श्रीधर्मशास्तुः अष्टकम्

श्रीधर्मशास्तुः अष्टकम्

बन्धूकबन्धुररुचिं कलधौतभासं पञ्चाननं दुरितवञ्चनधीरमीशम् । पार्श्वद्वयाकलितशक्तिकटाक्षचारुं नील्त्पलार्चिततनुं प्रणत्ऽस्मि देवम् ॥ १॥ कल्याणवेषरुचिरं करुणानिधानं कन्दर्पकोटिसदृशं कमनीयभासम् । कान्ताद्वयाकलितपार्श्वमघारिमाद्यं शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥ २॥ यो वा स्मरेदरुणकुङ्कुमपङ्कशोण- गुञ्जापिनद्धकचभारलसत्किरीटम् । शास्तारमेव सततं स तु सर्वलोकान् विस्मापय्न्निजविलोकनत् नितान्तम् ॥ ३॥ पञ्चेषुकैटभविरोधितनूभवं तं आरूढदन्तिपरमादृतमन्दहासम् । हस्ताम्बुजैरविरतं निजभक्तहंसे ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥ ४॥ गुञ्जामणिस्रगुपलक्षितकेशहस्तं कस्तूरिकातिलकमोहनसर्वलोकम् । पञ्चाननाम्बुजलसत् घनकर्णपाशं शास्तारमम्बुरुहलोचनमीशमीडे ॥ ५॥ पञ्चाननं दशभुजं धृतहेतिदण्डं धारावतादपि च रूष्णिकमालिकाभिः । इच्छानुरूपफलदोऽस्म्यहमेव भक्ते- ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥ ६॥ स्मेराननाद् भगवतः स्मरशासनाच्च मायागृहीतमहिलावपुषो हरेश्च । यः सङ्गमे समुदभूत् जगतीह तादृग् देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥ ७॥ यस्यैव भक्तजनमत्र गृणन्ति लोके किं वा मयः किमथवा सुरवर्धकिर्वा । वेधाः किमेष ननु शम्बर एष वा किं इत्येव तं शरणमाशुतरं व्रजामि ॥ ८॥ इति श्रीधर्मशास्तुः अष्टकं सम्पूर्णम् । धर्मशास्ताष्टकं
% Text title            : dharmashAstuH aShTakam 1
% File name             : dharmashAstuHaShTakam.itx
% itxtitle              : dharmashAstuH aShTakam 1 athavA dharmashAstAShTakam 1 (bandhUkabandhuraruchiM kaladhautabhAsaM)
% engtitle              : dharmashAstuHaShTakam 1 or dharmashAstAShTakam 1
% Category              : deities_misc, ayyappa, stotra, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : September 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org