गौराङ्गाष्टकम्

गौराङ्गाष्टकम्

मलयसुवासितभूषितगात्रं मूर्तिमनोहरविश्वपवित्रम् । पदनखराजितलज्जितचन्द्रे शुद्धकनक रय गौर नमस्ते ॥ १॥ स्वगात्रपुलकलोचनपूर्णं जीवदयामयतापविदीर्णम् । साङ्ख्यजलपतिनामसहस्रे शुद्धकनक रय गौर नमस्ते ॥ २॥ हुङ्कृततर्जनगर्जनरङ्गे लोचनकलियुगपाप स शङ्के । पदरजताडितदुष्टसमस्ते शुद्धकनक जय गौर नमस्ते ॥ ३॥ सिंहगमन जिति ताण्डवलील दीनदयामयतारणशील । अजभवश्रीहरिपदनखचन्द्रे शुद्धकनक जय गौर नमस्ते ॥ ४॥ गौराङ्गवृतमालतिमाले मेरुविलम्बितगङ्गाधारे । मन्दमधुरहासभासमुखचन्द्रे शुद्धकनक जय गौर नमस्ते ॥ ५॥ फल्गुविराजितचन्दनभाल कुङ्कुमरञ्जितदेहविशाल । उमापतिसेवितपदनखचन्द्रे शुद्धकनक जय गौर नमस्ते ॥ ६॥ भक्तिपराधीनशान्तकवेश गमनसुनर्तकभोगविशेष । मालाविराजितदेहसमस्ते शुद्धकनक जय गौर नमस्ते ॥ ७॥ भोगविरक्तिकसंन्यासैवेश शिखामोचनलोकप्रवेश । भक्तिविरक्तिप्रवर्तकचित्त शुद्धकनक जय गौर नमस्ते ॥ ८॥ इति सार्वभौम भट्टाचार्यविरचितं गौराङ्गाष्टकं सम्पूर्णम् ।
% Text title            : Hymn to Lord ShrI Gauranga Caitanya Mahaprabhu
% File name             : gaurAngAShTakam.itx
% itxtitle              : gaurANgAShTakam (sArvabhauma bhaTTAchAryavirachitam malayasuvAsita)
% engtitle              : gaurAngAShTakam
% Category              : deities_misc, krishna, gurudev, aShTaka, sArvabhaumabhaTTAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sarvabhauma Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : Gauranga Chaitanya Mahaprabhu
% Indexextra            : (Meaning)
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org