditya Kalyanaraman Proofread by Aaditya Kalyanaraman and Aruna Narayanan
% Text title            : deshikAShTakam 2
% File name             : deshikAShTakam2.itx
% itxtitle              : deshikAShTakam 2 (kRiShNarAjapUram shrIshaNkaradIkShitaiH praNItam vishvadarpaNadRishyatA)
% engtitle              : deshikAShTakam 2
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishnarajapuram Shri Shankaradeekshita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman aadityakalyaan at gmail.com
% Proofread by          : Aaditya Kalyanaraman aadityakalyaan at gmail.com
% Description/comments  : deshikAShTakam 1 is same as toTakAShTakam
% Indexextra            : (Scan)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org